\id TIT Sanskrit Bible (NT) in ISO Script (satyavēdaḥ ।) \ide UTF-8 \rem © SanskritBible.in । Licensed under CC BY-SA 4.0 \h Titus \toc1 tītaṁ patraṁ \toc2 tītaḥ \toc3 tītaḥ \mt1 tītaṁ patraṁ \c 1 \p \v 1 anantajīvanasyāśātō jātāyā īśvarabhaktē ryōgyasya satyamatasya yat tatvajñānaṁ yaśca viśvāsa īśvarasyābhirucitalōkai rlabhyatē tadarthaṁ \p \v 2 yīśukhrīṣṭasya prērita īśvarasya dāsaḥ paulō'haṁ sādhāraṇaviśvāsāt mama prakr̥taṁ dharmmaputraṁ tītaṁ prati likhami| \p \v 3 niṣkapaṭa īśvara ādikālāt pūrvvaṁ tat jīvanaṁ pratijñātavān svanirūpitasamayē ca ghōṣaṇayā tat prakāśitavān| \p \v 4 mama trāturīśvarasyājñayā ca tasya ghōṣaṇaṁ mayi samarpitam abhūt| asmākaṁ tāta īśvaraḥ paritrātā prabhu ryīśukhrīṣṭaśca tubhyam anugrahaṁ dayāṁ śāntiñca vitaratu| \p \v 5 tvaṁ yad asampūrṇakāryyāṇi sampūrayē rmadīyādēśācca pratinagaraṁ prācīnagaṇān niyōjayēstadarthamahaṁ tvāṁ krītyupadvīpē sthāpayitvā gatavān| \p \v 6 tasmād yō narō 'nindita ēkasyā yōṣitaḥ svāmī viśvāsinām apacayasyāvādhyatvasya vā dōṣēṇāliptānāñca santānānāṁ janakō bhavati sa ēva yōgyaḥ| \p \v 7 yatō hētōradyakṣēṇēśvarasya gr̥hādyakṣēṇēvānindanīyēna bhavitavyaṁ| tēna svēcchācāriṇā krōdhinā pānāsaktēna prahārakēṇa lōbhinā vā na bhavitavyaṁ \p \v 8 kintvatithisēvakēna sallōkānurāgiṇā vinītēna nyāyyēna dhārmmikēṇa jitēndriyēṇa ca bhavitavyaṁ, \p \v 9 upadēśē ca viśvastaṁ vākyaṁ tēna dhāritavyaṁ yataḥ sa yad yathārthēnōpadēśēna lōkān vinētuṁ vighnakāriṇaśca niruttarān karttuṁ śaknuyāt tad āvaśyakaṁ| \p \v 10 yatastē bahavō 'vādhyā anarthakavākyavādinaḥ pravañcakāśca santi viśēṣataśchinnatvacāṁ madhyē kēcit tādr̥śā lōkāḥ santi| \p \v 11 tēṣāñca vāgrōdha āvaśyakō yatastē kutsitalābhasyāśayānucitāni vākyāni śikṣayantō nikhilaparivārāṇāṁ sumatiṁ nāśayanti| \p \v 12 tēṣāṁ svadēśīya ēkō bhaviṣyadvādī vacanamidamuktavān, yathā, krītīyamānavāḥ sarvvē sadā kāpaṭyavādinaḥ| hiṁsrajantusamānāstē 'lasāścōdarabhārataḥ|| \p \v 13 sākṣyamētat tathyaṁ, atōे hētōstvaṁ tān gāḍhaṁ bhartsaya tē ca yathā viśvāsē svasthā bhavēyu \p \v 14 ryihūdīyōpākhyānēṣu satyamatabhraṣṭānāṁ mānavānām ājñāsu ca manāṁsi na nivēśayēyustathādiśa| \p \v 15 śucīnāṁ kr̥tē sarvvāṇyēva śucīni bhavanti kintu kalaṅkitānām aviśvāsināñca kr̥tē śuci kimapi na bhavati yatastēṣāṁ buddhayaḥ saṁvēdāśca kalaṅkitāḥ santi| \p \v 16 īśvarasya jñānaṁ tē pratijānanti kintu karmmabhistad anaṅgīkurvvatē yatastē garhitā anājñāgrāhiṇaḥ sarvvasatkarmmaṇaścāyōgyāḥ santi| \c 2 \p \v 1 yathārthasyōpadēśasya vākyāni tvayā kathyantāṁ \p \v 2 viśēṣataḥ prācīnalōkā yathā prabuddhā dhīrā vinītā viśvāsē prēmni sahiṣṇutāyāñca svasthā bhavēyustadvat \p \v 3 prācīnayōṣitō'pi yathā dharmmayōgyam ācāraṁ kuryyuḥ paranindakā bahumadyapānasya nighnāśca na bhavēyuḥ \p \v 4 kintu suśikṣākāriṇyaḥ satya īśvarasya vākyaṁ yat na nindyēta tadarthaṁ yuvatīḥ suśīlatām arthataḥ patisnēham apatyasnēhaṁ \p \v 5 vinītiṁ śucitvaṁ gr̥hiṇītvaṁ saujanyaṁ svāminighnañcādiśēyustathā tvayā kathyatāṁ| \p \v 6 tadvad yūnō'pi vinītayē prabōdhaya| \p \v 7 tvañca sarvvaviṣayē svaṁ satkarmmaṇāṁ dr̥ṣṭāntaṁ darśaya śikṣāyāñcāvikr̥tatvaṁ dhīratāṁ yathārthaṁ \p \v 8 nirddōṣañca vākyaṁ prakāśaya tēna vipakṣō yuṣmākam apavādasya kimapi chidraṁ na prāpya trapiṣyatē| \p \v 9 dāsāśca yat svaprabhūnāṁ nighnāḥ sarvvaviṣayē tuṣṭijanakāśca bhavēyuḥ pratyuttaraṁ na kuryyuḥ \p \v 10 kimapi nāpaharēyuḥ kintu pūrṇāṁ suviśvastatāṁ prakāśayēyuriti tān ādiśa| yata ēvamprakārēṇāsmakaṁ trāturīśvarasya śikṣā sarvvaviṣayē tai rbhūṣitavyā| \p \v 11 yatō hētōstrāṇājanaka īśvarasyānugrahaḥ sarvvān mānavān pratyuditavān \p \v 12 sa cāsmān idaṁ śikṣyati yad vayam adharmmaṁ sāṁsārikābhilāṣāṁścānaṅgīkr̥tya vinītatvēna nyāyēnēśvarabhaktyā cēhalōkē āyu ryāpayāmaḥ, \p \v 13 paramasukhasyāśām arthatō 'smākaṁ mahata īśvarasya trāṇakarttu ryīśukhrīṣṭasya prabhāvasyōdayaṁ pratīkṣāmahē| \p \v 14 yataḥ sa yathāsmān sarvvasmād adharmmāt mōcayitvā nijādhikārasvarūpaṁ satkarmmasūtsukam ēkaṁ prajāvargaṁ pāvayēt tadartham asmākaṁ kr̥tē ātmadānaṁ kr̥tavān| \p \v 15 ētāni bhāṣasva pūrṇasāmarthyēna cādiśa prabōdhaya ca, kō'pi tvāṁ nāvamanyatāṁ| \c 3 \p \v 1 tē yathā dēśādhipānāṁ śāsakānāñca nighnā ājñāgrāhiṇśca sarvvasmai satkarmmaṇē susajjāśca bhavēyuḥ \p \v 2 kamapi na nindēyu rnivvirōdhinaḥ kṣāntāśca bhavēyuḥ sarvvān prati ca pūrṇaṁ mr̥dutvaṁ prakāśayēyuścēti tān ādiśa| \p \v 3 yataḥ pūrvvaṁ vayamapi nirbbōdhā anājñāgrāhiṇō bhrāntā nānābhilāṣāṇāṁ sukhānāñca dāsēyā duṣṭatvērṣyācāriṇō ghr̥ṇitāḥ parasparaṁ dvēṣiṇaścābhavāmaḥ| \p \v 4 kintvasmākaṁ trāturīśvarasya yā dayā marttyānāṁ prati ca yā prītistasyāḥ prādurbhāvē jātē \p \v 5 vayam ātmakr̥tēbhyō dharmmakarmmabhyastannahi kintu tasya kr̥pātaḥ punarjanmarūpēṇa prakṣālanēna pravitrasyātmanō nūtanīkaraṇēna ca tasmāt paritrāṇāṁ prāptāḥ \p \v 6 sa cāsmākaṁ trātrā yīśukhrīṣṭēnāsmadupari tam ātmānaṁ pracuratvēna vr̥ṣṭavān| \p \v 7 itthaṁ vayaṁ tasyānugrahēṇa sapuṇyībhūya pratyāśayānantajīvanasyādhikāriṇō jātāḥ| \p \v 8 vākyamētad viśvasanīyam atō hētōrīśvarē yē viśvasitavantastē yathā satkarmmāṇyanutiṣṭhēyustathā tān dr̥ḍham ājñāpayēti mamābhimataṁ|tānyēvōttamāni mānavēbhyaḥ phaladāni ca bhavanti| \p \v 9 mūḍhēbhyaḥ praśnavaṁśāvalivivādēbhyō vyavasthāyā vitaṇḍābhyaśca nivarttasva yatastā niṣphalā anarthakāśca bhavanti| \p \v 10 yō janō bibhitsustam ēkavāraṁ dvirvvā prabōdhya dūrīkuru, \p \v 11 yatastādr̥śō janō vipathagāmī pāpiṣṭha ātmadōṣakaśca bhavatīti tvayā jñāyatāṁ| \p \v 12 yadāham ārttimāṁ tukhikaṁ vā tava samīpaṁ prēṣayiṣyāmi tadā tvaṁ nīkapalau mama samīpam āgantuṁ yatasva yatastatraivāhaṁ śītakālaṁ yāpayituṁ matim akārṣaṁ| \p \v 13 vyavasthāpakaḥ sīnā āpalluścaitayōḥ kasyāpyabhāvō yanna bhavēt tadarthaṁ tau yatnēna tvayā visr̥jyētāṁ| \p \v 14 aparam asmadīyalōkā yanniṣphalā na bhavēyustadarthaṁ prayōjanīyōpakārāyā satkarmmāṇyanuṣṭhātuṁ śikṣantāṁ| \p \v 15 mama saṅginaḥ savvē tvāṁ namaskurvvatē| yē viśvāsād asmāsu prīyantē tān namaskuru; sarvvēṣu yuṣmāsvanugrahō bhūyāt| āmēn|