\id MAT Sanskrit Bible (NT) in ISO Script (satyavēdaḥ ।) \ide UTF-8 \rem © SanskritBible.in । Licensed under CC BY-SA 4.0 \h Matthew \toc1 mathilikhitaḥ susaṁvādaḥ \toc2 mathiḥ \toc3 mathiḥ \mt1 mathilikhitaḥ susaṁvādaḥ \c 1 \p \v 1 ibrāhīmaḥ santānō dāyūd tasya santānō yīśukhrīṣṭastasya pūrvvapuruṣavaṁśaśrēṇī| \p \v 2 ibrāhīmaḥ putra ishāk tasya putrō yākūb tasya putrō yihūdāstasya bhrātaraśca| \p \v 3 tasmād yihūdātastāmarō garbhē pērassērahau jajñātē, tasya pērasaḥ putrō hiṣrōṇ tasya putrō 'rām| \p \v 4 tasya putrō 'mmīnādab tasya putrō nahaśōn tasya putraḥ salmōn| \p \v 5 tasmād rāhabō garbhē bōyam jajñē, tasmād rūtō garbhē ōbēd jajñē, tasya putrō yiśayaḥ| \p \v 6 tasya putrō dāyūd rājaḥ tasmād mr̥tōriyasya jāyāyāṁ sulēmān jajñē| \p \v 7 tasya putrō rihabiyām, tasya putrō'biyaḥ, tasya putra āsā:| \p \v 8 tasya sutō yihōśāphaṭ tasya sutō yihōrāma tasya suta uṣiyaḥ| \p \v 9 tasya sutō yōtham tasya suta āham tasya sutō hiṣkiyaḥ| \p \v 10 tasya sutō minaśiḥ, tasya suta āmōn tasya sutō yōśiyaḥ| \p \v 11 bābilnagarē pravasanāt pūrvvaṁ sa yōśiyō yikhaniyaṁ tasya bhrātr̥ṁśca janayāmāsa| \p \v 12 tatō bābili pravasanakālē yikhaniyaḥ śaltīyēlaṁ janayāmāsa, tasya sutaḥ sirubbāvil| \p \v 13 tasya sutō 'bōhud tasya suta ilīyākīm tasya sutō'sōr| \p \v 14 asōraḥ sutaḥ sādōk tasya suta ākhīm tasya suta ilīhūd| \p \v 15 tasya suta iliyāsar tasya sutō mattan| \p \v 16 tasya sutō yākūb tasya sutō yūṣaph tasya jāyā mariyam; tasya garbhē yīśurajani, tamēva khrīṣṭam (arthād abhiṣiktaṁ) vadanti| \p \v 17 ittham ibrāhīmō dāyūdaṁ yāvat sākalyēna caturdaśapuruṣāḥ; ā dāyūdaḥ kālād bābili pravasanakālaṁ yāvat caturdaśapuruṣā bhavanti| bābili pravāsanakālāt khrīṣṭasya kālaṁ yāvat caturdaśapuruṣā bhavanti| \p \v 18 yīśukhrīṣṭasya janma kaththatē| mariyam nāmikā kanyā yūṣaphē vāgdattāsīt, tadā tayōḥ saṅgamāt prāk sā kanyā pavitrēṇātmanā garbhavatī babhūva| \p \v 19 tatra tasyāḥ pati ryūṣaph saujanyāt tasyāḥ kalaṅgaṁ prakāśayitum anicchan gōpanēnē tāṁ pārityaktuṁ manaścakrē| \p \v 20 sa tathaiva bhāvayati, tadānīṁ paramēśvarasya dūtaḥ svapnē taṁ darśanaṁ dattvā vyājahāra, hē dāyūdaḥ santāna yūṣaph tvaṁ nijāṁ jāyāṁ mariyamam ādātuṁ mā bhaiṣīḥ| \p \v 21 yatastasyā garbhaḥ pavitrādātmanō'bhavat, sā ca putraṁ prasaviṣyatē, tadā tvaṁ tasya nāma yīśum (arthāt trātāraṁ) karīṣyasē, yasmāt sa nijamanujān tēṣāṁ kaluṣēbhya uddhariṣyati| \p \v 22 itthaṁ sati, paśya garbhavatī kanyā tanayaṁ prasaviṣyatē| immānūyēl tadīyañca nāmadhēyaṁ bhaviṣyati|| immānūyēl asmākaṁ saṅgīśvara̮ityarthaḥ| \p \v 23 iti yad vacanaṁ purvvaṁ bhaviṣyadvaktrā īśvaraḥ kathāyāmāsa, tat tadānīṁ siddhamabhavat| \p \v 24 anantaraṁ yūṣaph nidrātō jāgarita utthāya paramēśvarīyadūtasya nidēśānusārēṇa nijāṁ jāyāṁ jagrāha, \p \v 25 kintu yāvat sā nijaṁ prathamasutaṁ a suṣuvē, tāvat tāṁ nōpāgacchat, tataḥ sutasya nāma yīśuṁ cakrē| \c 2 \p \v 1 anantaraṁ hērōd saṁjñakē rājñi rājyaṁ śāsati yihūdīyadēśasya baitlēhami nagarē yīśau jātavati ca, katipayā jyōtirvvudaḥ pūrvvasyā diśō yirūśālamnagaraṁ samētya kathayamāsuḥ, \p \v 2 yō yihūdīyānāṁ rājā jātavān, sa kutrāstē? vayaṁ pūrvvasyāṁ diśi tiṣṭhantastadīyāṁ tārakām apaśyāma tasmāt taṁ praṇantum aाgamāma| \p \v 3 tadā hērōd rājā kathāmētāṁ niśamya yirūśālamnagarasthitaiḥ sarvvamānavaiḥ sārddham udvijya \p \v 4 sarvvān pradhānayājakān adhyāpakāṁśca samāhūyānīya papraccha, khrīṣṭaḥ kutra janiṣyatē? \p \v 5 tadā tē kathayāmāsuḥ, yihūdīyadēśasya baitlēhami nagarē, yatō bhaviṣyadvādinā itthaṁ likhitamāstē, \p \v 6 sarvvābhyō rājadhānībhyō yihūdīyasya nīvr̥taḥ| hē yīhūdīyadēśasyē baitlēham tvaṁ na cāvarā|isrāyēlīyalōkān mē yatō yaḥ pālayiṣyati| tādr̥gēkō mahārājastvanmadhya udbhaviṣyatī|| \p \v 7 tadānīṁ hērōd rājā tān jyōtirvvidō gōpanam āhūya sā tārakā kadā dr̥ṣṭābhavat , tad viniścayāmāsa| \p \v 8 aparaṁ tān baitlēhamaṁ prahītya gaditavān, yūyaṁ yāta, yatnāt taṁ śiśum anviṣya taduddēśē prāptē mahyaṁ vārttāṁ dāsyatha, tatō mayāpi gatvā sa praṇaṁsyatē| \p \v 9 tadānīṁ rājña ētādr̥śīm ājñāṁ prāpya tē pratasthirē, tataḥ pūrvvarsyāṁ diśi sthitaistai ryā tārakā dr̥ṣṭā sā tārakā tēṣāmagrē gatvā yatra sthānē śiśūrāstē, tasya sthānasyōpari sthagitā tasyau| \p \v 10 tad dr̥ṣṭvā tē mahānanditā babhūvuḥ, \p \v 11 tatō gēhamadhya praviśya tasya mātrā mariyamā sāddhaṁ taṁ śiśuṁ nirīkṣaya daṇḍavad bhūtvā praṇēmuḥ, aparaṁ svēṣāṁ ghanasampattiṁ mōcayitvā suvarṇaṁ kunduruṁ gandharamañca tasmai darśanīyaṁ dattavantaḥ| \p \v 12 paścād hērōd rājasya samīpaṁ punarapi gantuṁ svapna īśvarēṇa niṣiddhāḥ santō 'nyēna pathā tē nijadēśaṁ prati pratasthirē| \p \v 13 anantaraṁ tēṣu gatavatmu paramēśvarasya dūtō yūṣaphē svapnē darśanaṁ datvā jagāda, tvam utthāya śiśuṁ tanmātarañca gr̥hītvā misardēśaṁ palāyasva, aparaṁ yāvadahaṁ tubhyaṁ vārttāṁ na kathayiṣyāmi, tāvat tatraiva nivasa, yatō rājā hērōd śiśuṁ nāśayituṁ mr̥gayiṣyatē| \p \v 14 tadānīṁ yūṣaph utthāya rajanyāṁ śiśuṁ tanmātarañca gr̥hītvā misardēśaṁ prati pratasthē, \p \v 15 gatvā ca hērōdō nr̥patē rmaraṇaparyyantaṁ tatra dēśē nyuvāsa, tēna misardēśādahaṁ putraṁ svakīyaṁ samupāhūyam| yadētadvacanam īśvarēṇa bhaviṣyadvādinā kathitaṁ tat saphalamabhūt| \p \v 16 anantaraṁ hērōd jyōtirvidbhirātmānaṁ pravañcitaṁ vijñāya bhr̥śaṁ cukōpa; aparaṁ jyōtirvvidbhyastēna viniścitaṁ yad dinaṁ taddinād gaṇayitvā dvitīyavatsaraṁ praviṣṭā yāvantō bālakā asmin baitlēhamnagarē tatsīmamadhyē cāsan, lōkān prahitya tān sarvvān ghātayāmāsa| \p \v 17 ataḥ anēkasya vilāpasya nināda: krandanasya ca| śōkēna kr̥taśabdaśca rāmāyāṁ saṁniśamyatē| svabālagaṇahētōrvai rāhēl nārī tu rōdinī| na manyatē prabōdhantu yatastē naiva manti hi|| \p \v 18 yadētad vacanaṁ yirīmiyanāmakabhaviṣyadvādinā kathitaṁ tat tadānīṁ saphalam abhūt| \p \v 19 tadanantaraṁ hērēdi rājani mr̥tē paramēśvarasya dūtō misardēśē svapnē darśanaṁ dattvā yūṣaphē kathitavān \p \v 20 tvam utthāya śiśuṁ tanmātarañca gr̥hītvā punarapīsrāyēlō dēśaṁ yāhī, yē janāḥ śiśuṁ nāśayitum amr̥gayanta, tē mr̥tavantaḥ| \p \v 21 tadānīṁ sa utthāya śiśuṁ tanmātarañca gr̥hlan isrāyēldēśam ājagāma| \p \v 22 kintu yihūdīyadēśē arkhilāyanāma rājakumārō nijapitu rhērōdaḥ padaṁ prāpya rājatvaṁ karōtīti niśamya tat sthānaṁ yātuṁ śaṅkitavān, paścāt svapna īśvarāt prabōdhaṁ prāpya gālīldēśasya pradēśaikaṁ prasthāya nāsarannāma nagaraṁ gatvā tatra nyuṣitavān, \p \v 23 tēna taṁ nāsaratīyaṁ kathayiṣyanti, yadētadvākyaṁ bhaviṣyadvādibhirukttaṁ tat saphalamabhavat| \c 3 \p \v 1 tadānōṁ yōhnnāmā majjayitā yihūdīyadēśasya prāntaram upasthāya pracārayan kathayāmāsa, \p \v 2 manāṁsi parāvarttayata, svargīyarājatvaṁ samīpamāgatam| \p \v 3 paramēśasya panthānaṁ pariṣkuruta sarvvataḥ| tasya rājapathāṁścaiva samīkuruta sarvvathā| ityētat prāntarē vākyaṁ vadataḥ kasyacid ravaḥ|| \p \v 4 ētadvacanaṁ yiśayiyabhaviṣyadvādinā yōhanamuddiśya bhāṣitam| yōhanō vasanaṁ mahāṅgarōmajaṁ tasya kaṭau carmmakaṭibandhanaṁ; sa ca śūkakīṭān madhu ca bhuktavān| \p \v 5 tadānīṁ yirūśālamnagaranivāsinaḥ sarvvē yihūdidēśīyā yarddantaṭinyā ubhayataṭasthāśca mānavā bahirāgatya tasya samīpē \p \v 6 svīyaṁ svīyaṁ duritam aṅgīkr̥tya tasyāṁ yarddani tēna majjitā babhūvuḥ| \p \v 7 aparaṁ bahūn phirūśinaḥ sidūkinaśca manujān maṁktuṁ svasamīpam āgacchtō vilōkya sa tān abhidadhau, rē rē bhujagavaṁśā āgāmīnaḥ kōpāt palāyituṁ yuṣmān kaścētitavān? \p \v 8 manaḥparāvarttanasya samucitaṁ phalaṁ phalata| \p \v 9 kintvasmākaṁ tāta ibrāhīm astīti svēṣu manaḥsu cīntayantō mā vyāharata| yatō yuṣmān ahaṁ vadāmi, īśvara ētēbhyaḥ pāṣāṇēbhya ibrāhīmaḥ santānān utpādayituṁ śaknōti| \p \v 10 aparaṁ pādapānāṁ mūlē kuṭhāra idānīmapi lagan āstē, tasmād yasmin pādapē uttamaṁ phalaṁ na bhavati, sa kr̥ttō madhyē'gniṁ nikṣēpsyatē| \p \v 11 aparam ahaṁ manaḥparāvarttanasūcakēna majjanēna yuṣmān majjayāmīti satyaṁ, kintu mama paścād ya āgacchati, sa mattōpi mahān, ahaṁ tadīyōpānahau vōḍhumapi nahi yōgyōsmi, sa yuṣmān vahnirūpē pavitra ātmani saṁmajjayiṣyati| \p \v 12 tasya kārē sūrpa āstē, sa svīyaśasyāni samyak prasphōṭya nijān sakalagōdhūmān saṁgr̥hya bhāṇḍāgārē sthāpayiṣyati, kiṁntu sarvvāṇi vuṣāṇyanirvvāṇavahninā dāhayiṣyati| \p \v 13 anantaraṁ yīśu ryōhanā majjitō bhavituṁ gālīlpradēśād yarddani tasya samīpam ājagāma| \p \v 14 kintu yōhan taṁ niṣidhya babhāṣē, tvaṁ kiṁ mama samīpam āgacchasi? varaṁ tvayā majjanaṁ mama prayōjanam āstē| \p \v 15 tadānīṁ yīśuḥ pratyavōcat; īdānīm anumanyasva, yata itthaṁ sarvvadharmmasādhanam asmākaṁ karttavyaṁ, tataḥ sō'nvamanyata| \p \v 16 anantaraṁ yīśurammasi majjituḥ san tatkṣaṇāt tōyamadhyād utthāya jagāma, tadā jīmūtadvārē muktē jātē, sa īśvarasyātmānaṁ kapōtavad avaruhya svōparyyāgacchantaṁ vīkṣāñcakrē| \p \v 17 aparam ēṣa mama priyaḥ putra ētasminnēva mama mahāsantōṣa ētādr̥śī vyōmajā vāg babhūva| \c 4 \p \v 1 tataḥ paraṁ yīśuḥ pratārakēṇa parīkṣitō bhavitum ātmanā prāntaram ākr̥ṣṭaḥ \p \v 2 san catvāriṁśadahōrātrān anāhārastiṣṭhan kṣudhitō babhūva| \p \v 3 tadānīṁ parīkṣitā tatsamīpam āgatya vyāhr̥tavān, yadi tvamīśvarātmajō bhavēstarhyājñayā pāṣāṇānētān pūpān vidhēhi| \p \v 4 tataḥ sa pratyabravīt, itthaṁ likhitamāstē, "manujaḥ kēvalapūpēna na jīviṣyati, kintvīśvarasya vadanād yāni yāni vacāṁsi niḥsaranti tairēva jīviṣyati|" \p \v 5 tadā pratārakastaṁ puṇyanagaraṁ nītvā mandirasya cūḍōpari nidhāya gaditavān, \p \v 6 tvaṁ yadiśvarasya tanayō bhavēstarhītō'dhaḥ pata, yata itthaṁ likhitamāstē, ādēkṣyati nijān dūtān rakṣituṁ tvāṁ paramēśvaraḥ| yathā sarvvēṣu mārgēṣu tvadīyacaraṇadvayē| na lagēt prastarāghātastvāṁ ghariṣyanti tē karaiḥ|| \p \v 7 tadānīṁ yīśustasmai kathitavān ētadapi likhitamāstē, "tvaṁ nijaprabhuṁ paramēśvaraṁ mā parīkṣasva|" \p \v 8 anantaraṁ pratārakaḥ punarapi tam atyuñcadharādharōpari nītvā jagataḥ sakalarājyāni tadaiśvaryyāṇi ca darśayāścakāra kathayāñcakāra ca, \p \v 9 yadi tvaṁ daṇḍavad bhavan māṁ praṇamēstarhyaham ētāni tubhyaṁ pradāsyāmi| \p \v 10 tadānīṁ yīśustamavōcat, dūrībhava pratāraka, likhitamidam āstē, "tvayā nijaḥ prabhuḥ paramēśvaraḥ praṇamyaḥ kēvalaḥ sa sēvyaśca|" \p \v 11 tataḥ pratārakēṇa sa paryyatyāji, tadā svargīyadūtairāgatya sa siṣēvē| \p \v 12 tadanantaraṁ yōhan kārāyāṁ babandhē, tadvārttāṁ niśamya yīśunā gālīl prāsthīyata| \p \v 13 tataḥ paraṁ sa nāsarannagaraṁ vihāya jalaghēstaṭē sibūlūnnaptālī ētayōruvabhayōḥ pradēśayōḥ sīmnōrmadhyavarttī ya: kapharnāhūm tannagaram itvā nyavasat| \p \v 14 tasmāt, anyādēśīyagālīli yarddanpārē'bdhirōdhasi| naptālisibūlūndēśau yatra sthānē sthitau purā| \p \v 15 tatratyā manujā yē yē paryyabhrāmyan tamisrakē| tairjanairbr̥hadālōkaḥ paridarśiṣyatē tadā| avasan yē janā dēśē mr̥tyucchāyāsvarūpakē| tēṣāmupari lōkānāmālōkaḥ saṁprakāśitaḥ|| \p \v 16 yadētadvacanaṁ yiśayiyabhaviṣyadvādinā prōktaṁ, tat tadā saphalam abhūt| \p \v 17 anantaraṁ yīśuḥ susaṁvādaṁ pracārayan ētāṁ kathāṁ kathayitum ārēbhē, manāṁsi parāvarttayata, svargīyarājatvaṁ savidhamabhavat| \p \v 18 tataḥ paraṁ yīśu rgālīlō jaladhēstaṭēna gacchan gacchan āndriyastasya bhrātā śimōn arthatō yaṁ pitaraṁ vadanti ētāvubhau jalaghau jālaṁ kṣipantau dadarśa, yatastau mīnadhāriṇāvāstām| \p \v 19 tadā sa tāvāhūya vyājahāra, yuvāṁ mama paścād āgacchataṁ, yuvāmahaṁ manujadhāriṇau kariṣyāmi| \p \v 20 tēnaiva tau jālaṁ vihāya tasya paścāt āgacchatām| \p \v 21 anantaraṁ tasmāt sthānāt vrajan vrajan sivadiyasya sutau yākūb yōhannāmānau dvau sahajau tātēna sārddhaṁ naukōpari jālasya jīrṇōddhāraṁ kurvvantau vīkṣya tāvāhūtavān| \p \v 22 tatkṣaṇāt tau nāvaṁ svatātañca vihāya tasya paścādgāminau babhūvatuḥ| \p \v 23 anantaraṁ bhajanabhavanē samupadiśan rājyasya susaṁvādaṁ pracārayan manujānāṁ sarvvaprakārān rōgān sarvvaprakārapīḍāśca śamayan yīśuḥ kr̥tsnaṁ gālīldēśaṁ bhramitum ārabhata| \p \v 24 tēna kr̥tsnasuriyādēśasya madhyaṁ tasya yaśō vyāpnōt, aparaṁ bhūtagrastā apasmārargīṇaḥ pakṣādhātiprabhr̥tayaśca yāvantō manujā nānāvidhavyādhibhiḥ kliṣṭā āsan, tēṣu sarvvēṣu tasya samīpam ānītēṣu sa tān svasthān cakāra| \p \v 25 ētēna gālīl-dikāpani-yirūśālam-yihūdīyadēśēbhyō yarddanaḥ pārāñca bahavō manujāstasya paścād āgacchan| \c 5 \p \v 1 anantaraṁ sa jananivahaṁ nirīkṣya bhūdharōpari vrajitvā samupavivēśa| \p \v 2 tadānīṁ śiṣyēṣu tasya samīpamāgatēṣu tēna tēbhya ēṣā kathā kathyāñcakrē| \p \v 3 abhimānahīnā janā dhanyāḥ, yatastē svargīyarājyam adhikariṣyanti| \p \v 4 khidyamānā manujā dhanyāḥ, yasmāt tē sāntvanāṁ prāpsanti| \p \v 5 namrā mānavāśca dhanyāḥ, yasmāt tē mēdinīm adhikariṣyanti| \p \v 6 dharmmāya bubhukṣitāḥ tr̥ṣārttāśca manujā dhanyāḥ, yasmāt tē paritarpsyanti| \p \v 7 kr̥pālavō mānavā dhanyāḥ, yasmāt tē kr̥pāṁ prāpsyanti| \p \v 8 nirmmalahr̥dayā manujāśca dhanyāḥ, yasmāt ta īścaraṁ drakṣyanti| \p \v 9 mēlayitārō mānavā dhanyāḥ, yasmāt ta īścarasya santānatvēna vikhyāsyanti| \p \v 10 dharmmakāraṇāt tāḍitā manujā dhanyā, yasmāt svargīyarājyē tēṣāmadhikarō vidyatē| \p \v 11 yadā manujā mama nāmakr̥tē yuṣmān nindanti tāḍayanti mr̥ṣā nānādurvvākyāni vadanti ca, tadā yuyaṁ dhanyāḥ| \p \v 12 tadā ānandata, tathā bhr̥śaṁ hlādadhvañca, yataḥ svargē bhūyāṁsi phalāni lapsyadhvē; tē yuṣmākaṁ purātanān bhaviṣyadvādinō'pi tādr̥g atāḍayan| \p \v 13 yuyaṁ mēdinyāṁ lavaṇarūpāḥ, kintu yadi lavaṇasya lavaṇatvam apayāti, tarhi tat kēna prakārēṇa svāduyuktaṁ bhaviṣyati? tat kasyāpi kāryyasyāyōgyatvāt kēvalaṁ bahiḥ prakṣēptuṁ narāṇāṁ padatalēna dalayituñca yōgyaṁ bhavati| \p \v 14 yūyaṁ jagati dīptirūpāḥ, bhūdharōpari sthitaṁ nagaraṁ guptaṁ bhavituṁ nahi śakṣyati| \p \v 15 aparaṁ manujāḥ pradīpān prajvālya drōṇādhō na sthāpayanti, kintu dīpādhārōparyyēva sthāpayanti, tēna tē dīpā gēhasthitān sakalān prakāśayanti| \p \v 16 yēna mānavā yuṣmākaṁ satkarmmāṇi vilōkya yuṣmākaṁ svargasthaṁ pitaraṁ dhanyaṁ vadanti, tēṣāṁ samakṣaṁ yuṣmākaṁ dīptistādr̥k prakāśatām| \p \v 17 ahaṁ vyavasthāṁ bhaviṣyadvākyañca lōptum āgatavān, itthaṁ mānubhavata, tē dvē lōptuṁ nāgatavān, kintu saphalē karttum āgatōsmi| \p \v 18 aparaṁ yuṣmān ahaṁ tathyaṁ vadāmi yāvat vyōmamēdinyō rdhvaṁsō na bhaviṣyati, tāvat sarvvasmin saphalē na jātē vyavasthāyā ēkā mātrā bindurēkōpi vā na lōpsyatē| \p \v 19 tasmāt yō jana ētāsām ājñānām atikṣudrām ēkājñāmapī laṁghatē manujāṁñca tathaiva śikṣayati, sa svargīyarājyē sarvvēbhyaḥ kṣudratvēna vikhyāsyatē, kintu yō janastāṁ pālayati, tathaiva śikṣayati ca, sa svargīyarājyē pradhānatvēna vikhyāsyatē| \p \v 20 aparaṁ yuṣmān ahaṁ vadāmi, adhyāpakaphirūśimānavānāṁ dharmmānuṣṭhānāt yuṣmākaṁ dharmmānuṣṭhānē nōttamē jātē yūyam īśvarīyarājyaṁ pravēṣṭuṁ na śakṣyatha| \p \v 21 aparañca tvaṁ naraṁ mā vadhīḥ, yasmāt yō naraṁ hanti, sa vicārasabhāyāṁ daṇḍārhō bhaviṣyati, pūrvvakālīnajanēbhya iti kathitamāsīt, yuṣmābhiraśrāvi| \p \v 22 kintvahaṁ yuṣmān vadāmi, yaḥ kaścit kāraṇaṁ vinā nijabhrātrē kupyati, sa vicārasabhāyāṁ daṇḍārhō bhaviṣyati; yaḥ kaścicca svīyasahajaṁ nirbbōdhaṁ vadati, sa mahāsabhāyāṁ daṇḍārhō bhaviṣyati; punaśca tvaṁ mūḍha iti vākyaṁ yadi kaścit svīyabhrātaraṁ vakti, tarhi narakāgnau sa daṇḍārhō bhaviṣyati| \p \v 23 atō vēdyāḥ samīpaṁ nijanaivēdyē samānītē'pi nijabhrātaraṁ prati kasmāccit kāraṇāt tvaṁ yadi dōṣī vidyasē, tadānīṁ tava tasya smr̥ti rjāyatē ca, \p \v 24 tarhi tasyā vēdyāḥ samīpē nijanaivaidyaṁ nidhāya tadaiva gatvā pūrvvaṁ tēna sārddhaṁ mila, paścāt āgatya nijanaivēdyaṁ nivēdaya| \p \v 25 anyañca yāvat vivādinā sārddhaṁ vartmani tiṣṭhasi, tāvat tēna sārddhaṁ mēlanaṁ kuru; nō cēt vivādī vicārayituḥ samīpē tvāṁ samarpayati vicārayitā ca