\id PHM Sanskrit Bible (NT) in ISO Script (satyavēdaḥ ।) \ide UTF-8 \rem © SanskritBible.in । Licensed under CC BY-SA 4.0 \h Philemon \toc1 philōmōnaṁ patraṁ \toc2 philōmōnaḥ \toc3 philōmōnaḥ \mt1 philōmōnaṁ patraṁ \c 1 \p \v 1 khrīṣṭasya yīśō rbandidāsaḥ paulastīthiyanāmā bhrātā ca priyaṁ sahakāriṇaṁ philīmōnaṁ \p \v 2 priyām āppiyāṁ sahasēnām ārkhippaṁ philīmōnasya gr̥hē sthitāṁ samitiñca prati patraṁ likhataḥ| \p \v 3 asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmān prati śāntim anugrahañca kriyāstāṁ| \p \v 4 prabhuṁ yīśuṁ prati sarvvān pavitralōkān prati ca tava prēmaviśvāsayō rvr̥ttāntaṁ niśamyāhaṁ \p \v 5 prārthanāsamayē tava nāmōccārayan nirantaraṁ mamēśvaraṁ dhanyaṁ vadāmi| \p \v 6 asmāsu yadyat saujanyaṁ vidyatē tat sarvvaṁ khrīṣṭaṁ yīśuṁ yat prati bhavatīti jñānāya tava viśvāsamūlikā dānaśīlatā yat saphalā bhavēt tadaham icchāmi| \p \v 7 hē bhrātaḥ, tvayā pavitralōkānāṁ prāṇa āpyāyitā abhavan ētasmāt tava prēmnāsmākaṁ mahān ānandaḥ sāntvanā ca jātaḥ| \p \v 8 tvayā yat karttavyaṁ tat tvām ājñāpayituṁ yadyapyahaṁ khrīṣṭēnātīvōtsukō bhavēyaṁ tathāpi vr̥ddha \p \v 9 idānīṁ yīśukhrīṣṭasya bandidāsaścaivambhūtō yaḥ paulaḥ sō'haṁ tvāṁ vinētuṁ varaṁ manyē| \p \v 10 ataḥ śr̥ṅkhalabaddhō'haṁ yamajanayaṁ taṁ madīyatanayam ōnīṣimam adhi tvāṁ vinayē| \p \v 11 sa pūrvvaṁ tavānupakāraka āsīt kintvidānīṁ tava mama cōpakārī bhavati| \p \v 12 tamēvāhaṁ tava samīpaṁ prēṣayāmi, atō madīyaprāṇasvarūpaḥ sa tvayānugr̥hyatāṁ| \p \v 13 susaṁvādasya kr̥tē śr̥ṅkhalabaddhō'haṁ paricārakamiva taṁ svasannidhau varttayitum aicchaṁ| \p \v 14 kintu tava saujanyaṁ yad balēna na bhūtvā svēcchāyāḥ phalaṁ bhavēt tadarthaṁ tava sammatiṁ vinā kimapi karttavyaṁ nāmanyē| \p \v 15 kō jānāti kṣaṇakālārthaṁ tvattastasya vicchēdō'bhavad ētasyāyam abhiprāyō yat tvam anantakālārthaṁ taṁ lapsyasē \p \v 16 puna rdāsamiva lapsyasē tannahi kintu dāsāt śrēṣṭhaṁ mama priyaṁ tava ca śārīrikasambandhāt prabhusambandhācca tatō'dhikaṁ priyaṁ bhrātaramiva| \p \v 17 atō hētō ryadi māṁ sahabhāginaṁ jānāsi tarhi māmiva tamanugr̥hāṇa| \p \v 18 tēna yadi tava kimapyaparāddhaṁ tubhyaṁ kimapi dhāryyatē vā tarhi tat mamēti viditvā gaṇaya| \p \v 19 ahaṁ tat pariśōtsyāmi, ētat paulō'haṁ svahastēna likhāmi, yatastvaṁ svaprāṇān api mahyaṁ dhārayasi tad vaktuṁ nēcchāmi| \p \v 20 bhō bhrātaḥ, prabhōḥ kr̥tē mama vāñchāṁ pūraya khrīṣṭasya kr̥tē mama prāṇān āpyāyaya| \p \v 21 tavājñāgrāhitvē viśvasya mayā ētat likhyatē mayā yaducyatē tatō'dhikaṁ tvayā kāriṣyata iti jānāmi| \p \v 22 tatkaraṇasamayē madarthamapi vāsagr̥haṁ tvayā sajjīkriyatāṁ yatō yuṣmākaṁ prārthanānāṁ phalarūpō vara ivāhaṁ yuṣmabhyaṁ dāyiṣyē mamēti pratyāśā jāyatē| \p \v 23 khrīṣṭasya yīśāḥ kr̥tē mayā saha bandiripāphrā \p \v 24 mama sahakāriṇō mārka āriṣṭārkhō dīmā lūkaśca tvāṁ namaskāraṁ vēdayanti| \p \v 25 asmākaṁ prabhō ryīśukhrīṣṭasyānugrahō yuṣmākam ātmanā saha bhūyāt| āmēn|