\id PHP Sanskrit Bible (NT) in ISO Script (satyavēdaḥ ।) \ide UTF-8 \rem © SanskritBible.in । Licensed under CC BY-SA 4.0 \h Philippians \toc1 philipinaḥ patraṁ \toc2 philipinaḥ \toc3 philipinaḥ \mt1 philipinaḥ patraṁ \c 1 \p \v 1 paulatīmathināmānau yīśukhrīṣṭasya dāsau philipinagarasthān khrīṣṭayīśōḥ sarvvān pavitralōkān samitēradhyakṣān paricārakāṁśca prati patraṁ likhataḥ| \p \v 2 asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmabhyaṁ prasādasya śāntēśca bhōgaṁ dēyāstāṁ| \p \v 3 ahaṁ nirantaraṁ nijasarvvaprārthanāsu yuṣmākaṁ sarvvēṣāṁ kr̥tē sānandaṁ prārthanāṁ kurvvan \p \v 4 yati vārān yuṣmākaṁ smarāmi tati vārān ā prathamād adya yāvad \p \v 5 yuṣmākaṁ susaṁvādabhāgitvakāraṇād īśvaraṁ dhanyaṁ vadāmi| \p \v 6 yuṣmanmadhyē yēnōttamaṁ karmma karttum ārambhi tēnaiva yīśukhrīṣṭasya dinaṁ yāvat tat sādhayiṣyata ityasmin dr̥ḍhaviśvāsō mamāstē| \p \v 7 yuṣmān sarvvān adhi mama tādr̥śō bhāvō yathārthō yatō'haṁ kārāvasthāyāṁ pratyuttarakaraṇē susaṁvādasya prāmāṇyakaraṇē ca yuṣmān sarvvān mayā sārddham ēkānugrahasya bhāginō matvā svahr̥dayē dhārayāmi| \p \v 8 aparam ahaṁ khrīṣṭayīśōḥ snēhavat snēhēna yuṣmān kīdr̥śaṁ kāṅkṣāmi tadadhīśvarō mama sākṣī vidyatē| \p \v 9 mayā yat prārthyatē tad idaṁ yuṣmākaṁ prēma nityaṁ vr̥ddhiṁ gatvā \p \v 10 jñānasya viśiṣṭānāṁ parīkṣikāyāśca sarvvavidhabuddhē rbāhulyaṁ phalatu, \p \v 11 khrīṣṭasya dinaṁ yāvad yuṣmākaṁ sāralyaṁ nirvighnatvañca bhavatu, īśvarasya gauravāya praśaṁsāyai ca yīśunā khrīṣṭēna puṇyaphalānāṁ pūrṇatā yuṣmabhyaṁ dīyatām iti| \p \v 12 hē bhrātaraḥ, māṁ prati yad yad ghaṭitaṁ tēna susaṁvādapracārasya bādhā nahi kintu vr̥ddhirēva jātā tad yuṣmān jñāpayituṁ kāmayē'haṁ| \p \v 13 aparam ahaṁ khrīṣṭasya kr̥tē baddhō'smīti rājapuryyām anyasthānēṣu ca sarvvēṣāṁ nikaṭē suspaṣṭam abhavat, \p \v 14 prabhusambandhīyā anēkē bhrātaraśca mama bandhanād āśvāsaṁ prāpya varddhamānēnōtsāhēna niḥkṣōbhaṁ kathāṁ pracārayanti| \p \v 15 kēcid dvēṣād virōdhāccāparē kēcicca sadbhāvāt khrīṣṭaṁ ghōṣayanti; \p \v 16 yē virōdhāt khrīṣṭaṁ ghōṣayanti tē pavitrabhāvāt tanna kurvvantō mama bandhanāni bahutaraklōśadāyīni karttum icchanti| \p \v 17 yē ca prēmnā ghōṣayanti tē susaṁvādasya