rakṣiṇaḥ sannidhau samarpayati tadā tvaṁ kārāyāṁ badhyēthāḥ| \p \v 26 tarhi tvāmahaṁ taththaṁ bravīmi, śēṣakapardakē'pi na pariśōdhitē tasmāt sthānāt kadāpi bahirāgantuṁ na śakṣyasi| \p \v 27 aparaṁ tvaṁ mā vyabhicara, yadētad vacanaṁ pūrvvakālīnalōkēbhyaḥ kathitamāsīt, tad yūyaṁ śrutavantaḥ; \p \v 28 kintvahaṁ yuṣmān vadāmi, yadi kaścit kāmataḥ kāñcana yōṣitaṁ paśyati, tarhi sa manasā tadaiva vyabhicaritavān| \p \v 29 tasmāt tava dakṣiṇaṁ nētraṁ yadi tvāṁ bādhatē, tarhi tannētram utpāṭya dūrē nikṣipa, yasmāt tava sarvvavapuṣō narakē nikṣēpāt tavaikāṅgasya nāśō varaṁ| \p \v 30 yadvā tava dakṣiṇaḥ karō yadi tvāṁ bādhatē, tarhi taṁ karaṁ chittvā dūrē nikṣipa, yataḥ sarvvavapuṣō narakē nikṣēpāt ēkāṅgasya nāśō varaṁ| \p \v 31 uktamāstē, yadi kaścin nijajāyāṁ parityakttum icchati, tarhi sa tasyai tyāgapatraṁ dadātu| \p \v 32 kintvahaṁ yuṣmān vyāharāmi, vyabhicāradōṣē na jātē yadi kaścin nijajāyāṁ parityajati, tarhi sa tāṁ vyabhicārayati; yaśca tāṁ tyaktāṁ striyaṁ vivahati, sōpi vyabhicarati| \p \v 33 punaśca tvaṁ mr̥ṣā śapatham na kurvvan īścarāya nijaśapathaṁ pālaya, pūrvvakālīnalōkēbhyō yaiṣā kathā kathitā, tāmapi yūyaṁ śrutavantaḥ| \p \v 34 kintvahaṁ yuṣmān vadāmi, kamapi śapathaṁ mā kārṣṭa, arthataḥ svarganāmnā na, yataḥ sa īśvarasya siṁhāsanaṁ; \p \v 35 pr̥thivyā nāmnāpi na, yataḥ sā tasya pādapīṭhaṁ; yirūśālamō nāmnāpi na, yataḥ sā mahārājasya purī; \p \v 36 nijaśirōnāmnāpi na, yasmāt tasyaikaṁ kacamapi sitam asitaṁ vā karttuṁ tvayā na śakyatē| \p \v 37 aparaṁ yūyaṁ saṁlāpasamayē kēvalaṁ bhavatīti na bhavatīti ca vadata yata itō'dhikaṁ yat tat pāpātmanō jāyatē| \p \v 38 aparaṁ lōcanasya vinimayēna lōcanaṁ dantasya vinimayēna dantaḥ pūrvvaktamidaṁ vacanañca yuṣmābhiraśrūyata| \p \v 39 kintvahaṁ yuṣmān vadāmi yūyaṁ hiṁsakaṁ naraṁ mā vyāghātayata| kintu kēnacit tava dakṣiṇakapōlē capēṭāghātē kr̥tē taṁ prati vāmaṁ kapōlañca vyāghōṭaya| \p \v 40 aparaṁ kēnacit tvayā sārdhdaṁ vivādaṁ kr̥tvā tava paridhēyavasanē jighr̥titē tasmāyuttarīyavasanamapi dēhi| \p \v 41 yadi kaścit tvāṁ krōśamēkaṁ nayanārthaṁ anyāyatō dharati, tadā tēna sārdhdaṁ krōśadvayaṁ yāhi| \p \v 42 yaśca mānavastvāṁ yācatē, tasmai dēhi, yadi kaścit tubhyaṁ dhārayitum icchati, tarhi taṁ prati parāṁmukhō mā bhūḥ| \p \v 43 nijasamīpavasini prēma kuru, kintu śatruṁ prati dvēṣaṁ kuru, yadētat purōktaṁ vacanaṁ ētadapi yūyaṁ śrutavantaḥ| \p \v 44 kintvahaṁ yuṣmān vadāmi, yūyaṁ ripuvvapi prēma kuruta, yē ca yuṣmān śapantē, tāna, āśiṣaṁ vadata, yē ca yuṣmān r̥ृtīyantē, tēṣāṁ maṅgalaṁ kuruta, yē ca yuṣmān nindanti, tāḍayanti ca, tēṣāṁ kr̥tē prārthayadhvaṁ| \p \v 45 tatra yaḥ satāmasatāñcōpari prabhākaram udāyayati, tathā dhārmmikānāmadhārmmikānāñcōpari nīraṁ varṣayati tādr̥śō yō yuṣmākaṁ svargasthaḥ pitā, yūyaṁ tasyaiva santānā bhaviṣyatha| \p \v 46 yē yuṣmāsu prēma kurvvanti, yūyaṁ yadi kēvalaṁ tēvvēva prēma kurutha, tarhi yuṣmākaṁ kiṁ phalaṁ bhaviṣyati? caṇḍālā api tādr̥śaṁ kiṁ na kurvvanti? \p \v 47 aparaṁ yūyaṁ yadi kēvalaṁ svīyabhrātr̥tvēna namata, tarhi kiṁ mahat karmma kurutha? caṇḍālā api tādr̥śaṁ kiṁ na kurvvanti? \p \v 48 tasmāt yuṣmākaṁ svargasthaḥ pitā yathā pūrṇō bhavati, yūyamapi tādr̥śā bhavata| \c 6 \p \v 1 sāvadhānā bhavata, manujān darśayituṁ tēṣāṁ gōcarē dharmmakarmma mā kuruta, tathā kr̥tē yuṣmākaṁ svargasthapituḥ sakāśāt kiñcana phalaṁ na prāpsyatha| \p \v 2 tvaṁ yadā dadāsi tadā kapaṭinō janā yathā manujēbhyaḥ praśaṁsāṁ prāptuṁ bhajanabhavanē rājamārgē ca tūrīṁ vādayanti, tathā mā kuriु, ahaṁ tubhyaṁ yathārthaṁ kathayāmi, tē svakāyaṁ phalam alabhanta| \p \v 3 kintu tvaṁ yadā dadāsi, tadā nijadakṣiṇakarō yat karōti, tad vāmakaraṁ mā jñāpaya| \p \v 4 tēna tava dānaṁ guptaṁ bhaviṣyati yastu tava pitā guptadarśī, sa prakāśya tubhyaṁ phalaṁ dāsyati| \p \v 5 aparaṁ yadā prārthayasē, tadā kapaṭina̮iva mā kuru, yasmāt tē bhajanabhavanē rājamārgasya kōṇē tiṣṭhantō lōkān darśayantaḥ prārthayituṁ prīyantē; ahaṁ yuṣmān tathyaṁ vadāmi, tē svakīyaphalaṁ prāpnuvan| \p \v 6 tasmāt prārthanākālē antarāgāraṁ praviśya dvāraṁ rudvvā guptaṁ paśyatastava pituḥ samīpē prārthayasva; tēna tava yaḥ pitā guptadarśī, sa prakāśya tubhyaṁ phalaṁ dāsyatil \p \v 7 aparaṁ prārthanākālē dēvapūjakāiva mudhā punaruktiṁ mā kuru, yasmāt tē bōdhantē, bahuvāraṁ kathāyāṁ kathitāyāṁ tēṣāṁ prārthanā grāhiṣyatē| \p \v 8 yūyaṁ tēṣāmiva mā kuruta, yasmāt yuṣmākaṁ yad yat prayōjanaṁ yācanātaḥ prāgēva yuṣmākaṁ pitā tat jānāti| \p \v 9 ataēva yūyama īdr̥k prārthayadhvaṁ, hē asmākaṁ svargasthapitaḥ, tava nāma pūjyaṁ bhavatu| \p \v 10 tava rājatvaṁ bhavatu; tavēcchā svargē yathā tathaiva mēdinyāmapi saphalā bhavatu| \p \v 11 asmākaṁ prayōjanīyam āhāram adya dēhi| \p \v 12 vayaṁ yathā nijāparādhinaḥ kṣamāmahē, tathaivāsmākam aparādhān kṣamasva| \p \v 13 asmān parīkṣāṁ mānaya, kintu pāpātmanō rakṣa; rājatvaṁ gauravaṁ parākramaḥ ētē sarvvē sarvvadā tava; tathāstu| \p \v 14 yadi yūyam anyēṣām aparādhān kṣamadhvē tarhi yuṣmākaṁ svargasthapitāpi yuṣmān kṣamiṣyatē; \p \v 15 kintu yadi yūyam anyēṣām aparādhān na kṣamadhvē, tarhi yuṣmākaṁ janakōpi yuṣmākam aparādhān na kṣamiṣyatē| \p \v 16 aparam upavāsakālē kapaṭinō janā mānuṣān upavāsaṁ jñāpayituṁ svēṣāṁ vadanāni mlānāni kurvvanti, yūyaṁ ta̮iva viṣaṇavadanā mā bhavata; ahaṁ yuṣmān tathyaṁ vadāmi tē svakīyaphalam alabhanta| \p \v 17 yadā tvam upavasasi, tadā yathā lōkaistvaṁ upavāsīva na dr̥śyasē, kintu tava yō'gōcaraḥ pitā tēnaiva dr̥śyasē, tatkr̥tē nijaśirasi tailaṁ marddaya vadanañca prakṣālaya; \p \v 18 tēna tava yaḥ pitā guptadarśī sa prakāśya tubhyaṁ phalaṁ dāsyati| \p \v 19 aparaṁ yatra sthānē kīṭāḥ kalaṅkāśca kṣayaṁ nayanti, caurāśca sandhiṁ karttayitvā cōrayituṁ śaknuvanti, tādr̥śyāṁ mēdinyāṁ svārthaṁ dhanaṁ mā saṁcinuta| \p \v 20 kintu yatra sthānē kīṭāḥ kalaṅkāśca kṣayaṁ na nayanti, caurāśca sandhiṁ karttayitvā cōrayituṁ na śaknuvanti, tādr̥śē svargē dhanaṁ sañcinuta| \p \v 21 yasmāt yatra sthānē yuṣmāṁka dhanaṁ tatraiva khānē yuṣmākaṁ manāṁsi| \p \v 22 lōcanaṁ dēhasya pradīpakaṁ, tasmāt yadi tava lōcanaṁ prasannaṁ bhavati, tarhi tava kr̥tsnaṁ vapu rdīptiyuktaṁ bhaviṣyati| \p \v 23 kintu lōcanē'prasannē tava kr̥tsnaṁ vapuḥ tamisrayuktaṁ bhaviṣyati| ataēva yā dīptistvayi vidyatē, sā yadi tamisrayuktā bhavati, tarhi tat tamisraṁ kiyan mahat| \p \v 24 kōpi manujō dvau prabhū sēvituṁ na śaknōti, yasmād ēkaṁ saṁmanya tadanyaṁ na sammanyatē, yadvā ēkatra manō nidhāya tadanyam avamanyatē; tathā yūyamapīśvaraṁ lakṣmīñcētyubhē sēvituṁ na śaknutha| \p \v 25 aparam ahaṁ yuṣmabhyaṁ tathyaṁ kathayāmi, kiṁ bhakṣiṣyāmaḥ? kiṁ pāsyāmaḥ? iti prāṇadhāraṇāya mā cintayata; kiṁ paridhāsyāmaḥ? iti kāyarakṣaṇāya na cintayata; bhakṣyāt prāṇā vasanāñca vapūṁṣi kiṁ śrēṣṭhāṇi na hi? \p \v 26 vihāyasō vihaṅgamān vilōkayata; tai rnōpyatē na kr̥tyatē bhāṇḍāgārē na sañcīyatē'pi; tathāpi yuṣmākaṁ svargasthaḥ pitā tēbhya āhāraṁ vitarati| \p \v 27 yūyaṁ tēbhyaḥ kiṁ śrēṣṭhā na bhavatha? yuṣmākaṁ kaścit manujaḥ cintayan nijāyuṣaḥ kṣaṇamapi varddhayituṁ śaknōti? \p \v 28 aparaṁ vasanāya kutaścintayata? kṣētrōtpannāni puṣpāṇi kathaṁ varddhantē tadālōcayata| tāni tantūn nōtpādayanti kimapi kāryyaṁ na kurvvanti; \p \v 29 tathāpyahaṁ yuṣmān vadāmi, sulēmān tādr̥g aiśvaryyavānapi tatpuṣpamiva vibhūṣitō nāsīt| \p \v 30 tasmāt kṣadya vidyamānaṁ ścaḥ cullyāṁ nikṣēpsyatē tādr̥śaṁ yat kṣētrasthitaṁ kusumaṁ tat yadīścara itthaṁ bibhūṣayati, tarhi hē stōkapratyayinō yuṣmān kiṁ na paridhāpayiṣyati? \p \v 31 tasmāt asmābhiḥ kimatsyatē? kiñca pāyiṣyatē? kiṁ vā paridhāyiṣyatē, iti na cintayata| \p \v 32 yasmāt dēvārccakā apīti cēṣṭantē; ētēṣu dravyēṣu prayōjanamastīti yuṣmākaṁ svargasthaḥ pitā jānāti| \p \v 33 ataēva prathamata īśvarīyarājyaṁ dharmmañca cēṣṭadhvaṁ, tata ētāni vastūni yuṣmabhyaṁ pradāyiṣyantē| \p \v 34 śvaḥ kr̥tē mā cintayata, śvaēva svayaṁ svamuddiśya cintayiṣyati; adyatanī yā cintā sādyakr̥tē pracuratarā| \c 7 \p \v 1 yathā yūyaṁ dōṣīkr̥tā na bhavatha, tatkr̥tē'nyaṁ dōṣiṇaṁ mā kuruta| \p \v 2 yatō yādr̥śēna dōṣēṇa yūyaṁ parān dōṣiṇaḥ kurutha, tādr̥śēna dōṣēṇa yūyamapi dōṣīkr̥tā bhaviṣyatha, anyañca yēna parimāṇēna yuṣmābhiḥ parimīyatē, tēnaiva parimāṇēna yuṣmatkr̥tē parimāyiṣyatē| \p \v 3 aparañca nijanayanē yā nāsā vidyatē, tām anālōcya tava sahajasya lōcanē yat tr̥ṇam āstē, tadēva kutō vīkṣasē? \p \v 4 tava nijalōcanē nāsāyāṁ vidyamānāyāṁ, hē bhrātaḥ, tava nayanāt tr̥ṇaṁ bahiṣyartuṁ anujānīhi, kathāmētāṁ nijasahajāya kathaṁ kathayituṁ śaknōṣi? \p \v 5 hē kapaṭin, ādau nijanayanāt nāsāṁ bahiṣkuru tatō nijadr̥ṣṭau suprasannāyāṁ tava bhrātr̥ rlōcanāt tr̥ṇaṁ bahiṣkartuṁ śakṣyasi| \p \v 6 anyañca sāramēyēbhyaḥ pavitravastūni mā vitarata, varāhāṇāṁ samakṣañca muktā mā nikṣipata; nikṣēpaṇāt tē tāḥ sarvvāḥ padai rdalayiṣyanti, parāvr̥tya yuṣmānapi vidārayiṣyanti| \p \v 7 yācadhvaṁ tatō yuṣmabhyaṁ dāyiṣyatē; mr̥gayadhvaṁ tata uddēśaṁ lapsyadhvē; dvāram āhata, tatō yuṣmatkr̥tē muktaṁ bhaviṣyati| \p \v 8 yasmād yēna yācyatē, tēna labhyatē; yēna mr̥gyatē tēnōddēśaḥ prāpyatē; yēna ca dvāram āhanyatē, tatkr̥tē dvāraṁ mōcyatē| \p \v 9 ātmajēna pūpē prārthitē tasmai pāṣāṇaṁ viśrāṇayati, \p \v 10 mīnē yācitē ca tasmai bhujagaṁ vitarati, ētādr̥śaḥ pitā yuṣmākaṁ madhyē ka āstē? \p \v 11 tasmād yūyam abhadrāḥ santō'pi yadi nijabālakēbhya uttamaṁ dravyaṁ dātuṁ jānītha, tarhi yuṣmākaṁ svargasthaḥ pitā svīyayācakēbhyaḥ kimuttamāni vastūni na dāsyati? \p \v 12 yūṣmān pratītarēṣāṁ yādr̥śō vyavahārō yuṣmākaṁ priyaḥ, yūyaṁ tān prati tādr̥śānēva vyavahārān vidhatta; yasmād vyavasthābhaviṣyadvādināṁ vacanānām iti sāram| \p \v 13 saṅkīrṇadvārēṇa praviśata; yatō narakagamanāya yad dvāraṁ tad vistīrṇaṁ yacca vartma tad br̥hat tēna bahavaḥ praviśanti| \p \v 14 aparaṁ svargagamanāya yad dvāraṁ tat kīdr̥k saṁkīrṇaṁ| yacca vartma tat kīdr̥g durgamam| taduddēṣṭāraḥ kiyantō'lpāḥ| \p \v 15 aparañca yē janā mēṣavēśēna yuṣmākaṁ samīpam āgacchanti, kintvantardurantā vr̥kā ētādr̥śēbhyō bhaviṣyadvādibhyaḥ sāvadhānā bhavata, yūyaṁ phalēna tān paricētuṁ śaknutha| \p \v 16 manujāḥ kiṁ kaṇṭakinō vr̥kṣād drākṣāphalāni śr̥gālakōlitaśca uḍumbaraphalāni śātayanti? \p \v 17 tadvad uttama ēva pādapa uttamaphalāni janayati, adhamapādapaēvādhamaphalāni janayati| \p \v 18 kintūttamapādapaḥ kadāpyadhamaphalāni janayituṁ na śaknōti, tathādhamōpi pādapa uttamaphalāni janayituṁ na śaknōti| \p \v 19 aparaṁ yē yē pādapā adhamaphalāni janayanti, tē kr̥ttā vahnau kṣipyantē| \p \v 20 ataēva yūyaṁ phalēna tān paricēṣyatha| \p \v 21 yē janā māṁ prabhuṁ vadanti, tē sarvvē svargarājyaṁ pravēkṣyanti tanna, kintu yō mānavō mama svargasthasya pituriṣṭaṁ karmma karōti sa ēva pravēkṣyati| \p \v 22 tad dinē bahavō māṁ vadiṣyanti, hē prabhō hē prabhō, tava nāmnā kimasmāmi rbhaviṣyadvākyaṁ na vyāhr̥taṁ? tava nāmnā bhūtāḥ kiṁ na tyājitāḥ? tava nāmnā kiṁ nānādbhutāni karmmāṇi na kr̥tāni? \p \v 23 tadāhaṁ vadiṣyāmi, hē kukarmmakāriṇō yuṣmān ahaṁ na vēdmi, yūyaṁ matsamīpād dūrībhavata| \p \v 24 yaḥ kaścit mamaitāḥ kathāḥ śrutvā pālayati, sa pāṣāṇōpari gr̥hanirmmātrā jñāninā saha mayōpamīyatē| \p \v 25 yatō vr̥ṣṭau satyām āplāva āgatē vāyau vātē ca tēṣu tadgēhaṁ lagnēṣu pāṣāṇōpari tasya bhittēstanna patatil \p \v 26 kintu yaḥ kaścit mamaitāḥ kathāḥ śrutvā na pālayati sa saikatē gēhanirmmātrā 'jñāninā upamīyatē| \p \v 27 yatō jalavr̥ṣṭau satyām āplāva āgatē pavanē vātē ca tai rgr̥hē samāghātē tat patati tatpatanaṁ mahad bhavati| \p \v 28 yīśunaitēṣu vākyēṣu samāpitēṣu mānavāstadīyōpadēśam āścaryyaṁ mēnirē| \p \v 29 yasmāt sa upādhyāyā iva tān nōpadidēśa kintu samarthapuruṣa̮iva samupadidēśa| \c 8 \p \v 1 yadā sa parvvatād avārōhat tadā bahavō mānavāstatpaścād vavrajuḥ| \p \v 2 ēkaḥ kuṣṭhavān āgatya taṁ praṇamya babhāṣē, hē prabhō, yadi bhavān saṁmanyatē, tarhi māṁ nirāmayaṁ karttuṁ śaknōti| \p \v 3 tatō yīśuḥ karaṁ prasāryya tasyāṅgaṁ spr̥śan vyājahāra, sammanyē'haṁ tvaṁ nirāmayō bhava; tēna sa tatkṣaṇāt kuṣṭhēnāmōci| \p \v 4 tatō yīśustaṁ jagāda, avadhēhi kathāmētāṁ kaścidapi mā brūhi, kintu yājakasya sannidhiṁ gatvā svātmānaṁ darśaya manujēbhyō nijanirāmayatvaṁ pramāṇayituṁ mūsānirūpitaṁ dravyam utsr̥ja ca| \p \v 5 tadanantaraṁ yīśunā kapharnāhūmnāmani nagarē praviṣṭē kaścit śatasēnāpatistatsamīpam āgatya vinīya babhāṣē, \p \v 6 hē prabhō, madīya ēkō dāsaḥ pakṣāghātavyādhinā bhr̥śaṁ vyathitaḥ, satu śayanīya āstē| \p \v 7 tadānīṁ yīśustasmai kathitavān, ahaṁ gatvā taṁ nirāmayaṁ kariṣyāmi| \p \v 8 tataḥ sa śatasēnāpatiḥ pratyavadat, hē prabhō, bhavān yat mama gēhamadhyaṁ yāti tadyōgyabhājanaṁ nāhamasmi; vāṅmātram ādiśatu, tēnaiva mama dāsō nirāmayō bhaviṣyati| \p \v 9 yatō mayi paranidhnē'pi mama nidēśavaśyāḥ kati kati sēnāḥ santi, tata ēkasmin yāhītyuktē sa yāti, tadanyasmin ēhītyuktē sa āyāti, tathā mama nijadāsē karmmaitat kurvvityuktē sa tat karōti| \p \v 10 tadānīṁ yīśustasyaitat vacō niśamya vismayāpannō'bhūt; nijapaścādgāminō mānavān avōcca, yuṣmān tathyaṁ vacmi, isrāyēlīyalōkānāṁ madhyē'pi naitādr̥śō viśvāsō mayā prāptaḥ| \p \v 11 anyaccāhaṁ yuṣmān vadāmi, bahavaḥ pūrvvasyāḥ paścimāyāśca diśa āgatya ibrāhīmā ishākā yākūbā ca sākam militvā samupavēkṣyanti; \p \v 12 kintu yatra sthānē rōdanadantagharṣaṇē bhavatastasmin bahirbhūtatamisrē rājyasya santānā nikṣēsyantē| \p \v 13 tataḥ paraṁ yīśustaṁ śatasēnāpatiṁ jagāda, yāhi, tava pratītyanusāratō maṅgalaṁ bhūyāt; tadā tasminnēva daṇḍē tadīyadāsō nirāmayō babhūva| \p \v 14 anantaraṁ yīśuḥ pitarasya gēhamupasthāya jvarēṇa pīḍitāṁ śayanīyasthitāṁ tasya śvaśrūṁ vīkṣāñcakrē| \p \v 15 tatastēna tasyāḥ karasya spr̥ṣṭatavāt jvarastāṁ tatyāja, tadā sā samutthāya tān siṣēvē| \p \v 16 anantaraṁ sandhyāyāṁ satyāṁ bahuśō bhūtagrastamanujān tasya samīpam āninyuḥ sa ca vākyēna bhūtān tyājayāmāsa, sarvvaprakārapīḍitajanāṁśca nirāmayān cakāra; \p \v 17 tasmāt, sarvvā durbbalatāsmākaṁ tēnaiva paridhāritā| asmākaṁ sakalaṁ vyādhiṁ saēva saṁgr̥hītavān| yadētadvacanaṁ yiśayiyabhaviṣyadvādinōktamāsīt, tattadā saphalamabhavat| \p \v 18 anantaraṁ yīśuścaturdikṣu jananivahaṁ vilōkya taṭinyāḥ pāraṁ yātuṁ śiṣyān ādidēśa| \p \v 19 tadānīm ēka upādhyāya āgatya kathitavān, hē gurō, bhavān yatra yāsyati tatrāhamapi bhavataḥ paścād yāsyāmi| \p \v 20 tatō yīśu rjagāda, krōṣṭuḥ sthātuṁ sthānaṁ vidyatē, vihāyasō vihaṅgamānāṁ nīḍāni ca santi; kintu manuṣyaputrasya śiraḥ sthāpayituṁ sthānaṁ na vidyatē| \p \v 21 anantaram apara ēkaḥ śiṣyastaṁ babhāṣē, hē prabhō, prathamatō mama pitaraṁ śmaśānē nidhātuṁ gamanārthaṁ mām anumanyasva| \p \v 22 tatō yīśuruktavān mr̥tā mr̥tān śmaśānē nidadhatu, tvaṁ mama paścād āgaccha| \p \v 23 anantaraṁ tasmin nāvamārūḍhē tasya śiṣyāstatpaścāt jagmuḥ| \p \v 24 paścāt sāgarasya madhyaṁ tēṣu gatēṣu tādr̥śaḥ prabalō jhañbhśanila udatiṣṭhat, yēna mahātaraṅga utthāya taraṇiṁ chāditavān, kintu sa nidrita āsīt| \p \v 25 tadā śiṣyā āgatya tasya nidrābhaṅgaṁ kr̥tvā kathayāmāsuḥ, hē prabhō, vayaṁ mriyāmahē, bhavān asmākaṁ prāṇān rakṣatu| \p \v 26 tadā sa tān uktavān, hē alpaviśvāsinō yūyaṁ kutō vibhītha? tataḥ sa utthāya vātaṁ sāgarañca tarjayāmāsa, tatō nirvvātamabhavat| \p \v 27 aparaṁ manujā vismayaṁ vilōkya kathayāmāsuḥ, ahō vātasaritpatī asya kimājñāgrāhiṇau? kīdr̥śō'yaṁ mānavaḥ| \p \v 28 anantaraṁ sa pāraṁ gatvā gidērīyadēśam upasthitavān; tadā dvau bhūtagrastamanujau śmaśānasthānād bahi rbhūtvā taṁ sākṣāt kr̥tavantau, tāvētādr̥śau pracaṇḍāvāstāṁ yat tēna sthānēna kōpi yātuṁ nāśaknōt| \p \v 29 tāvucaiḥ kathayāmāsatuḥ, hē īśvarasya sūnō yīśō, tvayā sākam āvayōḥ kaḥ sambandhaḥ? nirūpitakālāt prāgēva kimāvābhyāṁ yātanāṁ dātum atrāgatōsi? \p \v 30 tadānīṁ tābhyāṁ kiñcid dūrē varāhāṇām ēkō mahāvrajō'carat| \p \v 31 tatō bhūtau tau tasyāntikē vinīya kathayāmāsatuḥ, yadyāvāṁ tyājayasi, tarhi varāhāṇāṁ madhyēvrajam āvāṁ prēraya| \p \v 32 tadā yīśuravadat yātaṁ, anantaraṁ tau yadā manujau vihāya varāhān āśritavantau, tadā tē sarvvē varāhā uccasthānāt mahājavēna dhāvantaḥ sāgarīyatōyē majjantō mamruḥ| \p \v 33 tatō varāharakṣakāḥ palāyamānā madhyēnagaraṁ tau bhūtagrastau prati yadyad aghaṭata, tāḥ sarvvavārttā avadan| \p \v 34 tatō nāgarikāḥ sarvvē manujā yīśuṁ sākṣāt karttuṁ bahirāyātāḥ tañca vilōkya prārthayāñcakrirē bhavān asmākaṁ sīmātō yātu| \c 9 \p \v 1 anantaraṁ yīśu rnaukāmāruhya punaḥ pāramāgatya nijagrāmam āyayau| \p \v 2 tataḥ katipayā janā ēkaṁ pakṣāghātinaṁ svaṭṭōpari śāyayitvā tatsamīpam ānayan; tatō yīśustēṣāṁ pratītiṁ vijñāya taṁ pakṣāghātinaṁ jagāda, hē putra, susthirō bhava, tava kaluṣasya marṣaṇaṁ jātam| \p \v 3 tāṁ kathāṁ niśamya kiyanta upādhyāyā manaḥsu cintitavanta ēṣa manuja īśvaraṁ nindati| \p \v 4 tataḥ sa tēṣām ētādr̥śīṁ cintāṁ vijñāya kathitavān, yūyaṁ manaḥsu kr̥ta ētādr̥śīṁ kucintāṁ kurutha? \p \v 5 tava pāpamarṣaṇaṁ jātaṁ, yadvā tvamutthāya gaccha, dvayōranayō rvākyayōḥ kiṁ vākyaṁ vaktuṁ sugamaṁ? \p \v 6 kintu mēdinyāṁ kaluṣaṁ kṣamituṁ manujasutasya sāmarthyamastīti yūyaṁ yathā jānītha, tadarthaṁ sa taṁ pakṣāghātinaṁ gaditavān, uttiṣṭha, nijaśayanīyaṁ ādāya gēhaṁ gaccha| \p \v 7 tataḥ sa tatkṣaṇād utthāya nijagēhaṁ prasthitavān| \p \v 8 mānavā itthaṁ vilōkya vismayaṁ mēnirē, īśvarēṇa mānavāya sāmarthyam īdr̥śaṁ dattaṁ iti kāraṇāt taṁ dhanyaṁ babhāṣirē ca| \p \v 9 anantaraṁ yīśustatsthānād gacchan gacchan karasaṁgrahasthānē samupaviṣṭaṁ mathināmānam ēkaṁ manujaṁ vilōkya taṁ babhāṣē, mama paścād āgaccha, tataḥ sa utthāya tasya paścād vavrāja| \p \v 10 tataḥ paraṁ yīśau gr̥hē bhōktum upaviṣṭē bahavaḥ karasaṁgrāhiṇaḥ kaluṣiṇaśca mānavā āgatya tēna sākaṁ tasya śiṣyaiśca sākam upaviviśuḥ| \p \v 11 phirūśinastad dr̥ṣṭvā tasya śiṣyān babhāṣirē, yuṣmākaṁ guruḥ kiṁ nimittaṁ karasaṁgrāhibhiḥ kaluṣibhiśca sākaṁ bhuṁktē? \p \v 12 yīśustat śrutvā tān pratyavadat, nirāmayalōkānāṁ cikitsakēna prayōjanaṁ nāsti, kintu sāmayalōkānāṁ prayōjanamāstē| \p \v 13 atō yūyaṁ yātvā vacanasyāsyārthaṁ śikṣadhvam, dayāyāṁ mē yathā prīti rna tathā yajñakarmmaṇi|yatō'haṁ dhārmmikān āhvātuṁ nāgatō'smi kintu manaḥ parivarttayituṁ pāpina āhvātum āgatō'smi| \p \v 14 anantaraṁ yōhanaḥ śiṣyāstasya samīpam āgatya kathayāmāsuḥ, phirūśinō vayañca punaḥ punarupavasāmaḥ, kintu tava śiṣyā nōpavasanti, kutaḥ? \p \v 15 tadā yīśustān avōcat yāvat sakhīnāṁ saṁṅgē kanyāyā varastiṣṭhati, tāvat kiṁ tē vilāpaṁ karttuṁ śakluvanti? kintu yadā tēṣāṁ saṁṅgād varaṁ nayanti, tādr̥śaḥ samaya āgamiṣyati, tadā tē upavatsyanti| \p \v 16 purātanavasanē kōpi navīnavastraṁ na yōjayati, yasmāt tēna yōjitēna purātanavasanaṁ chinatti tacchidrañca bahukutsitaṁ dr̥śyatē| \p \v 17 anyañca purātanakutvāṁ kōpi navānagōstanīrasaṁ na nidadhāti, yasmāt tathā kr̥tē kutū rvidīryyatē tēna gōstanīrasaḥ patati kutūśca naśyati; tasmāt navīnāyāṁ kutvāṁ navīnō gōstanīrasaḥ sthāpyatē, tēna dvayōravanaṁ bhavati| \p \v 18 aparaṁ tēnaitatkathākathanakālē ēkō'dhipatistaṁ praṇamya babhāṣē, mama duhitā prāyēṇaitāvatkālē mr̥tā, tasmād bhavānāgatya tasyā gātrē hastamarpayatu, tēna sā jīviṣyati| \p \v 19 tadānīṁ yīśuḥ śiṣyaiḥ sākam utthāya tasya paścād vavrāja| \p \v 20 ityanantarē dvādaśavatsarān yāvat pradarāmayēna śīrṇaikā nārī tasya paścād āgatya tasya vasanasya granthiṁ pasparśa; \p \v 21 yasmāt mayā kēvalaṁ tasya vasanaṁ spr̥ṣṭvā svāsthyaṁ prāpsyatē, sā nārīti manasi niścitavatī| \p \v 22 tatō yīśurvadanaṁ parāvarttya tāṁ jagāda, hē kanyē, tvaṁ susthirā bhava, tava viśvāsastvāṁ svasthāmakārṣīt| ētadvākyē gaditaēva sā yōṣit svasthābhūt| \p \v 23 aparaṁ yīśustasyādhyakṣasya gēhaṁ gatvā vādakaprabhr̥tīn bahūn lōkān śabdāyamānān vilōkya tān avadat, \p \v 24 panthānaṁ tyaja, kanyēyaṁ nāmriyata nidritāstē; kathāmētāṁ śrutvā tē tamupajahasuḥ| \p \v 25 kintu sarvvēṣu bahiṣkr̥tēṣu sō'bhyantaraṁ gatvā kanyāyāḥ karaṁ dhr̥tavān, tēna sōdatiṣṭhat; \p \v 26 tatastatkarmmaṇō yaśaḥ kr̥tsnaṁ taṁ dēśaṁ vyāptavat| \p \v 27 tataḥ paraṁ yīśustasmāt sthānād yātrāṁ cakāra; tadā hē dāyūdaḥ santāna, asmān dayasva, iti vadantau dvau janāvandhau prōcairāhūyantau tatpaścād vavrajatuḥ| \p \v 28 tatō yīśau gēhamadhyaṁ praviṣṭaṁ tāvapi tasya samīpam upasthitavantau, tadānīṁ sa tau pr̥ṣṭavān karmmaitat karttuṁ mama sāmarthyam āstē, yuvāṁ kimiti pratīthaḥ? tadā tau pratyūcatuḥ, satyaṁ prabhō| \p \v 29 tadānīṁ sa tayō rlōcanāni spr̥śan babhāṣē, yuvayōḥ pratītyanusārād yuvayō rmaṅgalaṁ bhūyāt| tēna tatkṣaṇāt tayō rnētrāṇi prasannānyabhavan, \p \v 30 paścād yīśustau dr̥ḍhamājñāpya jagāda, avadhattam ētāṁ kathāṁ kōpi manujō ma jānīyāt| \p \v 31 kintu tau prasthāya tasmin kr̥tsnē dēśē tasya kīrttiṁ prakāśayāmāsatuḥ| \p \v 32 aparaṁ tau bahiryāta ētasminnantarē manujā ēkaṁ bhūtagrastamūkaṁ tasya samīpam ānītavantaḥ| \p \v 33 tēna bhūtē tyājitē sa mūkaḥ kathāṁ kathayituṁ prārabhata, tēna janā vismayaṁ vijñāya kathayāmāsuḥ, isrāyēlō vaṁśē kadāpi nēdr̥gadr̥śyata; \p \v 34 kintu phirūśinaḥ kathayāñcakruḥ bhūtādhipatinā sa bhūtān tyājayati| \p \v 35 tataḥ paraṁ yīśustēṣāṁ bhajanabhavana upadiśan rājyasya susaṁvādaṁ pracārayan lōkānāṁ yasya ya āmayō yā ca pīḍāsīt, tān śamayan śamayaṁśca sarvvāṇi nagarāṇi grāmāṁśca babhrāma| \p \v 36 anyañca manujān vyākulān arakṣakamēṣāniva ca tyaktān nirīkṣya tēṣu kāruṇikaḥ san śiṣyān avadat, \p \v 37 śasyāni pracurāṇi santi, kintu chēttāraḥ stōkāḥ| \p \v 38 kṣētraṁ pratyaparān chēdakān prahētuṁ śasyasvāminaṁ prārthayadhvam| \c 10 \p \v 1 anantaraṁ yīśu rdvādaśaśiṣyān āhūyāmēdhyabhūtān tyājayituṁ sarvvaprakārarōgān pīḍāśca śamayituṁ tēbhyaḥ sāmarthyamadāt| \p \v 2 tēṣāṁ dvādaśaprēṣyāṇāṁ nāmānyētāni| prathamaṁ śimōn yaṁ pitaraṁ vadanti, tataḥ paraṁ tasya sahaja āndriyaḥ, sivadiyasya putrō yākūb \p \v 3 tasya sahajō yōhan; philip barthalamay thōmāḥ karasaṁgrāhī mathiḥ, ālphēyaputrō yākūb, \p \v 4 kinānīyaḥ śimōn, ya īṣkariyōtīyayihūdāḥ khrīṣṭaṁ parakarē'rpayat| \p \v 5 ētān dvādaśaśiṣyān yīśuḥ prēṣayan ityājñāpayat, yūyam anyadēśīyānāṁ padavīṁ śēmirōṇīyānāṁ kimapi nagarañca na praviśyē \p \v 6 isrāyēlgōtrasya hāritā yē yē mēṣāstēṣāmēva samīpaṁ yāta| \p \v 7 gatvā gatvā svargasya rājatvaṁ savidhamabhavat, ētāṁ kathāṁ pracārayata| \p \v 8 āmayagrastān svasthān kuruta, kuṣṭhinaḥ pariṣkuruta, mr̥talōkān jīvayata, bhūtān tyājayata, vinā mūlyaṁ yūyam alabhadhvaṁ vinaiva mūlyaṁ viśrāṇayata| \p \v 9 kintu svēṣāṁ kaṭibandhēṣu svarṇarūpyatāmrāṇāṁ kimapi na gr̥hlīta| \p \v 10 anyacca yātrāyai cēlasampuṭaṁ vā dvitīyavasanaṁ vā pādukē vā yaṣṭiḥ, ētān mā gr̥hlīta, yataḥ kāryyakr̥t bharttuṁ yōgyō bhavati| \p \v 11 aparaṁ yūyaṁ yat puraṁ yañca grāmaṁ praviśatha, tatra yō janō yōgyapātraṁ tamavagatya yānakālaṁ yāvat tatra tiṣṭhata| \p \v 12 yadā yūyaṁ tadgēhaṁ praviśatha, tadā tamāśiṣaṁ vadata| \p \v 13 yadi sa yōgyapātraṁ bhavati, tarhi tatkalyāṇaṁ tasmai bhaviṣyati, nōcēt sāśīryuṣmabhyamēva bhaviṣyati| \p \v 14 kintu yē janā yuṣmākamātithyaṁ na vidadhati yuṣmākaṁ kathāñca na śr̥ṇvanti tēṣāṁ gēhāt purādvā prasthānakālē svapadūlīḥ pātayata| \p \v 15 yuṣmānahaṁ tathyaṁ vacmi vicāradinē tatpurasya daśātaḥ sidōmamōrāpurayōrdaśā sahyatarā bhaviṣyati| \p \v 16 paśyata, vr̥kayūthamadhyē mēṣaḥ yathāvistathā yuṣmāna prahiṇōmi, tasmād yūyam ahiriva satarkāḥ kapōtāivāhiṁsakā bhavata| \p \v 17 nr̥bhyaḥ sāvadhānā bhavata; yatastai ryūyaṁ rājasaṁsadi samarpiṣyadhvē tēṣāṁ bhajanagēhē prahāriṣyadhvē| \p \v 18 yūyaṁ mannāmahētōḥ śāstr̥ṇāṁ rājñāñca samakṣaṁ tānanyadēśinaścādhi sākṣitvārthamānēṣyadhvē| \p \v 19 kintvitthaṁ samarpitā yūyaṁ kathaṁ kimuttaraṁ vakṣyatha tatra mā cintayata, yatastadā yuṣmābhi ryad vaktavyaṁ tat taddaṇḍē yuṣmanmanaḥ su samupasthāsyati| \p \v 20 yasmāt tadā yō vakṣyati sa na yūyaṁ kintu yuṣmākamantarasthaḥ pitrātmā| \p \v 21 sahajaḥ sahajaṁ tātaḥ sutañca mr̥tau samarpayiṣyati, apatyāgi svasvapitrōे rvipakṣībhūya tau ghātayiṣyanti| \p \v 22 mannamahētōḥ sarvvē janā yuṣmān r̥ृtīyiṣyantē, kintu yaḥ śēṣaṁ yāvad dhairyyaṁ ghr̥tvā sthāsyati, sa trāyiṣyatē| \p \v 23 tai ryadā yūyamēkapurē tāḍiṣyadhvē, tadā yūyamanyapuraṁ palāyadhvaṁ yuṣmānahaṁ tathyaṁ vacmi yāvanmanujasutō naiti tāvad isrāyēldēśīyasarvvanagarabhramaṇaṁ samāpayituṁ na śakṣyatha| \p \v 24 gurōḥ śiṣyō na mahān, prabhōrdāsō na mahān| \p \v 25 yadi śiṣyō nijagurō rdāsaśca svaprabhōḥ samānō bhavati tarhi tad yathēṣṭaṁ| cēttairgr̥hapatirbhūtarāja ucyatē, tarhi parivārāḥ kiṁ tathā na vakṣyantē? \p \v 26 kintu tēbhyō yūyaṁ mā bibhīta, yatō yanna prakāśiṣyatē, tādr̥k chāditaṁ kimapi nāsti, yacca na vyañciṣyatē, tādr̥g guptaṁ kimapi nāsti| \p \v 27 yadahaṁ yuṣmān tamasi vacmi tad yuṣmābhirdīptau kathyatāṁ; karṇābhyāṁ yat śrūyatē tad gēhōpari pracāryyatāṁ| \p \v 28 yē kāyaṁ hantuṁ śaknuvanti nātmānaṁ, tēbhyō mā bhaiṣṭa; yaḥ kāyātmānau nirayē nāśayituṁ, śaknōti, tatō bibhīta| \p \v 29 dvau caṭakau kimēkatāmramudrayā na vikrīyētē? tathāpi yuṣmattātānumatiṁ vinā tēṣāmēkōpi bhuvi na patati| \p \v 30 yuṣmacchirasāṁ sarvvakacā gaṇitāṁḥ santi| \p \v 31 atō mā bibhīta, yūyaṁ bahucaṭakēbhyō bahumūlyāḥ| \p \v 32 yō manujasākṣānmāmaṅgīkurutē tamahaṁ svargasthatātasākṣādaṅgīkariṣyē| \p \v 33 pr̥thvyāmahaṁ śāntiṁ dātumāgata̮iti mānubhavata, śāntiṁ dātuṁ na kintvasiṁ| \p \v 34 pitr̥mātr̥ścaśrūbhiḥ sākaṁ sutasutābadhū rvirōdhayituñcāgatēाsmi| \p \v 35 tataḥ svasvaparivāraēva nr̥śatru rbhavitā| \p \v 36 yaḥ pitari mātari vā mattōdhikaṁ prīyatē, sa na madarhaḥ; \p \v 37 yaśca sutē sutāyāṁ vā mattōdhikaṁ prīyatē, sēाpi na madarhaḥ| \p \v 38 yaḥ svakruśaṁ gr̥hlan matpaścānnaiti, sēाpi na madarhaḥ| \p \v 39 yaḥ svaprāṇānavati, sa tān hārayiṣyatē, yastu matkr̥tē svaprāṇān hārayati, sa tānavati| \p \v 40 yō yuṣmākamātithyaṁ vidadhāti, sa mamātithyaṁ vidadhāti, yaśca mamātithyaṁ vidadhāti, sa matprērakasyātithyaṁ vidadhāti| \p \v 41 yō bhaviṣyadvādīti jñātvā tasyātithyaṁ vidhattē, sa bhaviṣyadvādinaḥ phalaṁ lapsyatē, yaśca dhārmmika iti viditvā tasyātithyaṁ vidhattē sa dhārmmikamānavasya phalaṁ prāpsyati| \p \v 42 yaśca kaścit ētēṣāṁ kṣudranarāṇām yaṁ kañcanaikaṁ śiṣya iti viditvā kaṁsaikaṁ śītalasalilaṁ tasmai dattē, yuṣmānahaṁ tathyaṁ vadāmi, sa kēnāpi prakārēṇa phalēna na vañciṣyatē| \c 11 \p \v 1 itthaṁ yīśuḥ svadvādaśaśiṣyāṇāmājñāpanaṁ samāpya purē pura upadēṣṭuṁ susaṁvādaṁ pracārayituṁ tatsthānāt pratasthē| \p \v 2 anantaraṁ yōhan kārāyāṁ tiṣṭhan khriṣṭasya karmmaṇāṁ vārttaṁ prāpya yasyāgamanavārttāsīt saēva kiṁ tvaṁ? vā vayamanyam apēkṣiṣyāmahē? \p \v 3 ētat praṣṭuṁ nijau dvau śiṣyau prāhiṇōt| \p \v 4 yīśuḥ pratyavōcat, andhā nētrāṇi labhantē, khañcā gacchanti, kuṣṭhinaḥ svasthā bhavanti, badhirāḥ śr̥ṇvanti, mr̥tā jīvanta uttiṣṭhanti, daridrāṇāṁ samīpē susaṁvādaḥ pracāryyata, \p \v 5 ētāni yadyad yuvāṁ śr̥ṇuthaḥ paśyathaśca gatvā tadvārttāṁ yōhanaṁ gadataṁ| \p \v 6 yasyāhaṁ na vighnībhavāmi, saēva dhanyaḥ| \p \v 7 anantaraṁ tayōḥ prasthitayō ryīśu ryōhanam uddiśya janān jagāda, yūyaṁ kiṁ draṣṭuṁ vahirmadhyēprāntaram agacchata? kiṁ vātēna kampitaṁ nalaṁ? \p \v 8 vā kiṁ vīkṣituṁ vahirgatavantaḥ? kiṁ parihitasūkṣmavasanaṁ manujamēkaṁ? paśyata, yē sūkṣmavasanāni paridadhati, tē rājadhānyāṁ tiṣṭhanti| \p \v 9 tarhi yūyaṁ kiṁ draṣṭuṁ bahiragamata, kimēkaṁ bhaviṣyadvādinaṁ? tadēva satyaṁ| yuṣmānahaṁ vadāmi, sa bhaviṣyadvādinōpi mahān; \p \v 10 yataḥ, paśya svakīyadūtōyaṁ tvadagrē prēṣyatē mayā| sa gatvā tava panthānaṁ smayak pariṣkariṣyati|| ētadvacanaṁ yamadhi likhitamāstē sō'yaṁ yōhan| \p \v 11 aparaṁ yuṣmānahaṁ tathyaṁ bravīmi, majjayitu ryōhanaḥ śrēṣṭhaḥ kōpi nārītō nājāyata; tathāpi svargarājyamadhyē sarvvēbhyō yaḥ kṣudraḥ sa yōhanaḥ śrēṣṭhaḥ| \p \v 12 aparañca ā yōhanō'dya yāvat svargarājyaṁ balādākrāntaṁ bhavati ākraminaśca janā balēna tadadhikurvvanti| \p \v 13 yatō yōhanaṁ yāvat sarvvabhaviṣyadvādibhi rvyavasthayā ca upadēśaḥ prākāśyata| \p \v 14 yadi yūyamidaṁ vākyaṁ grahītuṁ śaknutha, tarhi śrēyaḥ, yasyāgamanasya vacanamāstē sō'yam ēliyaḥ| \p \v 15 yasya śrōtuṁ karṇau staḥ sa śr̥ṇōtu| \p \v 16 ētē vidyamānajanāḥ kai rmayōpamīyantē? yē bālakā haṭṭa upaviśya svaṁ svaṁ bandhumāhūya vadanti, \p \v 17 vayaṁ yuṣmākaṁ samīpē vaṁśīravādayāma, kintu yūyaṁ nānr̥tyata; yuṣmākaṁ samīpē ca vayamarōdima, kintu yūyaṁ na vyalapata, tādr̥śai rbālakaista upamāyiṣyantē| \p \v 18 yatō yōhan āgatya na bhuktavān na pītavāṁśca, tēna lōkā vadanti, sa bhūtagrasta iti| \p \v 19 manujasuta āgatya bhuktavān pītavāṁśca, tēna lōkā vadanti, paśyata ēṣa bhōktā madyapātā caṇḍālapāpināṁ bandhaśca, kintu jñāninō jñānavyavahāraṁ nirdōṣaṁ jānanti| \p \v 20 sa yatra yatra purē bahvāścaryyaṁ karmma kr̥tavān, tannivāsināṁ manaḥparāvr̥ttyabhāvāt tāni nagarāṇi prati hantētyuktā kathitavān, \p \v 21 hā kōrāsīn, hā baitsaidē, yuṣmanmadhyē yadyadāścaryyaṁ karmma kr̥taṁ yadi tat sōrasīdōnnagara akāriṣyata, tarhi pūrvvamēva tannivāsinaḥ śāṇavasanē bhasmani cōpaviśantō manāṁsi parāvarttiṣyanta| \p \v 22 tasmādahaṁ yuṣmān vadāmi, vicāradinē yuṣmākaṁ daśātaḥ sōrasīdōnō rdaśā sahyatarā bhaviṣyati| \p \v 23 aparañca bata kapharnāhūm, tvaṁ svargaṁ yāvadunnatōsi, kintu narakē nikṣēpsyasē, yasmāt tvayi yānyāścaryyāṇi karmmaṇyakāriṣata, yadi tāni sidōmnagara akāriṣyanta, tarhi tadadya yāvadasthāsyat| \p \v 24 kintvahaṁ yuṣmān vadāmi, vicāradinē tava daṇḍataḥ sidōmō daṇḍō sahyatarō bhaviṣyati| \p \v 25 ētasminnēva samayē yīśuḥ punaruvāca, hē svargapr̥thivyōrēkādhipatē pitastvaṁ jñānavatō viduṣaśca lōkān pratyētāni na prakāśya bālakān prati prakāśitavān, iti hētōstvāṁ dhanyaṁ vadāmi| \p \v 26 hē pitaḥ, itthaṁ bhavēt yata idaṁ tvadr̥ṣṭāvuttamaṁ| \p \v 27 pitrā mayi sarvvāṇi samarpitāni, pitaraṁ vinā kōpi putraṁ na jānāti, yān prati putrēṇa pitā prakāśyatē tān vinā putrād anyaḥ kōpi pitaraṁ na jānāti| \p \v 28 hē pariśrāntā bhārākrāntāśca lōkā yūyaṁ matsannidhim āgacchata, ahaṁ yuṣmān viśramayiṣyāmi| \p \v 29 ahaṁ kṣamaṇaśīlō namramanāśca, tasmāt mama yugaṁ svēṣāmupari dhārayata mattaḥ śikṣadhvañca, tēna yūyaṁ svē svē manasi viśrāmaṁ lapsyadhbē| \p \v 30 yatō mama yugam anāyāsaṁ mama bhāraśca laghuḥ| \c 12 \p \v 1 anantaraṁ yīśu rviśrāmavārē śsyamadhyēna gacchati, tadā tacchiṣyā bubhukṣitāḥ santaḥ śsyamañjarīśchatvā chitvā khāditumārabhanta| \p \v 2 tad vilōkya phirūśinō yīśuṁ jagaduḥ, paśya viśrāmavārē yat karmmākarttavyaṁ tadēva tava śiṣyāḥ kurvvanti| \p \v 3 sa tān pratyāvadata, dāyūd tatsaṅginaśca bubhukṣitāḥ santō yat karmmākurvvan tat kiṁ yuṣmābhi rnāpāṭhi? \p \v 4 yē darśanīyāḥ pūpāḥ yājakān vinā tasya tatsaṅgimanujānāñcābhōjanīyāsta īśvarāvāsaṁ praviṣṭēna tēna bhuktāḥ| \p \v 5 anyacca viśrāmavārē madhyēmandiraṁ viśrāmavārīyaṁ niyamaṁ laṅvantōpi yājakā nirdōṣā bhavanti, śāstramadhyē kimidamapi yuṣmābhi rna paṭhitaṁ? \p \v 6 yuṣmānahaṁ vadāmi, atra sthānē mandirādapi garīyān ēka āstē| \p \v 7 kintu dayāyāṁ mē yathā prīti rna tathā yajñakarmmaṇi| ētadvacanasyārthaṁ yadi yuyam ajñāsiṣṭa tarhi nirdōṣān dōṣiṇō nākārṣṭa| \p \v 8 anyacca manujasutō viśrāmavārasyāpi patirāstē| \p \v 9 anantaraṁ sa tatsthānāt prasthāya tēṣāṁ bhajanabhavanaṁ praviṣṭavān, tadānīm ēkaḥ śuṣkakarāmayavān upasthitavān| \p \v 10 tatō yīśum apavadituṁ mānuṣāḥ papracchuḥ, viśrāmavārē nirāmayatvaṁ karaṇīyaṁ na vā? \p \v 11 tēna sa pratyuvāca, viśrāmavārē yadi kasyacid avi rgarttē patati, tarhi yastaṁ ghr̥tvā na tōlayati, ētādr̥śō manujō yuṣmākaṁ madhyē ka āstē? \p \v 12 avē rmānavaḥ kiṁ nahi śrēyān? atō viśrāmavārē hitakarmma karttavyaṁ| \p \v 13 anantaraṁ sa taṁ mānavaṁ gaditavān, karaṁ prasāraya; tēna karē prasāritē sōnyakaravat svasthō'bhavat| \p \v 14 tadā phirūśinō bahirbhūya kathaṁ taṁ haniṣyāma iti kumantraṇāṁ tatprātikūlyēna cakruḥ| \p \v 15 tatō yīśustad viditvā sthanāntaraṁ gatavān; anyēṣu bahunarēṣu tatpaścād gatēṣu tān sa nirāmayān kr̥tvā ityājñāpayat, \p \v 16 yūyaṁ māṁ na paricāyayata| \p \v 17 tasmāt mama prīyō manōnītō manasastuṣṭikārakaḥ| madīyaḥ sēvakō yastu vidyatē taṁ samīkṣatāṁ| tasyōpari svakīyātmā mayā saṁsthāpayiṣyatē| tēnānyadēśajātēṣu vyavasthā saṁprakāśyatē| \p \v 18 kēnāpi na virōdhaṁ sa vivādañca kariṣyati| na ca rājapathē tēna vacanaṁ śrāvayiṣyatē| \p \v 19 vyavasthā calitā yāvat nahi tēna kariṣyatē| tāvat nalō vidīrṇō'pi bhaṁkṣyatē nahi tēna ca| tathā sadhūmavarttiñca na sa nirvvāpayiṣyatē| \p \v 20 pratyāśāñca kariṣyanti tannāmni bhinnadēśajāḥ| \p \v 21 yānyētāni vacanāni yiśayiyabhaviṣyadvādinā prōktānyāsan, tāni saphalānyabhavan| \p \v 22 anantaraṁ lōkai statsamīpam ānītō bhūtagrastāndhamūkaikamanujastēna svasthīkr̥taḥ, tataḥ sō'ndhō mūkō draṣṭuṁ vaktuñcārabdhavān| \p \v 23 anēna sarvvē vismitāḥ kathayāñcakruḥ, ēṣaḥ kiṁ dāyūdaḥ santānō nahi? \p \v 24 kintu phirūśinastat śrutvā gaditavantaḥ, bālsibūbnāmnō bhūtarājasya sāhāyyaṁ vinā nāyaṁ bhūtān tyājayati| \p \v 25 tadānīṁ yīśustēṣām iti mānasaṁ vijñāya tān avadat kiñcana rājyaṁ yadi svavipakṣād bhidyatē, tarhi tat ucchidyatē; yacca kiñcana nagaraṁ vā gr̥haṁ svavipakṣād vibhidyatē, tat sthātuṁ na śaknōti| \p \v 26 tadvat śayatānō yadi śayatānaṁ bahiḥ kr̥tvā svavipakṣāt pr̥thak pr̥thak bhavati, tarhi tasya rājyaṁ kēna prakārēṇa sthāsyati? \p \v 27 ahañca yadi bālsibūbā bhūtān tyājayāmi, tarhi yuṣmākaṁ santānāḥ kēna bhūtān tyājayanti? tasmād yuṣmākam ētadvicārayitārasta ēva bhaviṣyanti| \p \v 28 kintavahaṁ yadīśvarātmanā bhūtān tyājayāmi, tarhīśvarasya rājyaṁ yuṣmākaṁ sannidhimāgatavat| \p \v 29 anyañca kōpi balavanta janaṁ prathamatō na badvvā kēna prakārēṇa tasya gr̥haṁ praviśya taddravyādi lōṭhayituṁ śaknōti? kintu tat kr̥tvā tadīyagr̥sya dravyādi lōṭhayituṁ śaknōti| \p \v 30 yaḥ kaścit mama svapakṣīyō nahi sa vipakṣīya āstē, yaśca mayā sākaṁ na saṁgr̥hlāti, sa vikirati| \p \v 31 ataēva yuṣmānahaṁ vadāmi, manujānāṁ sarvvaprakārapāpānāṁ nindāyāśca marṣaṇaṁ bhavituṁ śaknōti, kintu pavitrasyātmanō viruddhanindāyā marṣaṇaṁ bhavituṁ na śaknōti| \p \v 32 yō manujasutasya viruddhāṁ kathāṁ kathayati, tasyāparādhasya kṣamā bhavituṁ śaknōti, kintu yaḥ kaścit pavitrasyātmanō viruddhāṁ kathāṁ kathayati nēhalōkē na prētya tasyāparādhasya kṣamā bhavituṁ śaknōti| \p \v 33 pādapaṁ yadi bhadraṁ vadatha, tarhi tasya phalamapi sādhu vaktavyaṁ, yadi ca pādapaṁ asādhuṁ vadatha, tarhi tasya phalamapyasādhu vaktavyaṁ; yataḥ svīyasvīyaphalēna pādapaḥ paricīyatē| \p \v 34 rē bhujagavaṁśā yūyamasādhavaḥ santaḥ kathaṁ sādhu vākyaṁ vaktuṁ śakṣyatha? yasmād antaḥkaraṇasya pūrṇabhāvānusārād vadanād vacō nirgacchati| \p \v 35 tēna sādhurmānavō'ntaḥkaraṇarūpāt sādhubhāṇḍāgārāt sādhu dravyaṁ nirgamayati, asādhurmānuṣastvasādhubhāṇḍāgārād asādhuvastūni nirgamayati| \p \v 36 kintvahaṁ yuṣmān vadāmi, manujā yāvantyālasyavacāṁsi vadanti, vicāradinē taduttaramavaśyaṁ dātavyaṁ, \p \v 37 yatastvaṁ svīyavacōbhi rniraparādhaḥ svīyavacōbhiśca sāparādhō gaṇiṣyasē| \p \v 38 tadānīṁ katipayā upādhyāyāḥ phirūśinaśca jagaduḥ, hē gurō vayaṁ bhavattaḥ kiñcana lakṣma didr̥kṣāmaḥ| \p \v 39 tadā sa pratyuktavān, duṣṭō vyabhicārī ca vaṁśō lakṣma mr̥gayatē, kintu bhaviṣyadvādinō yūnasō lakṣma vihāyānyat kimapi lakṣma tē na pradarśayiṣyantē| \p \v 40 yatō yūnam yathā tryahōrātraṁ br̥hanmīnasya kukṣāvāsīt, tathā manujaputrōpi tryahōrātraṁ mēdinyā madhyē sthāsyati| \p \v 41 aparaṁ nīnivīyā mānavā vicāradina ētadvaṁśīyānāṁ pratikūlam utthāya tān dōṣiṇaḥ kariṣyanti, yasmāttē yūnasa upadēśāt manāṁsi parāvarttayāñcakrirē, kintvatra yūnasōpi gurutara ēka āstē| \p \v 42 punaśca dakṣiṇadēśīyā rājñī vicāradina ētadvaṁśīyānāṁ pratikūlamutthāya tān dōṣiṇaḥ kariṣyati yataḥ sā rājñī sulēmanō vidyāyāḥ kathāṁ śrōtuṁ mēdinyāḥ sīmna āgacchat, kintu sulēmanōpi gurutara ēkō janō'tra āstē| \p \v 43 aparaṁ manujād bahirgatō 'pavitrabhūtaḥ śuṣkasthānēna gatvā viśrāmaṁ gavēṣayati, kintu tadalabhamānaḥ sa vakti, yasmā; nikētanād āgamaṁ, tadēva vēśma pakāvr̥tya yāmi| \p \v 44 paścāt sa tat sthānam upasthāya tat śūnyaṁ mārjjitaṁ śōbhitañca vilōkya vrajan svatōpi duṣṭatarān anyasaptabhūtān saṅginaḥ karōti| \p \v 45 tatastē tat sthānaṁ praviśya nivasanti, tēna tasya manujasya śēṣadaśā pūrvvadaśātōtīvāśubhā bhavati, ētēṣāṁ duṣṭavaṁśyānāmapi tathaiva ghaṭiṣyatē| \p \v 46 mānavēbhya ētāsāṁ kathanāṁ kathanakālē tasya mātā sahajāśca tēna sākaṁ kāñcit kathāṁ kathayituṁ vāñchantō bahirēva sthitavantaḥ| \p \v 47 tataḥ kaścit tasmai kathitavān, paśya tava jananī sahajāśca tvayā sākaṁ kāñcana kathāṁ kathayituṁ kāmayamānā bahistiṣṭhanti| \p \v 48 kintu sa taṁ pratyavadat, mama kā jananī? kē vā mama sahajāḥ? \p \v 49 paścāt śiṣyān prati karaṁ prasāryya kathitavān, paśya mama jananī mama sahajāścaitē; \p \v 50 yaḥ kaścit mama svargasthasya pituriṣṭaṁ karmma kurutē, saēva mama bhrātā bhaginī jananī ca| \c 13 \p \v 1 aparañca tasmin dinē yīśuḥ sadmanō gatvā saritpatē rōdhasi samupavivēśa| \p \v 2 tatra tatsannidhau bahujanānāṁ nivahōpasthitēḥ sa taraṇimāruhya samupāviśat, tēna mānavā rōdhasi sthitavantaḥ| \p \v 3 tadānīṁ sa dr̥ṣṭāntaistān itthaṁ bahuśa upadiṣṭavān| paśyata, kaścit kr̥ṣīvalō bījāni vaptuṁ bahirjagāma, \p \v 4 tasya vapanakālē katipayabījēṣu mārgapārśvē patitēṣu vihagāstāni bhakṣitavantaḥ| \p \v 5 aparaṁ katipayabījēṣu stōkamr̥dyuktapāṣāṇē patitēṣu mr̥dalpatvāt tatkṣaṇāt tānyaṅkuritāni, \p \v 6 kintu ravāvuditē dagdhāni tēṣāṁ mūlāpraviṣṭatvāt śuṣkatāṁ gatāni ca| \p \v 7 aparaṁ katipayabījēṣu kaṇṭakānāṁ madhyē patitēṣu kaṇṭakānyēdhitvā tāni jagrasuḥ| \p \v 8 aparañca katipayabījāni urvvarāyāṁ patitāni; tēṣāṁ madhyē kānicit śataguṇāni kānicit ṣaṣṭiguṇāni kānicit triṁśaguṁṇāni phalāni phalitavanti| \p \v 9 śrōtuṁ yasya śrutī āsātē sa śr̥ṇuyāt| \p \v 10 anantaraṁ śiṣyairāgatya sō'pr̥cchyata, bhavatā tēbhyaḥ kutō dr̥ṣṭāntakathā kathyatē? \p \v 11 tataḥ sa pratyavadat, svargarājyasya nigūḍhāṁ kathāṁ vēdituṁ yuṣmabhyaṁ sāmarthyamadāyi, kintu tēbhyō nādāyi| \p \v 12 yasmād yasyāntikē varddhatē, tasmāyēva dāyiṣyatē, tasmāt tasya bāhulyaṁ bhaviṣyati, kintu yasyāntikē na varddhatē, tasya yat kiñcanāstē, tadapi tasmād ādāyiṣyatē| \p \v 13 tē paśyantōpi na paśyanti, śr̥ṇvantōpi na śr̥ṇvanti, budhyamānā api na budhyantē ca, tasmāt tēbhyō dr̥ṣṭāntakathā kathyatē| \p \v 14 yathā karṇaiḥ śrōṣyatha yūyaṁ vai kintu yūyaṁ na bhōtsyatha| nētrairdrakṣyatha yūyañca parijñātuṁ na śakṣyatha| tē mānuṣā yathā naiva paripaśyanti lōcanaiḥ| karṇai ryathā na śr̥ṇvanti na budhyantē ca mānasaiḥ| vyāvarttitēṣu cittēṣu kālē kutrāpi tairjanaiḥ| mattastē manujāḥ svasthā yathā naiva bhavanti ca| tathā tēṣāṁ manuṣyāṇāṁ kriyantē sthūlabuddhayaḥ| badhirībhūtakarṇāśca jātāśca mudritā dr̥śaḥ| \p \v 15 yadētāni vacanāni yiśayiyabhaviṣyadvādinā prōktāni tēṣu tāni phalanti| \p \v 16 kintu yuṣmākaṁ nayanāni dhanyāni, yasmāt tāni vīkṣantē; dhanyāśca yuṣmākaṁ śabdagrahāḥ, yasmāt tairākarṇyatē| \p \v 17 mayā yūyaṁ tathyaṁ vacāmi yuṣmābhi ryadyad vīkṣyatē, tad bahavō bhaviṣyadvādinō dhārmmikāśca mānavā didr̥kṣantōpi draṣṭuṁ nālabhanta, punaśca yūyaṁ yadyat śr̥ṇutha, tat tē śuśrūṣamāṇā api śrōtuṁ nālabhanta| \p \v 18 kr̥ṣīvalīyadr̥ṣṭāntasyārthaṁ śr̥ṇuta| \p \v 19 mārgapārśvē bījānyuptāni tasyārtha ēṣaḥ, yadā kaścit rājyasya kathāṁ niśamya na budhyatē, tadā pāpātmāgatya tadīyamanasa uptāṁ kathāṁ haran nayati| \p \v 20 aparaṁ pāṣāṇasthalē bījānyuptāni tasyārtha ēṣaḥ; kaścit kathāṁ śrutvaiva harṣacittēna gr̥hlāti, \p \v 21 kintu tasya manasi mūlāpraviṣṭatvāt sa kiñcitkālamātraṁ sthirastiṣṭhati; paścāta tatkathākāraṇāt kōpi klēstāḍanā vā cēt jāyatē, tarhi sa tatkṣaṇād vighnamēti| \p \v 22 aparaṁ kaṇṭakānāṁ madhyē bījānyuptāni tadartha ēṣaḥ; kēnacit kathāyāṁ śrutāyāṁ sāṁsārikacintābhi rbhrāntibhiśca sā grasyatē, tēna sā mā viphalā bhavati| \p \v 23 aparam urvvarāyāṁ bījānyuptāni tadartha ēṣaḥ; yē tāṁ kathāṁ śrutvā vudhyantē, tē phalitāḥ santaḥ kēcit śataguṇāni kēcita ṣaṣṭiguṇāni kēcicca triṁśadguṇāni phalāni janayanti| \p \v 24 anantaraṁ sōparāmēkāṁ dr̥ṣṭāntakathāmupasthāpya tēbhyaḥ kathayāmāsa; svargīyarājyaṁ tādr̥śēna kēnacid gr̥hasthēnōpamīyatē, yēna svīyakṣētrē praśastabījānyaupyanta| \p \v 25 kintu kṣaṇadāyāṁ sakalalōkēṣu suptēṣu tasya ripurāgatya tēṣāṁ gōdhūmabījānāṁ madhyē vanyayavamabījānyuptvā vavrāja| \p \v 26 tatō yadā bījēbhyō'ṅkarā jāyamānāḥ kaṇiśāni ghr̥tavantaḥ; tadā vanyayavasānyapi dr̥śyamānānyabhavan| \p \v 27 tatō gr̥hasthasya dāsēyā āgamya tasmai kathayāñcakruḥ, hē mahēccha, bhavatā kiṁ kṣētrē bhadrabījāni naupyanta? tathātvē vanyayavasāni kr̥ta āyan? \p \v 28 tadānīṁ tēna tē pratigaditāḥ, kēnacit ripuṇā karmmadamakāri| dāsēyāḥ kathayāmāsuḥ, vayaṁ gatvā tānyutpāyya kṣipāmō bhavataḥ kīdr̥śīcchā jāyatē? \p \v 29 tēnāvādi, nahi, śaṅkē'haṁ vanyayavasōtpāṭanakālē yuṣmābhistaiḥ sākaṁ gōdhūmā apyutpāṭiṣyantē| \p \v 30 ataḥ śsyakarttanakālaṁ yāvad ubhayānyapi saha varddhantāṁ, paścāt karttanakālē karttakān vakṣyāmi, yūyamādau vanyayavasāni saṁgr̥hya dāhayituṁ vīṭikā badvvā sthāpayata; kintu sarvvē gōdhūmā yuṣmābhi rbhāṇḍāgāraṁ nītvā sthāpyantām| \p \v 31 anantaraṁ sōparāmēkāṁ dr̥ṣṭāntakathāmutthāpya tēbhyaḥ kathitavān kaścinmanujaḥ sarṣapabījamēkaṁ nītvā svakṣētra uvāpa| \p \v 32 sarṣapabījaṁ sarvvasmād bījāt kṣudramapi sadaṅkuritaṁ sarvvasmāt śākāt br̥had bhavati; sa tādr̥śastaru rbhavati, yasya śākhāsu nabhasaḥ khagā āgatya nivasanti; svargīyarājyaṁ tādr̥śasya sarṣapaikasya samam| \p \v 33 punarapi sa upamākathāmēkāṁ tēbhyaḥ kathayāñcakāra; kācana yōṣit yat kiṇvamādāya drōṇatrayamitagōdhūmacūrṇānāṁ madhyē sarvvēṣāṁ miśrībhavanaparyyantaṁ samācchādya nidhattavatī, tatkiṇvamiva svargarājyaṁ| \p \v 34 itthaṁ yīśu rmanujanivahānāṁ sannidhāvupamākathābhirētānyākhyānāni kathitavān upamāṁ vinā tēbhyaḥ kimapi kathāṁ nākathayat| \p \v 35 ētēna dr̥ṣṭāntīyēna vākyēna vyādāya vadanaṁ nijaṁ| ahaṁ prakāśayiṣyāmi guptavākyaṁ purābhavaṁ| yadētadvacanaṁ bhaviṣyadvādinā prōktamāsīt, tat siddhamabhavat| \p \v 36 sarvvān manujān visr̥jya yīśau gr̥haṁ praviṣṭē tacchiṣyā āgatya yīśavē kathitavantaḥ, kṣētrasya vanyayavasīyadr̥ṣṭāntakathām bhavāna asmān spaṣṭīkr̥tya vadatu| \p \v 37 tataḥ sa pratyuvāca, yēna bhadrabījānyupyantē sa manujaputraḥ, \p \v 38 kṣētraṁ jagat, bhadrabījānī rājyasya santānāḥ, \p \v 39 vanyayavasāni pāpātmanaḥ santānāḥ| yēna ripuṇā tānyuptāni sa śayatānaḥ, karttanasamayaśca jagataḥ śēṣaḥ, karttakāḥ svargīyadūtāḥ| \p \v 40 yathā vanyayavasāni saṁgr̥hya dāhyantē, tathā jagataḥ śēṣē bhaviṣyati; \p \v 41 arthāt manujasutaḥ svāṁyadūtān prēṣayiṣyati, tēna tē ca tasya rājyāt sarvvān vighnakāriṇō'dhārmmikalōkāṁśca saṁgr̥hya \p \v 42 yatra rōdanaṁ dantagharṣaṇañca bhavati, tatrāgnikuṇḍē nikṣēpsyanti| \p \v 43 tadānīṁ dhārmmikalōkāḥ svēṣāṁ pitū rājyē bhāskara̮iva tējasvinō bhaviṣyanti| śrōtuṁ yasya śrutī āsātē, ma śr̥ṇuyāt| \p \v 44 aparañca kṣētramadhyē nidhiṁ paśyan yō gōpayati, tataḥ paraṁ sānandō gatvā svīyasarvvasvaṁ vikrīya ttakṣētraṁ krīṇāti, sa iva svargarājyaṁ| \p \v 45 anyañca yō vaṇik uttamāṁ muktāṁ gavēṣayan \p \v 46 mahārghāṁ muktāṁ vilōkya nijasarvvasvaṁ vikrīya tāṁ krīṇāti, sa iva svargarājyaṁ| \p \v 47 punaśca samudrō nikṣiptaḥ sarvvaprakāramīnasaṁgrāhyānāya̮iva svargarājyaṁ| \p \v 48 tasmin ānāyē pūrṇē janā yathā rōdhasyuttōlya samupaviśya praśastamīnān saṁgrahya bhājanēṣu nidadhatē, kutsitān nikṣipanti; \p \v 49 tathaiva jagataḥ śēṣē bhaviṣyati, phalataḥ svargīyadūtā āgatya puṇyavajjanānāṁ madhyāt pāpinaḥ pr̥thak kr̥tvā vahnikuṇḍē nikṣēpsyanti, \p \v 50 tatra rōdanaṁ dantai rdantagharṣaṇañca bhaviṣyataḥ| \p \v 51 yīśunā tē pr̥ṣṭā yuṣmābhiḥ kimētānyākhyānānyabudhyanta? tadā tē pratyavadan, satyaṁ prabhō| \p \v 52 tadānīṁ sa kathitavān, nijabhāṇḍāgārāt navīnapurātanāni vastūni nirgamayati yō gr̥hasthaḥ sa iva svargarājyamadhi śikṣitāḥ svarva upadēṣṭāraḥ| \p \v 53 anantaraṁ yīśurētāḥ sarvvā dr̥ṣṭāntakathāḥ samāpya tasmāt sthānāt pratasthē| aparaṁ svadēśamāgatya janān bhajanabhavana upadiṣṭavān; \p \v 54 tē vismayaṁ gatvā kathitavanta ētasyaitādr̥śaṁ jñānam āścaryyaṁ karmma ca kasmād ajāyata? \p \v 55 kimayaṁ sūtradhārasya putrō nahi? ētasya mātu rnāma ca kiṁ mariyam nahi? yākub-yūṣaph-śimōn-yihūdāśca kimētasya bhrātarō nahi? \p \v 56 ētasya bhaginyaśca kimasmākaṁ madhyē na santi? tarhi kasmādayamētāni labdhavān? itthaṁ sa tēṣāṁ vighnarūpō babhūva; \p \v 57 tatō yīśunā nigaditaṁ svadēśīyajanānāṁ madhyaṁ vinā bhaviṣyadvādī kutrāpyanyatra nāsammānyō bhavatī| \p \v 58 tēṣāmaviśvāsahētōḥ sa tatra sthānē bahvāścaryyakarmmāṇi na kr̥tavān| \c 14 \p \v 1 tadānīṁ rājā hērōd yīśō ryaśaḥ śrutvā nijadāsēyān jagād, \p \v 2 ēṣa majjayitā yōhan, pramitēbhayastasyōtthānāt tēnētthamadbhutaṁ karmma prakāśyatē| \p \v 3 purā hērōd nijabhrātu: philipō jāyāyā hērōdīyāyā anurōdhād yōhanaṁ dhārayitvā baddhā kārāyāṁ sthāpitavān| \p \v 4 yatō yōhan uktavān, ētsayāḥ saṁgrahō bhavatō nōcitaḥ| \p \v 5 tasmāt nr̥patistaṁ hantumicchannapi lōkēbhyō vibhayāñcakāra; yataḥ sarvvē yōhanaṁ bhaviṣyadvādinaṁ mēnirē| \p \v 6 kintu hērōdō janmāhīyamaha upasthitē hērōdīyāyā duhitā tēṣāṁ samakṣaṁ nr̥titvā hērōdamaprīṇyat| \p \v 7 tasmāt bhūpatiḥ śapathaṁ kurvvan iti pratyajñāsīt, tvayā yad yācyatē, tadēvāhaṁ dāsyāmi| \p \v 8 sā kumārī svīyamātuḥ śikṣāṁ labdhā babhāṣē, majjayituryōhana uttamāṅgaṁ bhājanē samānīya mahyaṁ viśrāṇaya| \p \v 9 tatō rājā śuśōca, kintu bhōjanāyōpaviśatāṁ saṅgināṁ svakr̥taśapathasya cānurōdhāt tat pradātuma ādidēśa| \p \v 10 paścāt kārāṁ prati naraṁ prahitya yōhana uttamāṅgaṁ chittvā \p \v 11 tat bhājana ānāyya tasyai kumāryyai vyaśrāṇayat, tataḥ sā svajananyāḥ samīpaṁ tannināya| \p \v 12 paścāt yōhanaḥ śiṣyā āgatya kāyaṁ nītvā śmaśānē sthāpayāmāsustatō yīśōḥ sannidhiṁ vrajitvā tadvārttāṁ babhāṣirē| \p \v 13 anantaraṁ yīśuriti niśabhya nāvā nirjanasthānam ēkākī gatavān, paścāt mānavāstat śrutvā nānānagarēbhya āgatya padaistatpaścād īyuḥ| \p \v 14 tadānīṁ yīśu rbahirāgatya mahāntaṁ jananivahaṁ nirīkṣya tēṣu kāruṇikaḥ man tēṣāṁ pīḍitajanān nirāmayān cakāra| \p \v 15 tataḥ paraṁ sandhyāyāṁ śiṣyāstadantikamāgatya kathayāñcakruḥ, idaṁ nirjanasthānaṁ vēlāpyavasannā; tasmāt manujān svasvagrāmaṁ gantuṁ svārthaṁ bhakṣyāṇi krētuñca bhavān tān visr̥jatu| \p \v 16 kintu yīśustānavādīt, tēṣāṁ gamanē prayōjanaṁ nāsti, yūyamēva tān bhōjayata| \p \v 17 tadā tē pratyavadan, asmākamatra pūpapañcakaṁ mīnadvayañcāstē| \p \v 18 tadānīṁ tēnōktaṁ tāni madantikamānayata| \p \v 19 anantaraṁ sa manujān yavasōparyyupavēṣṭum ājñāpayāmāsa; apara tat pūpapañcakaṁ mīnadvayañca gr̥hlan svargaṁ prati nirīkṣyēśvarīyaguṇān anūdya bhaṁktvā śiṣyēbhyō dattavān, śiṣyāśca lōkēbhyō daduḥ| \p \v 20 tataḥ sarvvē bhuktvā paritr̥ptavantaḥ, tatastadavaśiṣṭabhakṣyaiḥ pūrṇān dvādaśaḍalakān gr̥hītavantaḥ| \p \v 21 tē bhōktāraḥ strīrbālakāṁśca vihāya prāyēṇa pañca sahasrāṇi pumāṁsa āsan| \p \v 22 tadanantaraṁ yīśu rlōkānāṁ visarjanakālē śiṣyān taraṇimārōḍhuṁ svāgrē pāraṁ yātuñca gāḍhamādiṣṭavān| \p \v 23 tatō lōkēṣu visr̥ṣṭēṣu sa viviktē prārthayituṁ girimēkaṁ gatvā sandhyāṁ yāvat tatraikākī sthitavān| \p \v 24 kintu tadānīṁ sammukhavātatvāt saritpatē rmadhyē taraṅgaistaraṇirdōlāyamānābhavat| \p \v 25 tadā sa yāminyāścaturthapraharē padbhyāṁ vrajan tēṣāmantikaṁ gatavān| \p \v 26 kintu śiṣyāstaṁ sāgarōpari vrajantaṁ vilōkya samudvignā jagaduḥ, ēṣa bhūta iti śaṅkamānā uccaiḥ śabdāyāñcakrirē ca| \p \v 27 tadaiva yīśustānavadat, susthirā bhavata, mā bhaiṣṭa, ēṣō'ham| \p \v 28 tataḥ pitara ityuktavān, hē prabhō, yadi bhavānēva, tarhi māṁ bhavatsamīpaṁ yātumājñāpayatu| \p \v 29 tataḥ tēnādiṣṭaḥ pitarastaraṇitō'varuhya yīśēाrantikaṁ prāptuṁ tōyōpari vavrāja| \p \v 30 kintu pracaṇḍaṁ pavanaṁ vilōkya bhayāt tōyē maṁktum ārēbhē, tasmād uccaiḥ śabdāyamānaḥ kathitavān, hē prabhō, māmavatu| \p \v 31 yīśustatkṣaṇāt karaṁ prasāryya taṁ dharan uktavān, ha stōkapratyayin tvaṁ kutaḥ samaśēthāḥ? \p \v 32 anantaraṁ tayōstaraṇimārūḍhayōḥ pavanō nivavr̥tē| \p \v 33 tadānīṁ yē taraṇyāmāsan, ta āgatya taṁ praṇabhya kathitavantaḥ, yathārthastvamēvēśvarasutaḥ| \p \v 34 anantaraṁ pāraṁ prāpya tē ginēṣarannāmakaṁ nagaramupatasthuḥ, \p \v 35 tadā tatratyā janā yīśuṁ paricīya taddēśsya caturdiśō vārttāṁ prahitya yatra yāvantaḥ pīḍitā āsan, tāvataēva tadantikamānayāmāsuḥ| \p \v 36 aparaṁ tadīyavasanasya granthimātraṁ spraṣṭuṁ vinīya yāvantō janāstat sparśaṁ cakrirē, tē sarvvaēva nirāmayā babhūvuḥ| \c 15 \p \v 1 aparaṁ yirūśālamnagarīyāḥ katipayā adhyāpakāḥ phirūśinaśca yīśōḥ samīpamāgatya kathayāmāsuḥ, \p \v 2 tava śiṣyāḥ kimartham aprakṣālitakarai rbhakṣitvā paramparāgataṁ prācīnānāṁ vyavahāraṁ laṅvantē? \p \v 3 tatō yīśuḥ pratyuvāca, yūyaṁ paramparāgatācārēṇa kuta īśvarājñāṁ laṅvadhvē| \p \v 4 īśvara ityājñāpayat, tvaṁ nijapitarau saṁmanyēthāḥ, yēna ca nijapitarau nindyētē, sa niścitaṁ mriyēta; \p \v 5 kintu yūyaṁ vadatha, yaḥ svajanakaṁ svajananīṁ vā vākyamidaṁ vadati, yuvāṁ mattō yallabhēthē, tat nyavidyata, \p \v 6 sa nijapitarau puna rna saṁmaṁsyatē| itthaṁ yūyaṁ paramparāgatēna svēṣāmācārēṇēśvarīyājñāṁ lumpatha| \p \v 7 rē kapaṭinaḥ sarvvē yiśayiyō yuṣmānadhi bhaviṣyadvacanānyētāni samyag uktavān| \p \v 8 vadanai rmanujā ētē samāyānti madantikaṁ| tathādharai rmadīyañca mānaṁ kurvvanti tē narāḥ| \p \v 9 kintu tēṣāṁ manō mattō vidūraēva tiṣṭhati| śikṣayantō vidhīn nrājñā bhajantē māṁ mudhaiva tē| \p \v 10 tatō yīśu rlōkān āhūya prōktavān, yūyaṁ śrutvā budhyadhbaṁ| \p \v 11 yanmukhaṁ praviśati, tat manujam amēdhyaṁ na karōti, kintu yadāsyāt nirgacchati, tadēva mānuṣamamēdhyī karōtī| \p \v 12 tadānīṁ śiṣyā āgatya tasmai kathayāñcakruḥ, ētāṁ kathāṁ śrutvā phirūśinō vyarajyanta, tat kiṁ bhavatā jñāyatē? \p \v 13 sa pratyavadat, mama svargasthaḥ pitā yaṁ kañcidaṅkuraṁ nārōpayat, sa utpāvdyatē| \p \v 14 tē tiṣṭhantu, tē andhamanujānām andhamārgadarśakā ēva; yadyandhō'ndhaṁ panthānaṁ darśayati, tarhyubhau garttē patataḥ| \p \v 15 tadā pitarastaṁ pratyavadat, dr̥ṣṭāntamimamasmān bōdhayatu| \p \v 16 yīśunā prōktaṁ, yūyamadya yāvat kimabōdhāḥ stha? \p \v 17 kathāmimāṁ kiṁ na budhyadhbē ? yadāsyaṁ prēviśati, tad udarē patan bahirniryāti, \p \v 18 kintvāsyād yanniryāti, tad antaḥkaraṇāt niryātatvāt manujamamēdhyaṁ karōti| \p \v 19 yatō'ntaḥkaraṇāt kucintā badhaḥ pāradārikatā vēśyāgamanaṁ cairyyaṁ mithyāsākṣyam īśvaranindā caitāni sarvvāṇi niryyānti| \p \v 20 ētāni manuṣyamapavitrī kurvvanti kintvaprakṣālitakarēṇa bhōjanaṁ manujamamēdhyaṁ na karōti| \p \v 21 anantaraṁ yīśustasmāt sthānāt prasthāya sōrasīdōnnagarayōḥ sīmāmupatasyau| \p \v 22 tadā tatsīmātaḥ kācit kinānīyā yōṣid āgatya tamuccairuvāca, hē prabhō dāyūdaḥ santāna, mamaikā duhitāstē sā bhūtagrastā satī mahāklēśaṁ prāpnōti mama dayasva| \p \v 23 kintu yīśustāṁ kimapi nōktavān, tataḥ śiṣyā āgatya taṁ nivēdayāmāsuḥ, ēṣā yōṣid asmākaṁ paścād uccairāhūyāgacchati, ēnāṁ visr̥jatu| \p \v 24 tadā sa pratyavadat, isrāyēlgōtrasya hāritamēṣān vinā kasyāpyanyasya samīpaṁ nāhaṁ prēṣitōsmi| \p \v 25 tataḥ sā nārīsamāgatya taṁ praṇamya jagāda, hē prabhō māmupakuru| \p \v 26 sa uktavān, bālakānāṁ bhakṣyamādāya sāramēyēbhyō dānaṁ nōcitaṁ| \p \v 27 tadā sā babhāṣē, hē prabhō, tat satyaṁ, tathāpi prabhō rbhañcād yaducchiṣṭaṁ patati, tat sāramēyāḥ khādanti| \p \v 28 tatō yīśuḥ pratyavadat, hē yōṣit, tava viśvāsō mahān tasmāt tava manōbhilaṣitaṁ sidyyatu, tēna tasyāḥ kanyā tasminnēva daṇḍē nirāmayābhavat| \p \v 29 anantaraṁ yīśastasmāt sthānāt prasthāya gālīlsāgarasya sannidhimāgatya dharādharamāruhya tatrōpavivēśa| \p \v 30 paścāt jananivahō bahūn khañcāndhamūkaśuṣkakaramānuṣān ādāya yīśōḥ samīpamāgatya taccaraṇāntikē sthāpayāmāsuḥ, tataḥ sā tān nirāmayān akarōt| \p \v 31 itthaṁ mūkā vākyaṁ vadanti, śuṣkakarāḥ svāsthyamāyānti, paṅgavō gacchanti, andhā vīkṣantē, iti vilōkya lōkā vismayaṁ manyamānā isrāyēla īśvaraṁ dhanyaṁ babhāṣirē| \p \v 32 tadānīṁ yīśuḥ svaśiṣyān āhūya gaditavān, ētajjananivahēṣu mama dayā jāyatē, ētē dinatrayaṁ mayā sākaṁ santi, ēṣāṁ bhakṣyavastu ca kañcidapi nāsti, tasmādahamētānakr̥tāhārān na visrakṣyāmi, tathātvē vartmamadhyē klāmyēṣuḥ| \p \v 33 tadā śiṣyā ūcuḥ, ētasmin prāntaramadhya ētāvatō martyān tarpayituṁ vayaṁ kutra pūpān prāpsyāmaḥ? \p \v 34 yīśurapr̥cchat, yuṣmākaṁ nikaṭē kati pūpā āsatē? ta ūcuḥ, saptapūpā alpāḥ kṣudramīnāśca santi| \p \v 35 tadānīṁ sa lōkanivahaṁ bhūmāvupavēṣṭum ādiśya \p \v 36 tān saptapūpān mīnāṁśca gr̥hlan īśvarīyaguṇān anūdya bhaṁktvā śiṣyēbhyō dadau, śiṣyā lōkēbhyō daduḥ| \p \v 37 tataḥ sarvvē bhuktvā tr̥ptavantaḥ; tadavaśiṣṭabhakṣyēṇa saptaḍalakān paripūryya saṁjagr̥huḥ| \p \v 38 tē bhōktārō yōṣitō bālakāṁśca vihāya prāyēṇa catuḥsahasrāṇi puruṣā āsan| \p \v 39 tataḥ paraṁ sa jananivahaṁ visr̥jya tarimāruhya magdalāpradēśaṁ gatavān| \c 16 \p \v 1 tadānīṁ phirūśinaḥ sidūkinaścāgatya taṁ parīkṣituṁ nabhamīyaṁ kiñcana lakṣma darśayituṁ tasmai nivēdayāmāsuḥ| \p \v 2 tataḥ sa uktavān, sandhyāyāṁ nabhasō raktatvād yūyaṁ vadatha, śvō nirmmalaṁ dinaṁ bhaviṣyati; \p \v 3 prātaḥkālē ca nabhasō raktatvāt malinatvāñca vadatha, jhañbhśadya bhaviṣyati| hē kapaṭinō yadi yūyam antarīkṣasya lakṣma bōddhuṁ śaknutha, tarhi kālasyaitasya lakṣma kathaṁ bōddhuṁ na śaknutha? \p \v 4 ētatkālasya duṣṭō vyabhicārī ca vaṁśō lakṣma gavēṣayati, kintu yūnasō bhaviṣyadvādinō lakṣma vinānyat kimapi lakṣma tān na darśayiyyatē| tadānīṁ sa tān vihāya pratasthē| \p \v 5 anantaramanyapāragamanakālē tasya śiṣyāḥ pūpamānētuṁ vismr̥tavantaḥ| \p \v 6 yīśustānavādīt, yūyaṁ phirūśināṁ sidūkināñca kiṇvaṁ prati sāvadhānāḥ satarkāśca bhavata| \p \v 7 tēna tē parasparaṁ vivicya kathayitumārēbhirē, vayaṁ pūpānānētuṁ vismr̥tavanta ētatkāraṇād iti kathayati| \p \v 8 kintu yīśustadvijñāya tānavōcat, hē stōkaviśvāsinō yūyaṁ pūpānānayanamadhi kutaḥ parasparamētad viviṁkya? \p \v 9 yuṣmābhiḥ kimadyāpi na jñāyatē? pañcabhiḥ pūpaiḥ pañcasahasrapuruṣēṣu bhōjitēṣu bhakṣyōcchiṣṭapūrṇān kati ḍalakān samagr̥hlītaṁ; \p \v 10 tathā saptabhiḥ pūpaiścatuḥsahasrapuruṣēṣu bhējitēṣu kati ḍalakān samagr̥hlīta, tat kiṁ yuṣmābhirna smaryyatē? \p \v 11 tasmāt phirūśināṁ sidūkināñca kiṇvaṁ prati sāvadhānāstiṣṭhata, kathāmimām ahaṁ pūpānadhi nākathayaṁ, ētad yūyaṁ kutō na budhyadhvē? \p \v 12 tadānīṁ pūpakiṇvaṁ prati sāvadhānāstiṣṭhatēti nōktvā phirūśināṁ sidūkināñca upadēśaṁ prati sāvadhānāstiṣṭhatēti kathitavān, iti tairabōdhi| \p \v 13 aparañca yīśuḥ kaisariyā-philipipradēśamāgatya śiṣyān apr̥cchat, yō'haṁ manujasutaḥ sō'haṁ kaḥ? lōkairahaṁ kimucyē? \p \v 14 tadānīṁ tē kathitavantaḥ, kēcid vadanti tvaṁ majjayitā yōhan, kēcidvadanti, tvam ēliyaḥ, kēcicca vadanti, tvaṁ yirimiyō vā kaścid bhaviṣyadvādīti| \p \v 15 paścāt sa tān papraccha, yūyaṁ māṁ kaṁ vadatha? tataḥ śimōn pitara uvāca, \p \v 16 tvamamarēśvarasyābhiṣiktaputraḥ| \p \v 17 tatō yīśuḥ kathitavān, hē yūnasaḥ putra śimōn tvaṁ dhanyaḥ; yataḥ kōpi anujastvayyētajjñānaṁ nōdapādayat, kintu mama svargasyaḥ pitōdapādayat| \p \v 18 atō'haṁ tvāṁ vadāmi, tvaṁ pitaraḥ (prastaraḥ) ahañca tasya prastarasyōpari svamaṇḍalīṁ nirmmāsyāmi, tēna nirayō balāt tāṁ parājētuṁ na śakṣyati| \p \v 19 ahaṁ tubhyaṁ svargīyarājyasya kuñjikāṁ dāsyāmi, tēna yat kiñcana tvaṁ pr̥thivyāṁ bhaṁtsyasi tatsvargē bhaṁtsyatē, yacca kiñcana mahyāṁ mōkṣyasi tat svargē mōkṣyatē| \p \v 20 paścāt sa śiṣyānādiśat, ahamabhiṣiktō yīśuriti kathāṁ kasmaicidapi yūyaṁ mā kathayata| \p \v 21 anyañca yirūśālamnagaraṁ gatvā prācīnalōkēbhyaḥ pradhānayājakēbhya upādhyāyēbhyaśca bahuduḥkhabhōgastai rhatatvaṁ tr̥tīyadinē punarutthānañca mamāvaśyakam ētāḥ kathā yīśustatkālamārabhya śiṣyān jñāpayitum ārabdhavān| \p \v 22 tadānīṁ pitarastasya karaṁ ghr̥tvā tarjayitvā kathayitumārabdhavān, hē prabhō, tat tvattō dūraṁ yātu, tvāṁ prati kadāpi na ghaṭiṣyatē| \p \v 23 kintu sa vadanaṁ parāvartya pitaraṁ jagāda, hē vighnakārin, matsammukhād dūrībhava, tvaṁ māṁ bādhasē, īśvarīyakāryyāt mānuṣīyakāryyaṁ tubhyaṁ rōcatē| \p \v 24 anantaraṁ yīśuḥ svīyaśiṣyān uktavān yaḥ kaścit mama paścādgāmī bhavitum icchati, sa svaṁ dāmyatu, tathā svakruśaṁ gr̥hlan matpaścādāyātu| \p \v 25 yatō yaḥ prāṇān rakṣitumicchati, sa tān hārayiṣyati, kintu yō madarthaṁ nijaprāṇān hārayati, sa tān prāpsyati| \p \v 26 mānuṣō yadi sarvvaṁ jagat labhatē nijapraṇān hārayati, tarhi tasya kō lābhaḥ? manujō nijaprāṇānāṁ vinimayēna vā kiṁ dātuṁ śaknōti? \p \v 27 manujasutaḥ svadūtaiḥ sākaṁ pituḥ prabhāvēṇāgamiṣyati; tadā pratimanujaṁ svasvakarmmānusārāt phalaṁ dāsyati| \p \v 28 ahaṁ yuṣmān tathyaṁ vacmi, sarājyaṁ manujasutam āgataṁ na paśyantō mr̥tyuṁ na svādiṣyanti, ētādr̥śāḥ katipayajanā atrāpi daṇḍāyamānāḥ santi| \c 17 \p \v 1 anantaraṁ ṣaḍdinēbhyaḥ paraṁ yīśuḥ pitaraṁ yākūbaṁ tatsahajaṁ yōhanañca gr̥hlan uccādrē rviviktasthānam āgatya tēṣāṁ samakṣaṁ rūpamanyat dadhāra| \p \v 2 tēna tadāsyaṁ tējasvi, tadābharaṇam ālōkavat pāṇḍaramabhavat| \p \v 3 anyacca tēna sākaṁ saṁlapantau mūsā ēliyaśca tēbhyō darśanaṁ dadatuḥ| \p \v 4 tadānīṁ pitarō yīśuṁ jagāda, hē prabhō sthitiratrāsmākaṁ śubhā, yadi bhavatānumanyatē, tarhi bhavadarthamēkaṁ mūsārthamēkam ēliyārthañcaikam iti trīṇi dūṣyāṇi nirmmama| \p \v 5 ētatkathanakāla ēka ujjavalaḥ payōdastēṣāmupari chāyāṁ kr̥tavān, vāridād ēṣā nabhasīyā vāg babhūva, mamāyaṁ priyaḥ putraḥ, asmin mama mahāsantōṣa ētasya vākyaṁ yūyaṁ niśāmayata| \p \v 6 kintu vācamētāṁ śr̥ṇvantaēva śiṣyā mr̥śaṁ śaṅkamānā nyubjā nyapatan| \p \v 7 tadā yīśurāgatya tēṣāṁ gātrāṇi spr̥śan uvāca, uttiṣṭhata, mā bhaiṣṭa| \p \v 8 tadānīṁ nētrāṇyunmīlya yīśuṁ vinā kamapi na dadr̥śuḥ| \p \v 9 tataḥ param adrēravarōhaṇakālē yīśustān ityādidēśa, manujasutasya mr̥tānāṁ madhyādutthānaṁ yāvanna jāyatē, tāvat yuṣmābhirētaddarśanaṁ kasmaicidapi na kathayitavyaṁ| \p \v 10 tadā śiṣyāstaṁ papracchuḥ, prathamam ēliya āyāsyatīti kuta upādhyāyairucyatē? \p \v 11 tatō yīśuḥ pratyavādīt, ēliyaḥ prāgētya sarvvāṇi sādhayiṣyatīti satyaṁ, \p \v 12 kintvahaṁ yuṣmān vacmi, ēliya ētya gataḥ, tē tamaparicitya tasmin yathēcchaṁ vyavajahuḥ; manujasutēnāpi tēṣāmantikē tādr̥g duḥkhaṁ bhōktavyaṁ| \p \v 13 tadānīṁ sa majjayitāraṁ yōhanamadhi kathāmētāṁ vyāhr̥tavān, itthaṁ tacchiṣyā bubudhirē| \p \v 14 paścāt tēṣu jananivahasyāntikamāgatēṣu kaścit manujastadantikamētya jānūnī pātayitvā kathitavān, \p \v 15 hē prabhō, matputraṁ prati kr̥pāṁ vidadhātu, sōpasmārāmayēna bhr̥śaṁ vyathitaḥ san punaḥ puna rvahnau muhu rjalamadhyē patati| \p \v 16 tasmād bhavataḥ śiṣyāṇāṁ samīpē tamānayaṁ kintu tē taṁ svāsthaṁ karttuṁ na śaktāḥ| \p \v 17 tadā yīśuḥ kathitavān rē aviśvāsinaḥ, rē vipathagāminaḥ, punaḥ katikālān ahaṁ yuṣmākaṁ sannidhau sthāsyāmi? katikālān vā yuṣmān sahiṣyē? tamatra mamāntikamānayata| \p \v 18 paścād yīśunā tarjataēva sa bhūtastaṁ vihāya gatavān, taddaṇḍaēva sa bālakō nirāmayō'bhūt| \p \v 19 tataḥ śiṣyā guptaṁ yīśumupāgatya babhāṣirē, kutō vayaṁ taṁ bhūtaṁ tyājayituṁ na śaktāḥ? \p \v 20 yīśunā tē prōktāḥ, yuṣmākamapratyayāt; \p \v 21 yuṣmānahaṁ tathyaṁ vacmi yadi yuṣmākaṁ sarṣapaikamātrōpi viśvāsō jāyatē, tarhi yuṣmābhirasmin śailē tvamitaḥ sthānāt tat sthānaṁ yāhīti brūtē sa tadaiva caliṣyati, yuṣmākaṁ kimapyasādhyañca karmma na sthāsyāti| kintu prārthanōpavāsau vinaitādr̥śō bhūtō na tyājyēta| \p \v 22 aparaṁ tēṣāṁ gālīlpradēśē bhramaṇakālē yīśunā tē gaditāḥ, manujasutō janānāṁ karēṣu samarpayiṣyatē tai rhaniṣyatē ca, \p \v 23 kintu tr̥tīyē'hi्na ma utthāpiṣyatē, tēna tē bhr̥śaṁ duḥkhitā babhūvaḥ| \p \v 24 tadanantaraṁ tēṣu kapharnāhūmnagaramāgatēṣu karasaṁgrāhiṇaḥ pitarāntikamāgatya papracchuḥ, yuṣmākaṁ guruḥ kiṁ mandirārthaṁ karaṁ na dadāti? tataḥ pitaraḥ kathitavān dadāti| \p \v 25 tatastasmin gr̥hamadhyamāgatē tasya kathākathanāt pūrvvamēva yīśuruvāca, hē śimōn, mēdinyā rājānaḥ svasvāpatyēbhyaḥ kiṁ vidēśibhyaḥ kēbhyaḥ karaṁ gr̥hlanti? atra tvaṁ kiṁ budhyasē? tataḥ pitara uktavān, vidēśibhyaḥ| \p \v 26 tadā yīśuruktavān, tarhi santānā muktāḥ santi| \p \v 27 tathāpi yathāsmābhistēṣāmantarāyō na janyatē, tatkr̥tē jaladhēstīraṁ gatvā vaḍiśaṁ kṣipa, tēnādau yō mīna utthāsyati, taṁ ghr̥tvā tanmukhē mōcitē tōlakaikaṁ rūpyaṁ prāpsyasi, tad gr̥hītvā tava mama ca kr̥tē tēbhyō dēhi| \c 18 \p \v 1 tadānīṁ śiṣyā yīśōḥ samīpamāgatya pr̥ṣṭavantaḥ svargarājyē kaḥ śrēṣṭhaḥ? \p \v 2 tatō yīśuḥ kṣudramēkaṁ bālakaṁ svasamīpamānīya tēṣāṁ madhyē nidhāya jagāda, \p \v 3 yuṣmānahaṁ satyaṁ bravīmi, yūyaṁ manōvinimayēna kṣudrabālavat na santaḥ svargarājyaṁ pravēṣṭuṁ na śaknutha| \p \v 4 yaḥ kaścid ētasya kṣudrabālakasya samamātmānaṁ namrīkarōti, saēva svargarājayē śrēṣṭhaḥ| \p \v 5 yaḥ kaścid ētādr̥śaṁ kṣudrabālakamēkaṁ mama nāmni gr̥hlāti, sa māmēva gr̥hlāti| \p \v 6 kintu yō janō mayi kr̥taviśvāsānāmētēṣāṁ kṣudraprāṇinām ēkasyāpi vidhniṁ janayati, kaṇṭhabaddhapēṣaṇīkasya tasya sāgarāgādhajalē majjanaṁ śrēyaḥ| \p \v 7 vighnāt jagataḥ santāpō bhaviṣyati, vighnō'vaśyaṁ janayiṣyatē, kintu yēna manujēna vighnō janiṣyatē tasyaiva santāpō bhaviṣyati| \p \v 8 tasmāt tava karaścaraṇō vā yadi tvāṁ bādhatē, tarhi taṁ chittvā nikṣipa, dvikarasya dvipadasya vā tavānaptavahnau nikṣēpāt, khañjasya vā chinnahastasya tava jīvanē pravēśō varaṁ| \p \v 9 aparaṁ tava nētraṁ yadi tvāṁ bādhatē, tarhi tadapyutpāvya nikṣipa, dvinētrasya narakāgnau nikṣēpāt kāṇasya tava jīvanē pravēśō varaṁ| \p \v 10 tasmādavadhaddhaṁ, ētēṣāṁ kṣudraprāṇinām ēkamapi mā tucchīkuruta, \p \v 11 yatō yuṣmānahaṁ tathyaṁ bravīmi, svargē tēṣāṁ dūtā mama svargasthasya piturāsyaṁ nityaṁ paśyanti| ēvaṁ yē yē hāritāstān rakṣituṁ manujaputra āgacchat| \p \v 12 yūyamatra kiṁ viviṁgghvē? kasyacid yadi śataṁ mēṣāḥ santi, tēṣāmēkō hāryyatē ca, tarhi sa ēkōnaśataṁ mēṣān vihāya parvvataṁ gatvā taṁ hāritamēkaṁ kiṁ na mr̥gayatē? \p \v 13 yadi ca kadācit tanmēṣōddēśaṁ lamatē, tarhi yuṣmānahaṁ satyaṁ kathayāmi, sō'vipathagāmibhya ēkōnaśatamēṣēbhyōpi tadēkahētōradhikam āhlādatē| \p \v 14 tadvad ētēṣāṁ kṣudraprāēिnām ēkōpi naśyatīti yuṣmākaṁ svargasthapitu rnābhimatam| \p \v 15 yadyapi tava bhrātā tvayi kimapyaparādhyati, tarhi gatvā yuvayōrdvayōḥ sthitayōstasyāparādhaṁ taṁ jñāpaya| tatra sa yadi tava vākyaṁ śr̥ṇōti, tarhi tvaṁ svabhrātaraṁ prāptavān, \p \v 16 kintu yadi na śr̥ṇōti, tarhi dvābhyāṁ tribhi rvā sākṣībhiḥ sarvvaṁ vākyaṁ yathā niścitaṁ jāyatē, tadartham ēkaṁ dvau vā sākṣiṇau gr̥hītvā yāhi| \p \v 17 tēna sa yadi tayō rvākyaṁ na mānyatē, tarhi samājaṁ tajjñāpaya, kintu yadi samājasyāpi vākyaṁ na mānyatē,tarhi