prāmāṇyakaraṇē'haṁ niyuktō'smīti jñātvā tat kurvvanti| \p \v 18 kiṁ bahunā? kāpaṭyāt saralabhāvād vā bhavēt, yēna kēnacit prakārēṇa khrīṣṭasya ghōṣaṇā bhavatītyasmin aham ānandāmyānandiṣyāmi ca| \p \v 19 yuṣmākaṁ prārthanayā yīśukhrīṣṭasyātmanaścōpakārēṇa tat mannistārajanakaṁ bhaviṣyatīti jānāmi| \p \v 20 tatra ca mamākāṅkṣā pratyāśā ca siddhiṁ gamiṣyati phalatō'haṁ kēnāpi prakārēṇa na lajjiṣyē kintu gatē sarvvasmin kālē yadvat tadvad idānīmapi sampūrṇōtsāhadvārā mama śarīrēṇa khrīṣṭasya mahimā jīvanē maraṇē vā prakāśiṣyatē| \p \v 21 yatō mama jīvanaṁ khrīṣṭāya maraṇañca lābhāya| \p \v 22 kintu yadi śarīrē mayā jīvitavyaṁ tarhi tat karmmaphalaṁ phaliṣyati tasmāt kiṁ varitavyaṁ tanmayā na jñāyatē| \p \v 23 dvābhyām ahaṁ sampīḍyē, dēhavāsatyajanāya khrīṣṭēna sahavāsāya ca mamābhilāṣō bhavati yatastat sarvvōttamaṁ| \p \v 24 kintu dēhē mamāvasthityā yuṣmākam adhikaprayōjanaṁ| \p \v 25 aham avasthāsyē yuṣmābhiḥ sarvvaiḥ sārddham avasthitiṁ kariṣyē ca tayā ca viśvāsē yuṣmākaṁ vr̥ddhyānandau janiṣyētē tadahaṁ niścitaṁ jānāmi| \p \v 26 tēna ca mattō'rthatō yuṣmatsamīpē mama punarupasthitatvāt yūyaṁ khrīṣṭēna yīśunā bahutaram āhlādaṁ lapsyadhvē| \p \v 27 yūyaṁ sāvadhānā bhūtvā khrīṣṭasya susaṁvādasyōpayuktam ācāraṁ kurudhvaṁ yatō'haṁ yuṣmān upāgatya sākṣāt kurvvan kiṁ vā dūrē tiṣṭhan yuṣmākaṁ yāṁ vārttāṁ śrōtum icchāmi sēyaṁ yūyam ēkātmānastiṣṭhatha, ēkamanasā susaṁvādasambandhīyaviśvāsasya pakṣē yatadhvē, vipakṣaiśca kēnāpi prakārēṇa na vyākulīkriyadhva iti| \p \v 28 tat tēṣāṁ vināśasya lakṣaṇaṁ yuṣmākañcēśvaradattaṁ paritrāṇasya lakṣaṇaṁ bhaviṣyati| \p \v 29 yatō yēna yuṣmābhiḥ khrīṣṭē kēvalaviśvāsaḥ kriyatē tannahi kintu tasya kr̥tē klēśō'pi sahyatē tādr̥śō varaḥ khrīṣṭasyānurōdhād yuṣmābhiḥ prāpi, \p \v 30 tasmāt mama yādr̥śaṁ yuddhaṁ yuṣmābhiradarśi sāmprataṁ śrūyatē ca tādr̥śaṁ yuddhaṁ yuṣmākam api bhavati| \c 2 \p \v 1 khrīṣṭād yadi kimapi sāntvanaṁ kaścit prēmajātō harṣaḥ kiñcid ātmanaḥ samabhāgitvaṁ kācid anukampā kr̥pā vā jāyatē tarhi yūyaṁ mamāhlādaṁ pūrayanta \p \v 2 ēkabhāvā ēkaprēmāṇa ēkamanasa ēkacēṣṭāśca bhavata| \p \v 3 virōdhād darpād vā kimapi mā kuruta kintu namratayā svēbhyō'parān viśiṣṭān manyadhvaṁ| \p \v 4 kēvalam ātmahitāya na cēṣṭamānāḥ parahitāyāpi cēṣṭadhvaṁ| \p \v 5 khrīṣṭasya yīśō ryādr̥śaḥ svabhāvō yuṣmākam api tādr̥śō bhavatu| \p \v 6 sa īśvararūpī san svakīyām īśvaratulyatāṁ ślāghāspadaṁ nāmanyata, \p \v 7 kintu svaṁ śūnyaṁ kr̥tvā dāsarūpī babhūva narākr̥tiṁ lēbhē ca| \p \v 8 itthaṁ naramūrttim āśritya namratāṁ svīkr̥tya mr̥tyōrarthataḥ kruśīyamr̥tyōrēva bhōgāyājñāgrāhī babhūva| \p \v 9 tatkāraṇād īśvarō'pi taṁ sarvvōnnataṁ cakāra yacca nāma sarvvēṣāṁ nāmnāṁ śrēṣṭhaṁ tadēva tasmai dadau, \p \v 10 tatastasmai yīśunāmnē svargamartyapātālasthitaiḥ sarvvai rjānupātaḥ karttavyaḥ, \p \v 11 tātasthēśvarasya mahimnē ca yīśukhrīṣṭaḥ prabhuriti jihvābhiḥ svīkarttavyaṁ| \p \v 12 atō hē priyatamāḥ, yuṣmābhi ryadvat sarvvadā kriyatē tadvat kēvalē mamōpasthitikālē tannahi kintvidānīm anupasthitē'pi mayi bahutarayatnēnājñāṁ gr̥hītvā bhayakampābhyāṁ svasvaparitrāṇaṁ sādhyatāṁ| \p \v 13 yata īśvara ēva svakīyānurōdhād yuṣmanmadhyē manaskāmanāṁ karmmasiddhiñca vidadhāti| \p \v 14 yūyaṁ kalahavivādarvijatam ācāraṁ kurvvantō'nindanīyā akuṭilā \p \v 15 īśvarasya niṣkalaṅkāśca santānāiva vakrabhāvānāṁ kuṭilācāriṇāñca lōkānāṁ madhyē tiṣṭhata, \p \v 16 yatastēṣāṁ madhyē yūyaṁ jīvanavākyaṁ dhārayantō jagatō dīpakā iva dīpyadhvē| yuṣmābhistathā kr̥tē mama yatnaḥ pariśramō vā na niṣphalō jāta ityahaṁ khrīṣṭasya dinē ślāghāṁ karttuṁ śakṣyāmi| \p \v 17 yuṣmākaṁ viśvāsārthakāya balidānāya sēvanāya ca yadyapyahaṁ nivēditavyō bhavēyaṁ tathāpi tēnānandāmi sarvvēṣāṁ yuṣmākam ānandasyāṁśī bhavāmi ca| \p \v 18 tadvad yūyamapyānandata madīyānandasyāṁśinō bhavata ca| \p \v 19 yuṣmākam avasthām avagatyāhamapi yat sāntvanāṁ prāpnuyāṁ tadarthaṁ tīmathiyaṁ tvarayā yuṣmatsamīpaṁ prēṣayiṣyāmīti prabhau pratyāśāṁ kurvvē| \p \v 20 yaḥ satyarūpēṇa yuṣmākaṁ hitaṁ cintayati tādr̥śa ēkabhāvastasmādanyaḥ kō'pi mama sannidhau nāsti| \p \v 21 yatō'parē sarvvē yīśōḥ khrīṣṭasya viṣayān na cintayanta ātmaviṣayān cintayanti| \p \v 22 kintu tasya parīkṣitatvaṁ yuṣmābhi rjñāyatē yataḥ putrō yādr̥k pituḥ sahakārī bhavati tathaiva susaṁvādasya paricaryyāyāṁ sa mama sahakārī jātaḥ| \p \v 23 ataēva mama bhāvidaśāṁ jñātvā tatkṣaṇāt