sa tava samīpē dēvapūjaka̮iva caṇḍāla̮iva ca bhaviṣyati| \p \v 18 ahaṁ yuṣmān satyaṁ vadāmi, yuṣmābhiḥ pr̥thivyāṁ yad badhyatē tat svargē bhaṁtsyatē; mēdinyāṁ yat bhōcyatē, svargē'pi tat mōkṣyatē| \p \v 19 punarahaṁ yuṣmān vadāmi, mēdinyāṁ yuṣmākaṁ yadi dvāvēkavākyībhūya kiñcit prārthayētē, tarhi mama svargasthapitrā tat tayōḥ kr̥tē sampannaṁ bhaviṣyati| \p \v 20 yatō yatra dvau trayō vā mama nānni milanti, tatraivāhaṁ tēṣāṁ madhyē'smi| \p \v 21 tadānīṁ pitarastatsamīpamāgatya kathitavān hē prabhō, mama bhrātā mama yadyaparādhyati, tarhi taṁ katikr̥tvaḥ kṣamiṣyē? \p \v 22 kiṁ saptakr̥tvaḥ? yīśustaṁ jagāda, tvāṁ kēvalaṁ saptakr̥tvō yāvat na vadāmi, kintu saptatyā guṇitaṁ saptakr̥tvō yāvat| \p \v 23 aparaṁ nijadāsaiḥ saha jigaṇayiṣuḥ kaścid rājēva svargarājayaṁ| \p \v 24 ārabdhē tasmin gaṇanē sārddhasahasramudrāpūritānāṁ daśasahasrapuṭakānām ēkō'ghamarṇastatsamakṣamānāyi| \p \v 25 tasya pariśōdhanāya dravyābhāvāt pariśōdhanārthaṁ sa tadīyabhāryyāputrādisarvvasvañca vikrīyatāmiti tatprabhurādidēśa| \p \v 26 tēna sa dāsastasya pādayōḥ patan praṇamya kathitavān , hē prabhō bhavatā ghairyyē kr̥tē mayā sarvvaṁ pariśōdhiṣyatē| \p \v 27 tadānīṁ dāsasya prabhuḥ sakaruṇaḥ san sakalarṇaṁ kṣamitvā taṁ tatyāja| \p \v 28 kintu tasmin dāsē bahi ryātē, tasya śataṁ mudrācaturthāṁśān yō dhārayati, taṁ sahadāsaṁ dr̥ṣdvā tasya kaṇṭhaṁ niṣpīḍya gaditavān, mama yat prāpyaṁ tat pariśōdhaya| \p \v 29 tadā tasya sahadāsastatpādayōḥ patitvā vinīya babhāṣē, tvayā dhairyyē kr̥tē mayā sarvvaṁ pariśōdhiṣyatē| \p \v 30 tathāpi sa tat nāṅagīkr̥tya yāvat sarvvamr̥ṇaṁ na pariśōdhitavān tāvat taṁ kārāyāṁ sthāpayāmāsa| \p \v 31 tadā tasya sahadāsāstasyaitādr̥g ācaraṇaṁ vilōkya prabhōḥ samīpaṁ gatvā sarvvaṁ vr̥ttāntaṁ nivēdayāmāsuḥ| \p \v 32 tadā tasya prabhustamāhūya jagāda, rē duṣṭa dāsa, tvayā matsannidhau prārthitē mayā tava sarvvamr̥ṇaṁ tyaktaṁ; \p \v 33 yathā cāhaṁ tvayi karuṇāṁ kr̥tavān, tathaiva tvatsahadāsē karuṇākaraṇaṁ kiṁ tava nōcitaṁ? \p \v 34 iti kathayitvā tasya prabhuḥ kruddhyan nijaprāpyaṁ yāvat sa na pariśōdhitavān, tāvat prahārakānāṁ karēṣu taṁ samarpitavān| \p \v 35 yadi yūyaṁ svāntaḥkaraṇaiḥ svasvasahajānām aparādhān na kṣamadhvē, tarhi mama svargasyaḥ pitāpi yuṣmān pratītthaṁ kariṣyati| \c 19 \p \v 1 anantaram ētāsu kathāsu samāptāsu yīśu rgālīlapradēśāt prasthāya yardantīrasthaṁ yihūdāpradēśaṁ prāptaḥ| \p \v 2 tadā tatpaścāt jananivahē gatē sa tatra tān nirāmayān akarōt| \p \v 3 tadanantaraṁ phirūśinastatsamīpamāgatya pārīkṣituṁ taṁ papracchuḥ, kasmādapi kāraṇāt narēṇa svajāyā parityājyā na vā? \p \v 4 sa pratyuvāca, prathamam īśvarō naratvēna nārītvēna ca manujān sasarja, tasmāt kathitavān, \p \v 5 mānuṣaḥ svapitarau parityajya svapatnyām āsakṣyatē, tau dvau janāvēkāṅgau bhaviṣyataḥ, kimētad yuṣmābhi rna paṭhitam? \p \v 6 atastau puna rna dvau tayōrēkāṅgatvaṁ jātaṁ, īśvarēṇa yacca samayujyata, manujō na tad bhindyāt| \p \v 7 tadānīṁ tē taṁ pratyavadan, tathātvē tyājyapatraṁ dattvā svāṁ svāṁ jāyāṁ tyaktuṁ vyavasthāṁ mūsāḥ kathaṁ lilēkha? \p \v 8 tataḥ sa kathitavān, yuṣmākaṁ manasāṁ kāṭhinyād yuṣmān svāṁ svāṁ jāyāṁ tyaktum anvamanyata kintu prathamād ēṣō vidhirnāsīt| \p \v 9 atō yuṣmānahaṁ vadāmi, vyabhicāraṁ vinā yō nijajāyāṁ tyajēt anyāñca vivahēt, sa paradārān gacchati; yaśca tyaktāṁ nārīṁ vivahati sōpi paradārēṣu ramatē| \p \v 10 tadā tasya śiṣyāstaṁ babhāṣirē, yadi svajāyayā sākaṁ puṁsa ētādr̥k sambandhō jāyatē, tarhi vivahanamēva na bhadraṁ| \p \v 11 tataḥ sa uktavān, yēbhyastatsāmarthyaṁ ādāyi, tān vinānyaḥ kōpi manuja ētanmataṁ grahītuṁ na śaknōti| \p \v 12 katipayā jananaklībaḥ katipayā narakr̥taklībaḥ svargarājyāya katipayāḥ svakr̥taklībāśca santi, yē grahītuṁ śaknuvanti tē gr̥hlantu| \p \v 13 aparam yathā sa śiśūnāṁ gātrēṣu hastaṁ datvā prārthayatē, tadarthaṁ tatsamīṁpaṁ śiśava ānīyanta, tata ānayitr̥n śiṣyāstiraskr̥tavantaḥ| \p \v 14 kintu yīśuruvāca, śiśavō madantikam āgacchantu, tān mā vārayata, ētādr̥śāṁ śiśūnāmēva svargarājyaṁ| \p \v 15 tataḥ sa tēṣāṁ gātrēṣu hastaṁ datvā tasmāt sthānāt pratasthē| \p \v 16 aparam ēka āgatya taṁ papraccha, hē paramagurō, anantāyuḥ prāptuṁ mayā kiṁ kiṁ satkarmma karttavyaṁ? \p \v 17 tataḥ sa uvāca, māṁ paramaṁ kutō vadasi? vinēścaraṁ na kōpi paramaḥ, kintu yadyanantāyuḥ prāptuṁ vāñchasi, tarhyājñāḥ pālaya| \p \v 18 tadā sa pr̥ṣṭavān, kāḥ kā ājñāḥ? tatō yīśuḥ kathitavān, naraṁ mā hanyāḥ, paradārān mā gacchēḥ, mā cōrayēḥ, mr̥ṣāsākṣyaṁ mā dadyāḥ, \p \v 19 nijapitarau saṁmanyasva, svasamīpavāsini svavat prēma kuru| \p \v 20 sa yuvā kathitavān, ā bālyād ētāḥ pālayāmi, idānīṁ kiṁ nyūnamāstē? \p \v 21 tatō yīśuravadat, yadi siddhō bhavituṁ vāñchasi, tarhi gatvā nijasarvvasvaṁ vikrīya daridrēbhyō vitara, tataḥ svargē vittaṁ lapsyasē; āgaccha, matpaścādvarttī ca bhava| \p \v 22 ētāṁ vācaṁ śrutvā sa yuvā svīyabahusampattē rviṣaṇaḥ san calitavān| \p \v 23 tadā yīśuḥ svaśiṣyān avadat, dhanināṁ svargarājyapravēśō mahāduṣkara iti yuṣmānahaṁ tathyaṁ vadāmi| \p \v 24 punarapi yuṣmānahaṁ vadāmi, dhanināṁ svargarājyapravēśāt sūcīchidrēṇa mahāṅgagamanaṁ sukaraṁ| \p \v 25 iti vākyaṁ niśamya śiṣyā aticamatkr̥tya kathayāmāsuḥ; tarhi kasya paritrāṇaṁ bhavituṁ śaknōti? \p \v 26 tadā sa tān dr̥ṣdvā kathayāmāsa, tat mānuṣāṇāmaśakyaṁ bhavati, kintvīśvarasya sarvvaṁ śakyam| \p \v 27 tadā pitarastaṁ gaditavān, paśya, vayaṁ sarvvaṁ parityajya bhavataḥ paścādvarttinō 'bhavāma; vayaṁ kiṁ prāpsyāmaḥ? \p \v 28 tatō yīśuḥ kathitavān, yuṣmānahaṁ tathyaṁ vadāmi, yūyaṁ mama paścādvarttinō jātā iti kāraṇāt navīnasr̥ṣṭikālē yadā manujasutaḥ svīyaiścaryyasiṁhāsana upavēkṣyati, tadā yūyamapi dvādaśasiṁhāsanēṣūpaviśya isrāyēlīyadvādaśavaṁśānāṁ vicāraṁ kariṣyatha| \p \v 29 anyacca yaḥ kaścit mama nāmakāraṇāt gr̥haṁ vā bhrātaraṁ vā bhaginīṁ vā pitaraṁ vā mātaraṁ vā jāyāṁ vā bālakaṁ vā bhūmiṁ parityajati, sa tēṣāṁ śataguṇaṁ lapsyatē, anantāyumō'dhikāritvañca prāpsyati| \p \v 30 kintu agrīyā anēkē janāḥ paścāt, paścātīyāścānēkē lōkā agrē bhaviṣyanti| \c 20 \p \v 1 svargarājyam ētādr̥śā kēnacid gr̥hasyēna samaṁ, yō'tiprabhātē nijadrākṣākṣētrē kr̥ṣakān niyōktuṁ gatavān| \p \v 2 paścāt taiḥ sākaṁ dinaikabhr̥tiṁ mudrācaturthāṁśaṁ nirūpya tān drākṣākṣētraṁ prērayāmāsa| \p \v 3 anantaraṁ praharaikavēlāyāṁ gatvā haṭṭē katipayān niṣkarmmakān vilōkya tānavadat, \p \v 4 yūyamapi mama drākṣākṣētraṁ yāta, yuṣmabhyamahaṁ yōgyabhr̥tiṁ dāsyāmi, tatastē vavrajuḥ| \p \v 5 punaśca sa dvitīyatr̥tīyayōḥ praharayō rbahi rgatvā tathaiva kr̥tavān| \p \v 6 tatō daṇḍadvayāvaśiṣṭāyāṁ vēlāyāṁ bahi rgatvāparān katipayajanān niṣkarmmakān vilōkya pr̥ṣṭavān, yūyaṁ kimartham atra sarvvaṁ dinaṁ niṣkarmmāṇastiṣṭhatha? \p \v 7 tē pratyavadan, asmān na kōpi karmamaṇi niyuṁktē| tadānīṁ sa kathitavān, yūyamapi mama drākṣākṣētraṁ yāta, tēna yōgyāṁ bhr̥tiṁ lapsyatha| \p \v 8 tadanantaraṁ sandhyāyāṁ satyāṁ saēva drākṣākṣētrapatiradhyakṣaṁ gadivān, kr̥ṣakān āhūya śēṣajanamārabhya prathamaṁ yāvat tēbhyō bhr̥tiṁ dēhi| \p \v 9 tēna yē daṇḍadvayāvasthitē samāyātāstēṣām ēkaikō janō mudrācaturthāṁśaṁ prāpnōt| \p \v 10 tadānīṁ prathamaniyuktā janā āgatyānumitavantō vayamadhikaṁ prapsyāmaḥ, kintu tairapi mudrācaturthāṁśō'lābhi| \p \v 11 tatastē taṁ gr̥hītvā tēna kṣētrapatinā sākaṁ vāgyuddhaṁ kurvvantaḥ kathayāmāsuḥ, \p \v 12 vayaṁ kr̥tsnaṁ dinaṁ tāpaklēśau sōḍhavantaḥ, kintu paścātāyā sē janā daṇḍadvayamātraṁ pariśrāntavantastē'smābhiḥ samānāṁśāḥ kr̥tāḥ| \p \v 13 tataḥ sa tēṣāmēkaṁ pratyuvāca, hē vatsa, mayā tvāṁ prati kōpyanyāyō na kr̥taḥ kiṁ tvayā matsamakṣaṁ mudrācaturthāṁśō nāṅgīkr̥taḥ? \p \v 14 tasmāt tava yat prāpyaṁ tadādāya yāhi, tubhyaṁ yati, paścātīyaniyuktalōkāyāpi tati dātumicchāmi| \p \v 15 svēcchayā nijadravyavyavaharaṇaṁ kiṁ mayā na karttavyaṁ? mama dātr̥tvāt tvayā kim īrṣyādr̥ṣṭiḥ kriyatē? \p \v 16 ittham agrīyalōkāḥ paścatīyā bhaviṣyanti, paścātīyajanāścagrīyā bhaviṣyanti, ahūtā bahavaḥ kintvalpē manōbhilaṣitāḥ| \p \v 17 tadanantaraṁ yīśu ryirūśālamnagaraṁ gacchan mārgamadhyē śiṣyān ēkāntē vabhāṣē, \p \v 18 paśya vayaṁ yirūśālamnagaraṁ yāmaḥ, tatra pradhānayājakādhyāpakānāṁ karēṣu manuṣyaputraḥ samarpiṣyatē; \p \v 19 tē ca taṁ hantumājñāpya tiraskr̥tya vētrēṇa praharttuṁ kruśē dhātayituñcānyadēśīyānāṁ karēṣu samarpayiṣyanti, kintu sa tr̥tīyadivasē śmaśānād utthāpiṣyatē| \p \v 20 tadānīṁ sivadīyasya nārī svaputrāvādāya yīśōḥ samīpam ētya praṇamya kañcanānugrahaṁ taṁ yayācē| \p \v 21 tadā yīśustāṁ prōktavān, tvaṁ kiṁ yācasē? tataḥ sā babhāṣē, bhavatō rājatvē mamānayōḥ sutayōrēkaṁ bhavaddakṣiṇapārśvē dvitīyaṁ vāmapārśva upavēṣṭum ājñāpayatu| \p \v 22 yīśuḥ pratyuvāca, yuvābhyāṁ yad yācyatē, tanna budhyatē, ahaṁ yēna kaṁsēna pāsyāmi yuvābhyāṁ kiṁ tēna pātuṁ śakyatē? ahañca yēna majjēnēna majjiṣyē, yuvābhyāṁ kiṁ tēna majjayituṁ śakyatē? tē jagaduḥ śakyatē| \p \v 23 tadā sa uktavān, yuvāṁ mama kaṁsēnāvaśyaṁ pāsyathaḥ, mama majjanēna ca yuvāmapi majjiṣyēthē, kintu yēṣāṁ kr̥tē mattātēna nirūpitam idaṁ tān vihāyānyaṁ kamapi maddakṣiṇapārśvē vāmapārśvē ca samupavēśayituṁ mamādhikārō nāsti| \p \v 24 ētāṁ kathāṁ śrutvānyē daśaśiṣyāstau bhrātarau prati cukupuḥ| \p \v 25 kintu yīśuḥ svasamīpaṁ tānāhūya jagāda, anyadēśīyalōkānāṁ narapatayastān adhikurvvanti, yē tu mahāntastē tān śāsati, iti yūyaṁ jānītha| \p \v 26 kintu yuṣmākaṁ madhyē na tathā bhavēt, yuṣmākaṁ yaḥ kaścit mahān bubhūṣati, sa yuṣmān sēvēta; \p \v 27 yaśca yuṣmākaṁ madhyē mukhyō bubhūṣati, sa yuṣmākaṁ dāsō bhavēt| \p \v 28 itthaṁ manujaputraḥ sēvyō bhavituṁ nahi, kintu sēvituṁ bahūnāṁ paritrāṇamūlyārthaṁ svaprāṇān dātuñcāgataḥ| \p \v 29 anantaraṁ yirīhōnagarāt tēṣāṁ bahirgamanasamayē tasya paścād bahavō lōkā vavrajuḥ| \p \v 30 aparaṁ vartmapārśva upaviśantau dvāvandhau tēna mārgēṇa yīśō rgamanaṁ niśamya prōccaiḥ kathayāmāsatuḥ, hē prabhō dāyūdaḥ santāna, āvayō rdayāṁ vidhēhi| \p \v 31 tatō lōkāḥ sarvvē tuṣṇīmbhavatamityuktvā tau tarjayāmāsuḥ; tathāpi tau punaruccaiḥ kathayāmāsatuḥ hē prabhō dāyūdaḥ santāna, āvāṁ dayasva| \p \v 32 tadānīṁ yīśuḥ sthagitaḥ san tāvāhūya bhāṣitavān, yuvayōḥ kr̥tē mayā kiṁ karttarvyaṁ? yuvāṁ kiṁ kāmayēthē? \p \v 33 tadā tāvuktavantau, prabhō nētrāṇi nau prasannāni bhavēyuḥ| \p \v 34 tadānīṁ yīśustau prati pramannaḥ san tayō rnētrāṇi pasparśa, tēnaiva tau suvīkṣāñcakrātē tatpaścāt jagmutuśca| \c 21 \p \v 1 anantaraṁ tēṣu yirūśālamnagarasya samīpavērttinō jaitunanāmakadharādharasya samīpasthtiṁ baitphagigrāmam āgatēṣu, yīśuḥ śiṣyadvayaṁ prēṣayan jagāda, \p \v 2 yuvāṁ sammukhasthagrāmaṁ gatvā baddhāṁ yāṁ savatsāṁ garddabhīṁ haṭhāt prāpsyathaḥ, tāṁ mōcayitvā madantikam ānayataṁ| \p \v 3 tatra yadi kaścit kiñcid vakṣyati, tarhi vadiṣyathaḥ, ētasyāṁ prabhōḥ prayōjanamāstē, tēna sa tatkṣaṇāt prahēṣyati| \p \v 4 sīyōnaḥ kanyakāṁ yūyaṁ bhāṣadhvamiti bhāratīṁ| paśya tē namraśīlaḥ san nr̥pa āruhya gardabhīṁ| arthādāruhya tadvatsamāyāsyati tvadantikaṁ| \p \v 5 bhaviṣyadvādinōktaṁ vacanamidaṁ tadā saphalamabhūt| \p \v 6 anantaraṁ tau śṣyiौ yīśō ryathānidēśaṁ taṁ grāmaṁ gatvā \p \v 7 gardabhīṁ tadvatsañca samānītavantau, paścāt tadupari svīyavasanānī pātayitvā tamārōhayāmāsatuḥ| \p \v 8 tatō bahavō lōkā nijavasanāni pathi prasārayitumārēbhirē, katipayā janāśca pādapaparṇādikaṁ chitvā pathi vistārayāmāsuḥ| \p \v 9 agragāminaḥ paścādgāminaśca manujā uccairjaya jaya dāyūdaḥ santānēti jagaduḥ paramēśvarasya nāmnā ya āyāti sa dhanyaḥ, sarvvōparisthasvargēpi jayati| \p \v 10 itthaṁ tasmin yirūśālamaṁ praviṣṭē kō'yamiti kathanāt kr̥tsnaṁ nagaraṁ cañcalamabhavat| \p \v 11 tatra lōkōḥ kathayāmāsuḥ, ēṣa gālīlpradēśīya-nāsaratīya-bhaviṣyadvādī yīśuḥ| \p \v 12 anantaraṁ yīśurīśvarasya mandiraṁ praviśya tanmadhyāt krayavikrayiṇō vahiścakāra; vaṇijāṁ mudrāsanānī kapōtavikrayiṇāñcasanānī ca nyuvjayāmāsa| \p \v 13 aparaṁ tānuvāca, ēṣā lipirāstē, "mama gr̥haṁ prārthanāgr̥hamiti vikhyāsyati", kintu yūyaṁ tad dasyūnāṁ gahvaraṁ kr̥tavantaḥ| \p \v 14 tadanantaram andhakhañcalōkāstasya samīpamāgatāḥ, sa tān nirāmayān kr̥tavān| \p \v 15 yadā pradhānayājakā adhyāpakāśca tēna kr̥tānyētāni citrakarmmāṇi dadr̥śuḥ, jaya jaya dāyūdaḥ santāna, mandirē bālakānām ētādr̥śam uccadhvaniṁ śuśruvuśca, tadā mahākruddhā babhūvaḥ, \p \v 16 taṁ papracchuśca, imē yad vadanti, tat kiṁ tvaṁ śr̥ṇōṣi? tatō yīśustān avōcat, satyam; stanyapāyiśiśūnāñca bālakānāñca vaktrataḥ| svakīyaṁ mahimānaṁ tvaṁ saṁprakāśayasi svayaṁ| ētadvākyaṁ yūyaṁ kiṁ nāpaṭhata? \p \v 17 tatastān vihāya sa nagarād baithaniyāgrāmaṁ gatvā tatra rajanīṁ yāpayāmāsa| \p \v 18 anantaraṁ prabhātē sati yīśuḥ punarapi nagaramāgacchan kṣudhārttō babhūva| \p \v 19 tatō mārgapārśva uḍumbaravr̥kṣamēkaṁ vilōkya tatsamīpaṁ gatvā patrāṇi vinā kimapi na prāpya taṁ pādapaṁ prōvāca, adyārabhya kadāpi tvayi phalaṁ na bhavatu; tēna tatkṣaṇāt sa uḍumbaramāhīruhaḥ śuṣkatāṁ gataḥ| \p \v 20 tad dr̥ṣṭvā śiṣyā āścaryyaṁ vijñāya kathayāmāsuḥ, āḥ, uḍumvarapādapō'titūrṇaṁ śuṣkō'bhavat| \p \v 21 tatō yīśustānuvāca, yuṣmānahaṁ satyaṁ vadāmi, yadi yūyamasandigdhāḥ pratītha, tarhi yūyamapi kēvalōḍumvarapādapaṁ pratītthaṁ karttuṁ śakṣyatha, tanna, tvaṁ calitvā sāgarē patēti vākyaṁ yuṣmābhirasmina śailē prōktēpi tadaiva tad ghaṭiṣyatē| \p \v 22 tathā viśvasya prārthya yuṣmābhi ryad yāciṣyatē, tadēva prāpsyatē| \p \v 23 anantaraṁ mandiraṁ praviśyōpadēśanasamayē tatsamīpaṁ pradhānayājakāḥ prācīnalōkāścāgatya papracchuḥ, tvayā kēna sāmarthyanaitāni karmmāṇi kriyantē? kēna vā tubhyamētāni sāmarthyāni dattāni? \p \v 24 tatō yīśuḥ pratyavadat, ahamapi yuṣmān vācamēkāṁ pr̥cchāmi, yadi yūyaṁ taduttaraṁ dātuṁ śakṣyatha, tadā kēna sāmarthyēna karmmāṇyētāni karōmi, tadahaṁ yuṣmān vakṣyāmi| \p \v 25 yōhanō majjanaṁ kasyājñayābhavat? kimīśvarasya manuṣyasya vā? tatastē parasparaṁ vivicya kathayāmāsuḥ, yadīśvarasyēti vadāmastarhi yūyaṁ taṁ kutō na pratyaita? vācamētāṁ vakṣyati| \p \v 26 manuṣyasyēti vaktumapi lōkēbhyō bibhīmaḥ, yataḥ sarvvairapi yōhan bhaviṣyadvādīti jñāyatē| \p \v 27 tasmāt tē yīśuṁ pratyavadan, tad vayaṁ na vidmaḥ| tadā sa tānuktavān, tarhi kēna sāmarathyēna karmmāṇyētānyahaṁ karōmi, tadapyahaṁ yuṣmān na vakṣyāmi| \p \v 28 kasyacijjanasya dvau sutāvāstāṁ sa ēkasya sutasya samīpaṁ gatvā jagāda, hē suta, tvamadya mama drākṣākṣētrē karmma kartuṁ vraja| \p \v 29 tataḥ sa uktavān, na yāsyāmi, kintu śēṣē'nutapya jagāma| \p \v 30 anantaraṁ sōnyasutasya samīpaṁ gatvā tathaiva kathtivān; tataḥ sa pratyuvāca, mahēccha yāmi, kintu na gataḥ| \p \v 31 ētayōḥ putrayō rmadhyē piturabhimataṁ kēna pālitaṁ? yuṣmābhiḥ kiṁ budhyatē? tatastē pratyūcuḥ, prathamēna puुtrēṇa| tadānīṁ yīśustānuvāca, ahaṁ yuṣmān tathyaṁ vadāmi, caṇḍālā gaṇikāśca yuṣmākamagrata īśvarasya rājyaṁ praviśanti| \p \v 32 yatō yuṣmākaṁ samīpaṁ yōhani dharmmapathēnāgatē yūyaṁ taṁ na pratītha, kintu caṇḍālā gaṇikāśca taṁ pratyāyan, tad vilōkyāpi yūyaṁ pratyētuṁ nākhidyadhvaṁ| \p \v 33 aparamēkaṁ dr̥ṣṭāntaṁ śr̥ṇuta, kaścid gr̥hasthaḥ kṣētrē drākṣālatā rōpayitvā taccaturdikṣu vāraṇīṁ vidhāya tanmadhyē drākṣāyantraṁ sthāpitavān, māñcañca nirmmitavān, tataḥ kr̥ṣakēṣu tat kṣētraṁ samarpya svayaṁ dūradēśaṁ jagāma| \p \v 34 tadanantaraṁ phalasamaya upasthitē sa phalāni prāptuṁ kr̥ṣīvalānāṁ samīpaṁ nijadāsān prēṣayāmāsa| \p \v 35 kintu kr̥ṣīvalāstasya tān dāsēyān dhr̥tvā kañcana prahr̥tavantaḥ, kañcana pāṣāṇairāhatavantaḥ, kañcana ca hatavantaḥ| \p \v 36 punarapi sa prabhuḥ prathamatō'dhikadāsēyān prēṣayāmāsa, kintu tē tān pratyapi tathaiva cakruḥ| \p \v 37 anantaraṁ mama