tamēva prēṣayituṁ pratyāśāṁ kurvvē \p \v 24 svayam ahamapi tūrṇaṁ yuṣmatsamīpaṁ gamiṣyāmītyāśāṁ prabhunā kurvvē| \p \v 25 aparaṁ ya ipāphradītō mama bhrātā karmmayuddhābhyāṁ mama sahāyaśca yuṣmākaṁ dūtō madīyōpakārāya pratinidhiścāsti yuṣmatsamīpē tasya prēṣaṇam āvaśyakam amanyē| \p \v 26 yataḥ sa yuṣmān sarvvān akāṅkṣata yuṣmābhistasya rōgasya vārttāśrāvīti buddhvā paryyaśōcacca| \p \v 27 sa pīḍayā mr̥takalpō'bhavaditi satyaṁ kintvīśvarastaṁ dayitavān mama ca duḥkhāt paraṁ punarduḥkhaṁ yanna bhavēt tadarthaṁ kēvalaṁ taṁ na dayitvā māmapi dayitavān| \p \v 28 ataēva yūyaṁ taṁ vilōkya yat punarānandēta mamāpi duḥkhasya hrāsō yad bhavēt tadartham ahaṁ tvarayā tam aprēṣayaṁ| \p \v 29 atō yūyaṁ prabhōḥ kr̥tē sampūrṇēnānandēna taṁ gr̥hlīta tādr̥śān lōkāṁścādaraṇīyān manyadhvaṁ| \p \v 30 yatō mama sēvanē yuṣmākaṁ truṭiṁ pūrayituṁ sa prāṇān paṇīkr̥tya khrīṣṭasya kāryyārthaṁ mr̥taprāyē'bhavat| \c 3 \p \v 1 hē bhrātaraḥ, śēṣē vadāmi yūyaṁ prabhāvānandata| punaḥ punarēkasya vacō lēkhanaṁ mama klēśadaṁ nahi yuṣmadarthañca bhramanāśakaṁ bhavati| \p \v 2 yūyaṁ kukkurēbhyaḥ sāvadhānā bhavata duṣkarmmakāribhyaḥ sāvadhānā bhavata chinnamūlēbhyō lōkēbhyaśca sāvadhānā bhavata| \p \v 3 vayamēva chinnatvacō lōkā yatō vayam ātmanēśvaraṁ sēvāmahē khrīṣṭēna yīśunā ślāghāmahē śarīrēṇa ca pragalbhatāṁ na kurvvāmahē| \p \v 4 kintu śarīrē mama pragalbhatāyāḥ kāraṇaṁ vidyatē, kaścid yadi śarīrēṇa pragalbhatāṁ cikīrṣati tarhi tasmād api mama pragalbhatāyā gurutaraṁ kāraṇaṁ vidyatē| \p \v 5 yatō'ham aṣṭamadivasē tvakchēdaprāpta isrāyēlvaṁśīyō binyāmīnagōṣṭhīya ibrikulajāta ibriyō vyavasthācaraṇē phirūśī \p \v 6 dharmmōtsāhakāraṇāt samitērupadravakārī vyavasthātō labhyē puṇyē cānindanīyaḥ| \p \v 7 kintu mama yadyat labhyam āsīt tat sarvvam ahaṁ khrīṣṭasyānurōdhāt kṣatim amanyē| \p \v 8 kiñcādhunāpyahaṁ matprabhōḥ khrīṣṭasya yīśō rjñānasyōtkr̥ṣṭatāṁ buddhvā tat sarvvaṁ kṣatiṁ manyē| \p \v 9 yatō hētōrahaṁ yat khrīṣṭaṁ labhēya vyavasthātō jātaṁ svakīyapuṇyañca na dhārayan kintu khrīṣṭē viśvasanāt labhyaṁ yat puṇyam īśvarēṇa viśvāsaṁ dr̥ṣṭvā dīyatē tadēva dhārayan yat khrīṣṭē vidyēya tadarthaṁ tasyānurōdhāt sarvvēṣāṁ kṣatiṁ svīkr̥tya tāni sarvvāṇyavakarāniva manyē| \p \v 10 yatō hētōrahaṁ khrīṣṭaṁ tasya punarutthitē rguṇaṁ tasya duḥkhānāṁ bhāgitvañca jñātvā tasya mr̥tyōrākr̥tiñca gr̥hītvā \p \v 11 yēna kēnacit prakārēṇa mr̥tānāṁ punarutthitiṁ prāptuṁ yatē| \p \v 12 mayā tat sarvvam adhunā prāpi siddhatā vālambhi tannahi kintu yadartham ahaṁ khrīṣṭēna dhāritastad dhārayituṁ dhāvāmi| \p \v 13 hē bhrātaraḥ, mayā tad dhāritam iti na manyatē kintvētadaikamātraṁ vadāmi yāni paścāt sthitāni tāni vismr̥tyāham agrasthitānyuddiśya \p \v 14 pūrṇayatnēna lakṣyaṁ prati dhāvan khrīṣṭayīśunōrddhvāt mām āhvayata īśvarāt jētr̥paṇaṁ prāptuṁ cēṣṭē| \p \v 15 asmākaṁ madhyē yē siddhāstaiḥ sarvvaistadēva bhāvyatāṁ, yadi ca kañcana viṣayam adhi yuṣmākam aparō bhāvō bhavati tarhīśvarastamapi yuṣmākaṁ prati prakāśayiṣyati| \p \v 16 kintu vayaṁ yadyad avagatā āsmastatrāsmābhirēkō vidhirācaritavya ēkabhāvai rbhavitavyañca| \p \v 17 hē bhrātaraḥ, yūyaṁ mamānugāminō bhavata vayañca yādr̥gācaraṇasya nidarśanasvarūpā bhavāmastādr̥gācāriṇō lōkān ālōkayadhvaṁ| \p \v 18 yatō'nēkē vipathē caranti tē ca khrīṣṭasya kruśasya śatrava iti purā mayā punaḥ punaḥ kathitam adhunāpi rudatā mayā kathyatē| \p \v 19 tēṣāṁ śēṣadaśā sarvvanāśa udaraścēśvarō lajjā ca ślāghā pr̥thivyāñca lagnaṁ manaḥ| \p \v 20 kintvasmākaṁ janapadaḥ svargē vidyatē tasmāccāgamiṣyantaṁ trātāraṁ prabhuṁ yīśukhrīṣṭaṁ vayaṁ pratīkṣāmahē| \p \v 21 sa ca yayā śaktyā sarvvāṇyēva svasya vaśīkarttuṁ pārayati tayāsmākam adhamaṁ śarīraṁ rūpāntarīkr̥tya svakīyatējōmayaśarīrasya samākāraṁ kariṣyati| \c 4 \p \v 1 hē madīyānandamukuṭasvarūpāḥ priyatamā abhīṣṭatamā bhrātaraḥ, hē mama snēhapātrāḥ, yūyam itthaṁ pabhau sthirāstiṣṭhata| \p \v 2 hē ivadiyē hē suntukhi yuvāṁ prabhau ēkabhāvē bhavatam ētad ahaṁ prārthayē| \p \v 3 hē mama satya sahakārin tvāmapi vinīya vadāmi ētayōrupakārastvayā kriyatāṁ yatastē klīminādibhiḥ sahakāribhiḥ sārddhaṁ susaṁvādapracāraṇāya mama sāhāyyārthaṁ pariśramam akurvvatāṁ tēṣāṁ sarvvēṣāṁ nāmāni ca jīvanapustakē likhitāni vidyantē| \p \v 4 yūyaṁ prabhau sarvvadānandata| puna rvadāmi yūyam ānandata| \p \v 5 yuṣmākaṁ vinītatvaṁ sarvvamānavai rjñāyatāṁ, prabhuḥ sannidhau vidyatē| \p \v 6 yūyaṁ kimapi na cintayata kintu dhanyavādayuktābhyāṁ prārthanāyāñcābhyāṁ sarvvaviṣayē svaprārthanīyam īśvarāya nivēdayata| \p \v 7 tathā kr̥ta īśvarīyā yā śāntiḥ sarvvāṁ buddhim atiśētē sā yuṣmākaṁ cittāni manāṁsi ca khrīṣṭē yīśau rakṣiṣyati| \p \v 8 hē bhrātaraḥ, śēṣē vadāmi yadyat satyam ādaraṇīyaṁ nyāyyaṁ sādhu priyaṁ sukhyātam anyēṇa yēna kēnacit prakārēṇa vā guṇayuktaṁ praśaṁsanīyaṁ vā bhavati tatraiva manāṁsi nidhadhvaṁ| \p \v 9 yūyaṁ māṁ dr̥ṣṭvā śrutvā ca yadyat śikṣitavantō gr̥hītavantaśca tadēvācarata tasmāt śāntidāyaka īśvarō yuṣmābhiḥ sārddhaṁ sthāsyati| \p \v 10 mamōpakārāya yuṣmākaṁ yā cintā pūrvvam āsīt kintu karmmadvāraṁ na prāpnōt idānīṁ sā punaraphalat ityasmin prabhau mama paramāhlādō'jāyata| \p \v 11 ahaṁ yad dainyakāraṇād idaṁ vadāmi tannahi yatō mama yā kācid avasthā bhavēt tasyāṁ santōṣṭum aśikṣayaṁ| \p \v 12 daridratāṁ bhōktuṁ śaknōmi dhanāḍhyatām api bhōktuṁ śaknōmi sarvvathā sarvvaviṣayēṣu vinītō'haṁ pracuratāṁ kṣudhāñca dhanaṁ dainyañcāvagatō'smi| \p \v 13 mama śaktidāyakēna khrīṣṭēna sarvvamēva mayā śakyaṁ bhavati| \p \v 14 kintu yuṣmābhi rdainyanivāraṇāya mām upakr̥tya satkarmmākāri| \p \v 15 hē philipīyalōkāḥ, susaṁvādasyōdayakālē yadāhaṁ mākidaniyādēśāt pratiṣṭhē tadā kēvalān yuṣmān vināparayā kayāpi samityā saha dānādānayō rmama kō'pi sambandhō nāsīd iti yūyamapi jānītha| \p \v 16 yatō yuṣmābhi rmama prayōjanāya thiṣalanīkīnagaramapi māṁ prati punaḥ punardānaṁ prēṣitaṁ| \p \v 17 ahaṁ yad dānaṁ mr̥gayē tannahi kintu yuṣmākaṁ lābhavarddhakaṁ phalaṁ mr̥gayē| \p \v 18 kintu mama kasyāpyabhāvō nāsti sarvvaṁ pracuram āstē yata īśvarasya grāhyaṁ tuṣṭijanakaṁ sugandhinaivēdyasvarūpaṁ yuṣmākaṁ dānaṁ ipāphraditād gr̥hītvāhaṁ paritr̥ptō'smi| \p \v 19 mamēśvarō'pi khrīṣṭēna yīśunā svakīyavibhavanidhitaḥ prayōjanīyaṁ sarvvaviṣayaṁ pūrṇarūpaṁ yuṣmabhyaṁ dēyāt| \p \v 20 asmākaṁ piturīśvarasya dhanyavādō'nantakālaṁ yāvad bhavatu| āmēn| \p \v 21 yūyaṁ yīśukhrīṣṭasyaikaikaṁ pavitrajanaṁ namaskuruta| mama saṅgibhrātarō yūṣmān namaskurvvatē| \p \v 22 sarvvē pavitralōkā viśēṣataḥ kaisarasya parijanā yuṣmān namaskurvvatē| \p \v 23 asmākaṁ prabhō ryīśukhrīṣṭasya prasādaḥ sarvvān yuṣmān prati bhūyāt| āmēn|