sutē gatē taṁ samādariṣyantē, ityuktvā śēṣē sa nijasutaṁ tēṣāṁ sannidhiṁ prēṣayāmāsa| \p \v 38 kintu tē kr̥ṣīvalāḥ sutaṁ vīkṣya parasparam iti mantrayitum ārēbhirē, ayamuttarādhikārī vayamēnaṁ nihatyāsyādhikāraṁ svavaśīkariṣyāmaḥ| \p \v 39 paścāt tē taṁ dhr̥tvā drākṣākṣētrād bahiḥ pātayitvābadhiṣuḥ| \p \v 40 yadā sa drākṣākṣētrapatirāgamiṣyati, tadā tān kr̥ṣīvalān kiṁ kariṣyati? \p \v 41 tatastē pratyavadan, tān kaluṣiṇō dāruṇayātanābhirāhaniṣyati, yē ca samayānukramāt phalāni dāsyanti, tādr̥śēṣu kr̥ṣīvalēṣu kṣētraṁ samarpayiṣyati| \p \v 42 tadā yīśunā tē gaditāḥ, grahaṇaṁ na kr̥taṁ yasya pāṣāṇasya nicāyakaiḥ| pradhānaprastaraḥ kōṇē saēva saṁbhaviṣyati| ētat parēśituḥ karmmāsmadr̥ṣṭāvadbhutaṁ bhavēt| dharmmagranthē likhitamētadvacanaṁ yuṣmābhiḥ kiṁ nāpāṭhi? \p \v 43 tasmādahaṁ yuṣmān vadāmi, yuṣmatta īśvarīyarājyamapanīya phalōtpādayitranyajātayē dāyiṣyatē| \p \v 44 yō jana ētatpāṣāṇōpari patiṣyati, taṁ sa bhaṁkṣyatē, kintvayaṁ pāṣāṇō yasyōpari patiṣyati, taṁ sa dhūlivat cūrṇīkariṣyati| \p \v 45 tadānīṁ prādhanayājakāḥ phirūśinaśca tasyēmāṁ dr̥ṣṭāntakathāṁ śrutvā sō'smānuddiśya kathitavān, iti vijñāya taṁ dharttuṁ cēṣṭitavantaḥ; \p \v 46 kintu lōkēbhyō bibhyuḥ, yatō lōkaiḥ sa bhaviṣyadvādītyajñāyi| \c 22 \p \v 1 anantaraṁ yīśuḥ punarapi dr̥ṣṭāntēna tān avādīt, \p \v 2 svargīyarājyam ētādr̥śasya nr̥patēḥ samaṁ, yō nija putraṁ vivāhayan sarvvān nimantritān ānētuṁ dāsēyān prahitavān, \p \v 3 kintu tē samāgantuṁ nēṣṭavantaḥ| \p \v 4 tatō rājā punarapi dāsānanyān ityuktvā prēṣayāmāsa, nimantritān vadata, paśyata, mama bhējyamāsāditamāstē, nijavṭaṣādipuṣṭajantūn mārayitvā sarvvaṁ khādyadravyamāsāditavān, yūyaṁ vivāhamāgacchata| \p \v 5 tathapi tē tucchīkr̥tya kēcit nijakṣētraṁ kēcid vāṇijyaṁ prati svasvamārgēṇa calitavantaḥ| \p \v 6 anyē lōkāstasya dāsēyān dhr̥tvā daurātmyaṁ vyavahr̥tya tānavadhiṣuḥ| \p \v 7 anantaraṁ sa nr̥patistāṁ vārttāṁ śrutvā krudhyan sainyāni prahitya tān ghātakān hatvā tēṣāṁ nagaraṁ dāhayāmāsa| \p \v 8 tataḥ sa nijadāsēyān babhāṣē, vivāhīyaṁ bhōjyamāsāditamāstē, kintu nimantritā janā ayōgyāḥ| \p \v 9 tasmād yūyaṁ rājamārgaṁ gatvā yāvatō manujān paśyata, tāvataēva vivāhīyabhōjyāya nimantrayata| \p \v 10 tadā tē dāsēyā rājamārgaṁ gatvā bhadrān abhadrān vā yāvatō janān dadr̥śuḥ, tāvataēva saṁgr̥hyānayan; tatō'bhyāgatamanujai rvivāhagr̥ham apūryyata| \p \v 11 tadānīṁ sa rājā sarvvānabhyāgatān draṣṭum abhyantaramāgatavān; tadā tatra vivāhīyavasanahīnamēkaṁ janaṁ vīkṣya taṁ jagād, \p \v 12 hē mitra,tvaṁ vivāhīyavasanaṁ vinā kathamatra praviṣṭavān? tēna sa niruttarō babhūva| \p \v 13 tadā rājā nijānucarān avadat, ētasya karacaraṇān baddhā yatra rōdanaṁ dantairdantagharṣaṇañca bhavati, tatra vahirbhūtatamisrē taṁ nikṣipata| \p \v 14 itthaṁ bahava āhūtā alpē manōbhimatāḥ| \p \v 15 anantaraṁ phirūśinaḥ pragatya yathā saṁlāpēna tam unmāthē pātayēyustathā mantrayitvā \p \v 16 hērōdīyamanujaiḥ sākaṁ nijaśiṣyagaṇēna taṁ prati kathayāmāsuḥ, hē gurō, bhavān satyaḥ satyamīśvarīyamārgamupadiśati, kamapi mānuṣaṁ nānurudhyatē, kamapi nāpēkṣatē ca, tad vayaṁ jānīmaḥ| \p \v 17 ataḥ kaisarabhūpāya karō'smākaṁ dātavyō na vā? atra bhavatā kiṁ budhyatē? tad asmān vadatu| \p \v 18 tatō yīśustēṣāṁ khalatāṁ vijñāya kathitavān, rē kapaṭinaḥ yuyaṁ kutō māṁ parikṣadhvē? \p \v 19 tatkaradānasya mudrāṁ māṁ darśayata| tadānīṁ taistasya samīpaṁ mudrācaturthabhāga ānītē \p \v 20 sa tān papraccha, atra kasyēyaṁ mūrtti rnāma cāstē? tē jagaduḥ, kaisarabhūpasya| \p \v 21 tataḥ sa uktavāna, kaisarasya yat tat kaisarāya datta, īśvarasya yat tad īśvarāya datta| \p \v 22 iti vākyaṁ niśamya tē vismayaṁ vijñāya taṁ vihāya calitavantaḥ| \p \v 23 tasminnahani sidūkinō'rthāt śmaśānāt nōtthāsyantīti vākyaṁ yē vadanti, tē yīśēाrantikam āgatya papracchuḥ, \p \v 24 hē gurō, kaścinmanujaścēt niḥsantānaḥ san prāṇān tyajati, tarhi tasya bhrātā tasya jāyāṁ vyuhya bhrātuḥ santānam utpādayiṣyatīti mūsā ādiṣṭavān| \p \v 25 kintvasmākamatra kē'pi janāḥ saptasahōdarā āsan, tēṣāṁ jyēṣṭha ēkāṁ kanyāṁ vyavahāt, aparaṁ prāṇatyāgakālē svayaṁ niḥsantānaḥ san tāṁ striyaṁ svabhrātari samarpitavān, \p \v 26 tatō dvitīyādisaptamāntāśca tathaiva cakruḥ| \p \v 27 śēṣē sāpī nārī mamāra| \p \v 28 mr̥tānām utthānasamayē tēṣāṁ saptānāṁ madhyē sā nārī kasya bhāryyā bhaviṣyati? yasmāt sarvvaēva tāṁ vyavahan| \p \v 29 tatō yīśuḥ pratyavādīt, yūyaṁ dharmmapustakam īśvarīyāṁ śaktiñca na vijñāya bhrāntimantaḥ| \p \v 30 utthānaprāptā lōkā na vivahanti, na ca vācā dīyantē, kintvīśvarasya svargasthadūtānāṁ sadr̥śā bhavanti| \p \v 31 aparaṁ mr̥tānāmutthānamadhi yuṣmān pratīyamīśvarōktiḥ, \p \v 32 "ahamibrāhīma īśvara ishāka īśvarō yākūba īśvara" iti kiṁ yuṣmābhi rnāpāṭhi? kintvīśvarō jīvatām īśvara:, sa mr̥tānāmīśvarō nahi| \p \v 33 iti śrutvā sarvvē lōkāstasyōpadēśād vismayaṁ gatāḥ| \p \v 34 anantaraṁ sidūkinām niruttaratvavārtāṁ niśamya phirūśina ēkatra militavantaḥ, \p \v 35 tēṣāmēkō vyavasthāpakō yīśuṁ parīkṣituṁ papaccha, \p \v 36 hē gurō vyavasthāśāstramadhyē kājñā śrēṣṭhā? \p \v 37 tatō yīśuruvāca, tvaṁ sarvvāntaḥkaraṇaiḥ sarvvaprāṇaiḥ sarvvacittaiśca sākaṁ prabhau paramēśvarē prīyasva, \p \v 38 ēṣā prathamamahājñā| tasyāḥ sadr̥śī dvitīyājñaiṣā, \p \v 39 tava samīpavāsini svātmanīva prēma kuru| \p \v 40 anayō rdvayōrājñayōḥ kr̥tsnavyavasthāyā bhaviṣyadvaktr̥granthasya ca bhārastiṣṭhati| \p \v 41 anantaraṁ phirūśinām ēkatra sthitikālē yīśustān papraccha, \p \v 42 khrīṣṭamadhi yuṣmākaṁ kīdr̥gbōdhō jāyatē? sa kasya santānaḥ? tatastē pratyavadan, dāyūdaḥ santānaḥ| \p \v 43 tadā sa uktavān, tarhi dāyūd katham ātmādhiṣṭhānēna taṁ prabhuṁ vadati ? \p \v 44 yathā mama prabhumidaṁ vākyamavadat paramēśvaraḥ| tavārīn pādapīṭhaṁ tē yāvannahi karōmyahaṁ| tāvat kālaṁ madīyē tvaṁ dakṣapārśva upāviśa| atō yadi dāyūd taṁ prabhuṁ vadati, rtiha sa kathaṁ tasya santānō bhavati? \p \v 45 tadānīṁ tēṣāṁ kōpi tadvākyasya kimapyuttaraṁ dātuṁ nāśaknōt; \p \v 46 taddinamārabhya taṁ kimapi vākyaṁ praṣṭuṁ kasyāpi sāhasō nābhavat| \c 23 \p \v 1 anantaraṁ yīśu rjananivahaṁ śiṣyāṁścāvadat, \p \v 2 adhyāpakāḥ phirūśinaśca mūsāsanē upaviśanti, \p \v 3 atastē yuṣmān yadyat mantum ājñāpayanti, tat manyadhvaṁ pālayadhvañca, kintu tēṣāṁ karmmānurūpaṁ karmma na kurudhvaṁ; yatastēṣāṁ vākyamātraṁ sāraṁ kāryyē kimapi nāsti| \p \v 4 tē durvvahān gurutarān bhārān badvvā manuṣyāṇāṁ skandhēpari samarpayanti, kintu svayamaṅgulyaikayāpi na cālayanti| \p \v 5 kēvalaṁ lōkadarśanāya sarvvakarmmāṇi kurvvanti; phalataḥ paṭṭabandhān prasāryya dhārayanti, svavastrēṣu ca dīrghagranthīn dhārayanti; \p \v 6 bhōjanabhavana uccasthānaṁ, bhajanabhavanē pradhānamāsanaṁ, \p \v 7 haṭṭhē namaskāraṁ gururiti sambōdhanañcaitāni sarvvāṇi vāñchanti| \p \v 8 kintu yūyaṁ gurava iti sambōdhanīyā mā bhavata, yatō yuṣmākam ēkaḥ khrīṣṭaēva guru \p \v 9 ryūyaṁ sarvvē mithō bhrātaraśca| punaḥ pr̥thivyāṁ kamapi pitēti mā sambudhyadhvaṁ, yatō yuṣmākamēkaḥ svargasthaēva pitā| \p \v 10 yūyaṁ nāyakēti sambhāṣitā mā bhavata, yatō yuṣmākamēkaḥ khrīṣṭaēva nāyakaḥ| \p \v 11 aparaṁ yuṣmākaṁ madhyē yaḥ pumān śrēṣṭhaḥ sa yuṣmān sēviṣyatē| \p \v 12 yatō yaḥ svamunnamati, sa nataḥ kariṣyatē; kintu yaḥ kaścit svamavanataṁ karōti, sa unnataḥ kariṣyatē| \p \v 13 hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyaṁ manujānāṁ samakṣaṁ svargadvāraṁ rundha, yūyaṁ svayaṁ tēna na praviśatha, pravivikṣūnapi vārayatha| vata kapaṭina upādhyāyāḥ phirūśinaśca yūyaṁ chalād dīrghaṁ prārthya vidhavānāṁ sarvvasvaṁ grasatha, yuṣmākaṁ ghōrataradaṇḍō bhaviṣyati| \p \v 14 hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyamēkaṁ svadharmmāvalambinaṁ karttuṁ sāgaraṁ bhūmaṇḍalañca pradakṣiṇīkurutha, \p \v 15 kañcana prāpya svatō dviguṇanarakabhājanaṁ taṁ kurutha| \p \v 16 vata andhapathadarśakāḥ sarvvē, yūyaṁ vadatha, mandirasya śapathakaraṇāt kimapi na dēyaṁ; kintu mandirasthasuvarṇasya śapathakaraṇād dēyaṁ| \p \v 17 hē mūḍhā hē andhāḥ suvarṇaṁ tatsuvarṇapāvakamandiram ētayōrubhayō rmadhyē kiṁ śrēyaḥ? \p \v 18 anyacca vadatha, yajñavēdyāḥ śapathakaraṇāt kimapi na dēyaṁ, kintu taduparisthitasya naivēdyasya śapathakaraṇād dēyaṁ| \p \v 19 hē mūḍhā hē andhāḥ, naivēdyaṁ tannaivēdyapāvakavēdirētayōrubhayō rmadhyē kiṁ śrēyaḥ? \p \v 20 ataḥ kēnacid yajñavēdyāḥ śapathē kr̥tē taduparisthasya sarvvasya śapathaḥ kriyatē| \p \v 21 kēnacit mandirasya śapathē kr̥tē mandiratannivāsinōḥ śapathaḥ kriyatē| \p \v 22 kēnacit svargasya śapathē kr̥tē īśvarīyasiṁhāsanataduparyyupaviṣṭayōḥ śapathaḥ kriyatē| \p \v 23 hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyaṁ pōdināyāḥ sitacchatrāyā jīrakasya ca daśamāṁśān dattha, kintu vyavasthāyā gurutarān nyāyadayāviśvāsān parityajatha; imē yuṣmābhirācaraṇīyā amī ca na laṁghanīyāḥ| \p \v 24 hē andhapathadarśakā yūyaṁ maśakān apasārayatha, kintu mahāṅgān grasatha| \p \v 25 hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyaṁ pānapātrāṇāṁ bhōjanapātrāṇāñca bahiḥ pariṣkurutha; kintu tadabhyantaraṁ durātmatayā kaluṣēṇa ca paripūrṇamāstē| \p \v 26 hē andhāḥ phirūśilōkā ādau pānapātrāṇāṁ bhōjanapātrāṇāñcābhyantaraṁ pariṣkuruta, tēna tēṣāṁ bahirapi pariṣkāriṣyatē| \p \v 27 hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyaṁ śuklīkr̥taśmaśānasvarūpā bhavatha, yathā śmaśānabhavanasya bahiścāru, kintvabhyantaraṁ mr̥talōkānāṁ kīkaśaiḥ sarvvaprakāramalēna ca paripūrṇam; \p \v 28 tathaiva yūyamapi lōkānāṁ samakṣaṁ bahirdhārmmikāḥ kintvantaḥkaraṇēṣu kēvalakāpaṭyādharmmābhyāṁ paripūrṇāḥ| \p \v 29 hā hā kapaṭina upādhyāyāḥ phirūśinaśca, yūyaṁ bhaviṣyadvādināṁ śmaśānagēhaṁ nirmmātha, sādhūnāṁ śmaśānanikētanaṁ śōbhayatha \p \v 30 vadatha ca yadi vayaṁ svēṣāṁ pūrvvapuruṣāṇāṁ kāla asthāsyāma, tarhi bhaviṣyadvādināṁ śōṇitapātanē tēṣāṁ sahabhāginō nābhaviṣyāma| \p \v 31 atō yūyaṁ bhaviṣyadvādighātakānāṁ santānā iti svayamēva svēṣāṁ sākṣyaṁ dattha| \p \v 32 atō yūyaṁ nijapūrvvapuruṣāṇāṁ parimāṇapātraṁ paripūrayata| \p \v 33 rē bhujagāḥ kr̥ṣṇabhujagavaṁśāḥ, yūyaṁ kathaṁ narakadaṇḍād rakṣiṣyadhvē| \p \v 34 paśyata, yuṣmākamantikam ahaṁ bhaviṣyadvādinō buddhimata upādhyāyāṁśca prēṣayiṣyāmi, kintu tēṣāṁ katipayā yuṣmābhi rghāniṣyantē, kruśē ca ghāniṣyantē, kēcid bhajanabhavanē kaṣābhirāghāniṣyantē, nagarē nagarē tāḍiṣyantē ca; \p \v 35 tēna satpuruṣasya hābilō raktapātamārabhya bērikhiyaḥ putraṁ yaṁ sikhariyaṁ yūyaṁ mandirayajñavēdyō rmadhyē hatavantaḥ, tadīyaśōṇitapātaṁ yāvad asmin dēśē yāvatāṁ sādhupuruṣāṇāṁ śōṇitapātō 'bhavat tat sarvvēṣāmāgasāṁ daṇḍā yuṣmāsu varttiṣyantē| \p \v 36 ahaṁ yuṣmānta tathyaṁ vadāmi, vidyamānē'smin puruṣē sarvvē varttiṣyantē| \p \v 37 hē yirūśālam hē yirūśālam nagari tvaṁ bhaviṣyadvādinō hatavatī, tava samīpaṁ prēritāṁśca pāṣāṇairāhatavatī, yathā kukkuṭī śāvakān pakṣādhaḥ saṁgr̥hlāti, tathā tava santānān saṁgrahītuṁ ahaṁ bahuvāram aicchaṁ; kintu tvaṁ na samamanyathāḥ| \p \v 38 paśyata yaṣmākaṁ vāsasthānam ucchinnaṁ tyakṣyatē| \p \v 39 ahaṁ yuṣmān tathyaṁ vadāmi, yaḥ paramēśvarasya nāmnāgacchati, sa dhanya iti vāṇīṁ yāvanna vadiṣyatha, tāvat māṁ puna rna drakṣyatha| \c 24 \p \v 1 anantaraṁ yīśu ryadā mandirād bahi rgacchati, tadānīṁ śiṣyāstaṁ mandiranirmmāṇaṁ darśayitumāgatāḥ| \p \v 2 tatō yīśustānuvāca, yūyaṁ kimētāni na paśyatha? yuṣmānahaṁ satyaṁ vadāmi, ētannicayanasya pāṣāṇaikamapyanyapāṣāṇēाpari na sthāsyati sarvvāṇi bhūmisāt kāriṣyantē| \p \v 3 anantaraṁ tasmin jaitunaparvvatōpari samupaviṣṭē śiṣyāstasya samīpamāgatya guptaṁ papracchuḥ, ētā ghaṭanāḥ kadā bhaviṣyanti? bhavata āgamanasya yugāntasya ca kiṁ lakṣma? tadasmān vadatu| \p \v 4 tadānīṁ yīśustānavōcat, avadhadvvaṁ, kōpi yuṣmān na bhramayēt| \p \v 5 bahavō mama nāma gr̥hlanta āgamiṣyanti, khrīṣṭō'hamēvēti vācaṁ vadantō bahūn bhramayiṣyanti| \p \v 6 yūyañca saṁgrāmasya raṇasya cāḍambaraṁ śrōṣyatha, avadhadvvaṁ tēna cañcalā mā bhavata, ētānyavaśyaṁ ghaṭiṣyantē, kintu tadā yugāntō nahi| \p \v 7 aparaṁ dēśasya vipakṣō dēśō rājyasya vipakṣō rājyaṁ bhaviṣyati, sthānē sthānē ca durbhikṣaṁ mahāmārī bhūkampaśca bhaviṣyanti, \p \v 8 ētāni duḥkhōpakramāḥ| \p \v 9 tadānīṁ lōkā duḥkhaṁ bhōjayituṁ yuṣmān parakarēṣu samarpayiṣyanti haniṣyanti ca, tathā mama nāmakāraṇād yūyaṁ sarvvadēśīyamanujānāṁ samīpē ghr̥ṇārhā bhaviṣyatha| \p \v 10 bahuṣu vighnaṁ prāptavatsu parasparam r̥ृtīyāṁ kr̥tavatsu ca ēkō'paraṁ parakarēṣu samarpayiṣyati| \p \v 11 tathā bahavō mr̥ṣābhaviṣyadvādina upasthāya bahūn bhramayiṣyanti| \p \v 12 duṣkarmmaṇāṁ bāhulyāñca bahūnāṁ prēma śītalaṁ bhaviṣyati| \p \v 13 kintu yaḥ kaścit śēṣaṁ yāvad dhairyyamāśrayatē, saēva paritrāyiṣyatē| \p \v 14 aparaṁ sarvvadēśīyalōkān pratimākṣī bhavituṁ rājasya śubhasamācāraḥ sarvvajagati pracāriṣyatē, ētādr̥śi sati yugānta upasthāsyati| \p \v 15 atō yat sarvvanāśakr̥dghr̥ṇārhaṁ vastu dāniyēlbhaviṣyadvadinā prōktaṁ tad yadā puṇyasthānē sthāpitaṁ drakṣyatha, (yaḥ paṭhati, sa budhyatāṁ) \p \v 16 tadānīṁ yē yihūdīyadēśē tiṣṭhanti, tē parvvatēṣu palāyantāṁ| \p \v 17 yaḥ kaścid gr̥hapr̥ṣṭhē tiṣṭhati, sa gr̥hāt kimapi vastvānētum adhēा nāvarōhēt| \p \v 18 yaśca kṣētrē tiṣṭhati, sōpi vastramānētuṁ parāvr̥tya na yāyāt| \p \v 19 tadānīṁ garbhiṇīstanyapāyayitrīṇāṁ durgati rbhaviṣyati| \p \v 20 atō yaṣmākaṁ palāyanaṁ śītakālē viśrāmavārē vā yanna bhavēt, tadarthaṁ prārthayadhvam| \p \v 21 ā jagadārambhād ētatkālaparyyanantaṁ yādr̥śaḥ kadāpi nābhavat na ca bhaviṣyati tādr̥śō mahāklēśastadānīm upasthāsyati| \p \v 22 tasya klēśasya samayō yadi hsvō na kriyēta, tarhi kasyāpi prāṇinō rakṣaṇaṁ bhavituṁ na śaknuyāt, kintu manōnītamanujānāṁ kr̥tē sa kālō hsvīkariṣyatē| \p \v 23 aparañca paśyata, khrīṣṭō'tra vidyatē, vā tatra vidyatē, tadānīṁ yadī kaścid yuṣmāna iti vākyaṁ vadati, tathāpi tat na pratīt| \p \v 24 yatō bhāktakhrīṣṭā bhāktabhaviṣyadvādinaśca upasthāya yāni mahanti lakṣmāṇi citrakarmmāṇi ca prakāśayiṣyanti, tai ryadi sambhavēt tarhi manōnītamānavā api bhrāmiṣyantē| \p \v 25 paśyata, ghaṭanātaḥ pūrvvaṁ yuṣmān vārttām avādiṣam| \p \v 26 ataḥ paśyata, sa prāntarē vidyata iti vākyē kēnacit kathitēpi bahi rmā gacchata, vā paśyata, sōntaḥpurē vidyatē, ētadvākya uktēpi mā pratīta| \p \v 27 yatō yathā vidyut pūrvvadiśō nirgatya paścimadiśaṁ yāvat prakāśatē, tathā mānuṣaputrasyāpyāgamanaṁ bhaviṣyati| \p \v 28 yatra śavastiṣṭhati, tatrēva gr̥dhrā milanti| \p \v 29 aparaṁ tasya klēśasamayasyāvyavahitaparatra sūryyasya tējō lōpsyatē, candramā jyōsnāṁ na kariṣyati, nabhasō nakṣatrāṇi patiṣyanti, gagaṇīyā grahāśca vicaliṣyanti| \p \v 30 tadānīm ākāśamadhyē manujasutasya lakṣma darśiṣyatē, tatō nijaparākramēṇa mahātējasā ca mēghārūḍhaṁ manujasutaṁ nabhasāgacchantaṁ vilōkya pr̥thivyāḥ sarvvavaṁśīyā vilapiṣyanti| \p \v 31 tadānīṁ sa mahāśabdāyamānatūryyā vādakān nijadūtān prahēṣyati, tē vyōmna ēkasīmātō'parasīmāṁ yāvat caturdiśastasya manōnītajanān ānīya mēlayiṣyanti| \p \v 32 uḍumbarapādapasya dr̥ṣṭāntaṁ śikṣadhvaṁ; yadā tasya navīnāḥ śākhā jāyantē, pallavādiśca nirgacchati, tadā nidāghakālaḥ savidhō bhavatīti yūyaṁ jānītha; \p \v 33 tadvad ētā ghaṭanā dr̥ṣṭvā sa samayō dvāra upāsthād iti jānīta| \p \v 34 yuṣmānahaṁ tathyaṁ vadāmi, idānīntanajanānāṁ gamanāt pūrvvamēva tāni sarvvāṇi ghaṭiṣyantē| \p \v 35 nabhōmēdinyō rluptayōrapi mama vāk kadāpi na lōpsyatē| \p \v 36 aparaṁ mama tātaṁ vinā mānuṣaḥ svargasthō dūtō vā kōpi taddinaṁ taddaṇḍañca na jñāpayati| \p \v 37 aparaṁ nōhē vidyamānē yādr̥śamabhavat tādr̥śaṁ manujasutasyāgamanakālēpi bhaviṣyati| \p \v 38 phalatō jalāplāvanāt pūrvvaṁ yaddinaṁ yāvat nōhaḥ pōtaṁ nārōhat, tāvatkālaṁ yathā manuṣyā bhōjanē pānē vivahanē vivāhanē ca pravr̥ttā āsan; \p \v 39 aparam āplāvitōyamāgatya yāvat sakalamanujān plāvayitvā nānayat, tāvat tē yathā na vidāmāsuḥ, tathā manujasutāgamanēpi bhaviṣyati| \p \v 40 tadā kṣētrasthitayōrdvayōrēkō dhāriṣyatē, aparastyājiṣyatē| \p \v 41 tathā pēṣaṇyā piṁṣatyōrubhayō ryōṣitōrēkā dhāriṣyatē'parā tyājiṣyatē| \p \v 42 yuṣmākaṁ prabhuḥ kasmin daṇḍa āgamiṣyati, tad yuṣmābhi rnāvagamyatē, tasmāt jāgrataḥ santastiṣṭhata| \p \v 43 kutra yāmē stēna āgamiṣyatīti cēd gr̥hasthō jñātum aśakṣyat, tarhi jāgaritvā taṁ sandhiṁ karttitum avārayiṣyat tad jānīta| \p \v 44 yuṣmābhiravadhīyatāṁ, yatō yuṣmābhi ryatra na budhyatē, tatraiva daṇḍē manujasuta āyāsyati| \p \v 45 prabhu rnijaparivārān yathākālaṁ bhōjayituṁ yaṁ dāsam adhyakṣīkr̥tya sthāpayati, tādr̥śō viśvāsyō dhīmān dāsaḥ kaḥ? \p \v 46 prabhurāgatya yaṁ dāsaṁ tathācarantaṁ vīkṣatē, saēva dhanyaḥ| \p \v 47 yuṣmānahaṁ satyaṁ vadāmi, sa taṁ nijasarvvasvasyādhipaṁ kariṣyati| \p \v 48 kintu prabhurāgantuṁ vilambata iti manasi cintayitvā yō duṣṭō dāsō \p \v 49 'paradāsān praharttuṁ mattānāṁ saṅgē bhōktuṁ pātuñca pravarttatē, \p \v 50 sa dāsō yadā nāpēkṣatē, yañca daṇḍaṁ na jānāti, tatkālaēva tatprabhurupasthāsyati| \p \v 51 tadā taṁ daṇḍayitvā yatra sthānē rōdanaṁ dantagharṣaṇañcāsātē, tatra kapaṭibhiḥ sākaṁ taddaśāṁ nirūpayiṣyati| \c 25 \p \v 1 yā daśa kanyāḥ pradīpān gr̥hlatyō varaṁ sākṣāt karttuṁ bahiritāḥ, tābhistadā svargīyarājyasya sādr̥śyaṁ bhaviṣyati| \p \v 2 tāsāṁ kanyānāṁ madhyē pañca sudhiyaḥ pañca durdhiya āsan| \p \v 3 yā durdhiyastāḥ pradīpān saṅgē gr̥hītvā tailaṁ na jagr̥huḥ, \p \v 4 kintu sudhiyaḥ pradīpān pātrēṇa tailañca jagr̥huḥ| \p \v 5 anantaraṁ varē vilambitē tāḥ sarvvā nidrāviṣṭā nidrāṁ jagmuḥ| \p \v 6 anantaram arddharātrē paśyata vara āgacchati, taṁ sākṣāt karttuṁ bahiryātēti janaravāt \p \v 7 tāḥ sarvvāḥ kanyā utthāya pradīpān āsādayituṁ ārabhanta| \p \v 8 tatō durdhiyaḥ sudhiya ūcuḥ, kiñcit tailaṁ datta, pradīpā asmākaṁ nirvvāṇāḥ| \p \v 9 kintu sudhiyaḥ pratyavadan, dattē yuṣmānasmāṁśca prati tailaṁ nyūnībhavēt, tasmād vikrētr̥ṇāṁ samīpaṁ gatvā svārthaṁ tailaṁ krīṇīta| \p \v 10 tadā tāsu krētuṁ gatāsu vara ājagāma, tatō yāḥ sajjitā āsan, tāstēna sākaṁ vivāhīyaṁ vēśma praviviśuḥ| \p \v 11 anantaraṁ dvārē ruddhē aparāḥ kanyā āgatya jagaduḥ, hē prabhō, hē prabhō, asmān prati dvāraṁ mōcaya| \p \v 12 kintu sa uktavān, tathyaṁ vadāmi, yuṣmānahaṁ na vēdmi| \p \v 13 atō jāgrataḥ santastiṣṭhata, manujasutaḥ kasmin dinē kasmin daṇḍē vāgamiṣyati, tad yuṣmābhi rna jñāyatē| \p \v 14 aparaṁ sa ētādr̥śaḥ kasyacit puṁsastulyaḥ, yō dūradēśaṁ prati yātrākālē nijadāsān āhūya tēṣāṁ svasvasāmarthyānurūpam \p \v 15 ēkasmin mudrāṇāṁ pañca pōṭalikāḥ anyasmiṁśca dvē pōṭalikē aparasmiṁśca pōṭalikaikām itthaṁ pratijanaṁ samarpya svayaṁ pravāsaṁ gatavān| \p \v 16 anantaraṁ yō dāsaḥ pañca pōṭalikāḥ labdhavān, sa gatvā vāṇijyaṁ vidhāya tā dviguṇīcakāra| \p \v 17 yaśca dāsō dvē pōṭalikē alabhata, sōpi tā mudrā dviguṇīcakāra| \p \v 18 kintu yō dāsa ēkāṁ pōṭalikāṁ labdhavān, sa gatvā bhūmiṁ khanitvā tanmadhyē nijaprabhōstā mudrā gōpayāñcakāra| \p \v 19 tadanantaraṁ bahutithē kālē gatē tēṣāṁ dāsānāṁ prabhurāgatya tairdāsaiḥ samaṁ gaṇayāñcakāra| \p \v 20 tadānīṁ yaḥ pañca pōṭalikāḥ prāptavān sa tā dviguṇīkr̥tamudrā ānīya jagāda; hē prabhō, bhavatā mayi pañca pōṭalikāḥ samarpitāḥ, paśyatu, tā mayā dviguṇīkr̥tāḥ| \p \v 21 tadānīṁ tasya prabhustamuvāca, hē uttama viśvāsya dāsa, tvaṁ dhanyōsi, stōkēna viśvāsyō jātaḥ, tasmāt tvāṁ bahuvittādhipaṁ karōmi, tvaṁ svaprabhōḥ sukhasya bhāgī bhava| \p \v 22 tatō yēna dvē pōṭalikē labdhē sōpyāgatya jagāda, hē prabhō, bhavatā mayi dvē pōṭalikē samarpitē, paśyatu tē mayā dviguṇīkr̥tē| \p \v 23 tēna tasya prabhustamavōcat, hē uttama viśvāsya dāsa, tvaṁ dhanyōsi, stōkēna viśvāsyō jātaḥ, tasmāt tvāṁ bahudraviṇādhipaṁ karōmi, tvaṁ nijaprabhōḥ sukhasya bhāgī bhava| \p \v 24 anantaraṁ ya ēkāṁ pōṭalikāṁ labdhavān, sa ētya kathitavān, hē prabhō, tvāṁ kaṭhinanaraṁ jñātavān, tvayā yatra nōptaṁ, tatraiva kr̥tyatē, yatra ca na kīrṇaṁ, tatraiva saṁgr̥hyatē| \p \v 25 atōhaṁ saśaṅkaḥ san gatvā tava mudrā bhūmadhyē saṁgōpya sthāpitavān, paśya, tava yat tadēva gr̥hāṇa| \p \v 26 tadā tasya prabhuḥ pratyavadat rē duṣṭālasa dāsa, yatrāhaṁ na vapāmi, tatra chinadmi, yatra ca na kirāmi, tatrēva saṁgr̥hlāmīti cēdajānāstarhi \p \v 27 vaṇikṣu mama vittārpaṇaṁ tavōcitamāsīt, yēnāhamāgatya vr̥dvyā sākaṁ mūlamudrāḥ prāpsyam| \p \v 28 atōsmāt tāṁ pōṭalikām ādāya yasya daśa pōṭalikāḥ santi tasminnarpayata| \p \v 29 yēna vardvyatē tasminnaivārpiṣyatē, tasyaiva ca bāhulyaṁ bhaviṣyati, kintu yēna na vardvyatē, tasyāntikē yat kiñcana tiṣṭhati, tadapi punarnēṣyatē| \p \v 30 aparaṁ yūyaṁ tamakarmmaṇyaṁ dāsaṁ nītvā yatra sthānē krandanaṁ dantagharṣaṇañca vidyētē, tasmin bahirbhūtatamasi nikṣipata| \p \v 31 yadā manujasutaḥ pavitradūtān saṅginaḥ kr̥tvā nijaprabhāvēnāgatya nijatējōmayē siṁhāsanē nivēkṣyati, \p \v 32 tadā tatsammukhē sarvvajātīyā janā saṁmēliṣyanti| tatō mēṣapālakō yathā chāgēbhyō'vīn pr̥thak karōti tathā sōpyēkasmādanyam itthaṁ tān pr̥thaka kr̥tvāvīn \p \v 33 dakṣiṇē chāgāṁśca vāmē sthāpayiṣyati| \p \v 34 tataḥ paraṁ rājā dakṣiṇasthitān mānavān vadiṣyati, āgacchata mattātasyānugrahabhājanāni, yuṣmatkr̥ta ā jagadārambhat yad rājyam āsāditaṁ tadadhikuruta| \p \v 35 yatō bubhukṣitāya mahyaṁ bhōjyam adatta, pipāsitāya pēyamadatta, vidēśinaṁ māṁ svasthānamanayata, \p \v 36 vastrahīnaṁ māṁ vasanaṁ paryyadhāpayata, pīḍītaṁ māṁ draṣṭumāgacchata, kārāsthañca māṁ vīkṣituma āgacchata| \p \v 37 tadā dhārmmikāḥ prativadiṣyanti, hē prabhō, kadā tvāṁ kṣudhitaṁ vīkṣya vayamabhōjayāma? vā pipāsitaṁ vīkṣya apāyayāma? \p \v 38 kadā vā tvāṁ vidēśinaṁ vilōkya svasthānamanayāma? kadā vā tvāṁ nagnaṁ vīkṣya vasanaṁ paryyadhāpayāma? \p \v 39 kadā vā tvāṁ pīḍitaṁ kārāsthañca vīkṣya tvadantikamagacchāma? \p \v 40 tadānīṁ rājā tān prativadiṣyati, yuṣmānahaṁ satyaṁ vadāmi, mamaitēṣāṁ bhrātr̥ṇāṁ madhyē kañcanaikaṁ kṣudratamaṁ prati yad akuruta, tanmāṁ pratyakuruta| \p \v 41 paścāt sa vāmasthitān janān vadiṣyati, rē śāpagrastāḥ sarvvē, śaitānē tasya dūtēbhyaśca yō'nantavahnirāsādita āstē, yūyaṁ madantikāt tamagniṁ gacchata| \p \v 42 yatō kṣudhitāya mahyamāhāraṁ nādatta, pipāsitāya mahyaṁ pēyaṁ nādatta, \p \v 43 vidēśinaṁ māṁ svasthānaṁ nānayata, vasanahīnaṁ māṁ vasanaṁ na paryyadhāpayata, pīḍitaṁ kārāsthañca māṁ vīkṣituṁ nāgacchata| \p \v 44 tadā tē prativadiṣyanti, hē prabhō, kadā tvāṁ kṣudhitaṁ vā pipāsitaṁ vā vidēśinaṁ vā nagnaṁ vā pīḍitaṁ vā kārāsthaṁ vīkṣya tvāṁ nāsēvāmahi? \p \v 45 tadā sa tān vadiṣyati, tathyamahaṁ yuṣmān bravīmi, yuṣmābhirēṣāṁ kañcana kṣōdiṣṭhaṁ prati yannākāri, tanmāṁ pratyēva nākāri| \p \v 46 paścādamyanantaśāstiṁ kintu dhārmmikā anantāyuṣaṁ bhōktuṁ yāsyanti| \c 26 \p \v 1 yīśurētān prastāvān samāpya śiṣyānūcē, \p \v 2 yuṣmābhi rjñātaṁ dinadvayāt paraṁ nistāramaha upasthāsyati, tatra manujasutaḥ kruśēna hantuṁ parakarēṣu samarpiṣyatē| \p \v 3 tataḥ paraṁ pradhānayājakādhyāpakaprāñcaḥ kiyaphānāmnō mahāyājakasyāṭṭālikāyāṁ militvā \p \v 4 kēnōpāyēna yīśuṁ dhr̥tvā hantuṁ śaknuyuriti mantrayāñcakruḥ| \p \v 5 kintu tairuktaṁ mahakālē na dharttavyaḥ, dhr̥tē prajānāṁ kalahēna bhavituṁ śakyatē| \p \v 6 tatō baithaniyāpurē śimōnākhyasya kuṣṭhinō vēśmani yīśau tiṣṭhati \p \v 7 kācana yōṣā śvētōpalabhājanēna mahārghyaṁ sugandhi tailamānīya bhōjanāyōpaviśatastasya śirōbhyaṣēcat| \p \v 8 kintu tadālōkya tacchiṣyaiḥ kupitairuktaṁ, kuta itthamapavyayatē? \p \v 9 cēdidaṁ vyakrēṣyata, tarhi bhūrimūlyaṁ prāpya daridrēbhyō vyatāriṣyata| \p \v 10 yīśunā tadavagatya tē samuditāḥ, yōṣāmēnāṁ kutō duḥkhinīṁ kurutha, sā māṁ prati sādhu karmmākārṣīt| \p \v 11 yuṣmākamaṁ samīpē daridrāḥ satatamēvāsatē, kintu yuṣmākamantikēhaṁ nāsē satataṁ| \p \v 12 sā mama kāyōpari sugandhitailaṁ siktvā mama śmaśānadānakarmmākārṣīt| \p \v 13 atōhaṁ yuṣmān tathyaṁ vadāmi sarvvasmin jagati yatra yatraiṣa susamācāraḥ pracāriṣyatē, tatra tatraitasyā nāryyāḥ smaraṇārtham karmmēdaṁ pracāriṣyatē| \p \v 14 tatō dvādaśaśiṣyāṇām īṣkariyōtīyayihūdānāmaka ēkaḥ śiṣyaḥ pradhānayājakānāmantikaṁ gatvā kathitavān, \p \v 15 yadi yuṣmākaṁ karēṣu yīśuṁ samarpayāmi, tarhi kiṁ dāsyatha? tadānīṁ tē tasmai triṁśanmudrā dātuṁ sthirīkr̥tavantaḥ| \p \v 16 sa tadārabhya taṁ parakarēṣu samarpayituṁ suyōgaṁ cēṣṭitavān| \p \v 17 anantaraṁ kiṇvaśūnyapūpaparvvaṇaḥ prathamēhni śiṣyā yīśum upagatya papracchuḥ bhavatkr̥tē kutra vayaṁ nistāramahabhōjyam āyōjayiṣyāmaḥ? bhavataḥ kēcchā? \p \v 18 tadā sa gaditavān, madhyēnagaramamukapuṁsaḥ samīpaṁ vrajitvā vadata, guru rgaditavān, matkālaḥ savidhaḥ, saha śiṣyaistvadālayē nistāramahabhōjyaṁ bhōkṣyē| \p \v 19 tadā śiṣyā yīśōstādr̥śanidēśānurūpakarmma vidhāya tatra nistāramahabhōjyamāsādayāmāsuḥ| \p \v 20 tataḥ sandhyāyāṁ satyāṁ dvādaśabhiḥ śiṣyaiḥ sākaṁ sa nyaviśat| \p \v 21 aparaṁ bhuñjāna uktavān yuṣmān tathyaṁ vadāmi, yuṣmākamēkō māṁ parakarēṣu samarpayiṣyati| \p \v 22 tadā tē'tīva duḥkhitā ēkaikaśō vaktumārēbhirē, hē prabhō, sa kimahaṁ? \p \v 23 tataḥ sa jagāda, mayā sākaṁ yō janō bhōjanapātrē karaṁ saṁkṣipati, sa ēva māṁ parakarēṣu samarpayiṣyati| \p \v 24 manujasutamadhi yādr̥śaṁ likhitamāstē, tadanurūpā tadgati rbhaviṣyati; kintu yēna puṁsā sa parakarēṣu samarpayiṣyatē, hā hā cēt sa nājaniṣyata, tadā tasya kṣēmamabhaviṣyat| \p \v 25 tadā yihūdānāmā yō janastaṁ parakarēṣu samarpayiṣyati, sa uktavān, hē gurō, sa kimahaṁ? tataḥ sa pratyuktavān, tvayā satyaṁ gaditam| \p \v 26 anantaraṁ tēṣāmaśanakālē yīśuḥ pūpamādāyēśvarīyaguṇānanūdya bhaṁktvā śiṣyēbhyaḥ pradāya jagāda, madvapuḥsvarūpamimaṁ gr̥hītvā khādata| \p \v 27 paścāt sa kaṁsaṁ gr̥hlan īśvarīyaguṇānanūdya tēbhyaḥ pradāya kathitavān, sarvvai ryuṣmābhiranēna pātavyaṁ, \p \v 28 yasmādanēkēṣāṁ pāpamarṣaṇāya pātitaṁ yanmannūtnaniyamarūpaśōṇitaṁ tadētat| \p \v 29 aparamahaṁ nūtnagōstanīrasaṁ na pāsyāmi, tāvat gōstanīphalarasaṁ punaḥ kadāpi na pāsyāmi| \p \v 30 paścāt tē gītamēkaṁ saṁgīya jaitunākhyagiriṁ gatavantaḥ| \p \v 31 tadānīṁ yīśustānavōcat, asyāṁ rajanyāmahaṁ yuṣmākaṁ sarvvēṣāṁ vighnarūpō bhaviṣyāmi, yatō likhitamāstē, "mēṣāṇāṁ rakṣakō yastaṁ prahariṣyāmyahaṁ tataḥ| mēṣāṇāṁ nivahō nūnaṁ pravikīrṇō bhaviṣyati"|| \p \v 32 kintu śmaśānāt samutthāya yuṣmākamagrē'haṁ gālīlaṁ gamiṣyāmi| \p \v 33 pitarastaṁ prōvāca, bhavāṁścēt sarvvēṣāṁ vighnarūpō bhavati, tathāpi mama na bhaviṣyati| \p \v 34 tatō yīśunā sa uktaḥ, tubhyamahaṁ tathyaṁ kathayāmi, yāminyāmasyāṁ caraṇāyudhasya ravāt pūrvvaṁ tvaṁ māṁ tri rnāṅgīkariṣyasi| \p \v 35 tataḥ pitara uditavān, yadyapi tvayā samaṁ marttavyaṁ, tathāpi kadāpi tvāṁ na nāṅgīkariṣyāmi; tathaiva sarvvē śiṣyāścōcuḥ| \p \v 36 anantaraṁ yīśuḥ śiṣyaiḥ sākaṁ gētśimānīnāmakaṁ sthānaṁ prasthāya tēbhyaḥ kathitavān, adaḥ sthānaṁ gatvā yāvadahaṁ prārthayiṣyē tāvad yūyamatrōpaviśata| \p \v 37 paścāt sa pitaraṁ sivadiyasutau ca saṅginaḥ kr̥tvā gatavān, śōkākulō'tīva vyathitaśca babhūva| \p \v 38 tānavādīcca mr̥tiyātanēva matprāṇānāṁ yātanā jāyatē, yūyamatra mayā sārddhaṁ jāgr̥ta| \p \v 39 tataḥ sa kiñciddūraṁ gatvādhōmukhaḥ patan prārthayāñcakrē, hē matpitaryadi bhavituṁ śaknōti, tarhi kaṁsō'yaṁ mattō dūraṁ yātu; kintu madicchāvat na bhavatu, tvadicchāvad bhavatu| \p \v 40 tataḥ sa śiṣyānupētya tān nidratō nirīkṣya pitarāya kathayāmāsa, yūyaṁ mayā sākaṁ daṇḍamēkamapi jāgarituṁ nāśankuta? \p \v 41 parīkṣāyāṁ na patituṁ jāgr̥ta prārthayadhvañca; ātmā samudyatōsti, kintu vapu rdurbbalaṁ| \p \v 42 sa dvitīyavāraṁ prārthayāñcakrē, hē mattāta, na pītē yadi kaṁsamidaṁ mattō dūraṁ yātuṁ na śaknōti, tarhi tvadicchāvad bhavatu| \p \v 43 sa punarētya tān nidratō dadarśa, yatastēṣāṁ nētrāṇi nidrayā pūrṇānyāsan| \p \v 44 paścāt sa tān vihāya vrajitvā tr̥tīyavāraṁ pūrvvavat kathayan prārthitavān| \p \v 45 tataḥ śiṣyānupāgatya gaditavān, sāmprataṁ śayānāḥ kiṁ viśrāmyatha? paśyata, samaya upāsthāt, manujasutaḥ pāpināṁ karēṣu samarpyatē| \p \v 46 uttiṣṭhata, vayaṁ yāmaḥ, yō māṁ parakarēṣu masarpayiṣyati, paśyata, sa samīpamāyāti| \p \v 47 ētatkathākathanakālē dvādaśaśiṣyāṇāmēkō yihūdānāmakō mukhyayājakalōkaprācīnaiḥ prahitān asidhāriyaṣṭidhāriṇō manujān gr̥hītvā tatsamīpamupatasthau| \p \v 48 asau parakarēṣvarpayitā pūrvvaṁ tān itthaṁ saṅkētayāmāsa, yamahaṁ cumbiṣyē, sō'sau manujaḥ,saēva yuṣmābhi rdhāryyatāṁ| \p \v 49 tadā sa sapadi yīśumupāgatya hē gurō, praṇamāmītyuktvā taṁ cucumbē| \p \v 50 tadā yīśustamuvāca, hē mitraṁ kimarthamāgatōsi? tadā tairāgatya yīśurākramya daghrē| \p \v 51 tatō yīśōḥ saṅgināmēkaḥ karaṁ prasāryya kōṣādasiṁ bahiṣkr̥tya mahāyājakasya dāsamēkamāhatya tasya karṇaṁ cicchēda| \p \v 52 tatō yīśustaṁ jagāda, khaḍgaṁ svasthānēे nidhēhi yatō yē yē janā asiṁ dhārayanti, taēvāsinā vinaśyanti| \p \v 53 aparaṁ pitā yathā madantikaṁ svargīyadūtānāṁ dvādaśavāhinītō'dhikaṁ prahiṇuyāt mayā tamuddiśyēdānīmēva tathā prārthayituṁ na śakyatē, tvayā kimitthaṁ jñāyatē? \p \v 54 tathā satītthaṁ ghaṭiṣyatē dharmmapustakasya yadidaṁ vākyaṁ tat kathaṁ sidhyēt? \p \v 55 tadānīṁ yīśu rjananivahaṁ jagāda, yūyaṁ khaḍgayaṣṭīn ādāya māṁ kiṁ cauraṁ dharttumāyātāḥ? ahaṁ pratyahaṁ yuṣmābhiḥ sākamupaviśya samupādiśaṁ, tadā māṁ nādharata; \p \v 56 kintu bhaviṣyadvādināṁ vākyānāṁ saṁsiddhayē sarvvamētadabhūt|tadā sarvvē śiṣyāstaṁ vihāya palāyanta| \p \v 57 anantaraṁ tē manujā yīśuṁ dhr̥tvā yatrādhyāpakaprāñcaḥ pariṣadaṁ kurvvanta upāviśan tatra kiyaphānāाmakamahāyājakasyāntikaṁ ninyuḥ| \p \v 58 kintu śēṣē kiṁ bhaviṣyatīti vēttuṁ pitarō dūrē tatpaścād vrajitvā mahāyājakasyāṭṭālikāṁ praviśya dāsaiḥ sahita upāviśat| \p \v 59 tadānīṁ pradhānayājakaprācīnamantriṇaḥ sarvvē yīśuṁ hantuṁ mr̥ṣāsākṣyam alipsanta, \p \v 60 kintu na lēbhirē| anēkēṣu mr̥ṣāsākṣiṣvāgatēṣvapi tanna prāpuḥ| \p \v 61 śēṣē dvau mr̥ṣāsākṣiṇāvāgatya jagadatuḥ, pumānayamakathayat, ahamīśvaramandiraṁ bhaṁktvā dinatrayamadhyē tannirmmātuṁ śaknōmi| \p \v 62 tadā mahāyājaka utthāya yīśum avādīt| tvaṁ kimapi na prativadasi? tvāmadhi kimētē sākṣyaṁ vadanti? \p \v 63 kintu yīśu rmaunībhūya tasyau| tatō mahāyājaka uktavān, tvām amarēśvaranāmnā śapayāmi, tvamīśvarasya putrō'bhiṣiktō bhavasi navēti vada| \p \v 64 yīśuḥ pratyavadat, tvaṁ satyamuktavān; ahaṁ yuṣmān tathyaṁ vadāmi, itaḥparaṁ manujasutaṁ sarvvaśaktimatō dakṣiṇapārśvē sthātuṁ gagaṇasthaṁ jaladharānāruhyāyāntaṁ vīkṣadhvē| \p \v 65 tadā mahāyājakō nijavasanaṁ chittvā jagāda, ēṣa īśvaraṁ ninditavān, asmākamaparasākṣyēṇa kiṁ prayōjanaṁ? paśyata, yūyamēvāsyāsyād īśvaranindāṁ śrutavantaḥ, \p \v 66 yuṣmābhiḥ kiṁ vivicyatē? tē pratyūcuḥ, vadhārhō'yaṁ| \p \v 67 tatō lōkaistadāsyē niṣṭhīvitaṁ kēcit pratalamāhatya kēcicca capēṭamāhatya babhāṣirē, \p \v 68 hē khrīṣṭa tvāṁ kaścapēṭamāhatavān? iti gaṇayitvā vadāsmān| \p \v 69 pitarō bahiraṅgana upaviśati, tadānīmēkā dāsī tamupāgatya babhāṣē, tvaṁ gālīlīyayīśōḥ sahacaraēkaḥ| \p \v 70 kintu sa sarvvēṣāṁ samakṣam anaṅgīkr̥tyāvādīt, tvayā yaducyatē, tadarthamahaṁ na vēdmi| \p \v 71 tadā tasmin bahirdvāraṁ gatē 'nyā dāsī taṁ nirīkṣya tatratyajanānavadat, ayamapi nāsaratīyayīśunā sārddham āsīt| \p \v 72 tataḥ sa śapathēna punaranaṅgīkr̥tya kathitavān, taṁ naraṁ na paricinōmi| \p \v 73 kṣaṇāt paraṁ tiṣṭhantō janā ētya pitaram avadan, tvamavaśyaṁ tēṣāmēka iti tvaduccāraṇamēva dyōtayati| \p \v 74 kintu sō'bhiśapya kathitavān, taṁ janaṁ nāhaṁ paricinōmi, tadā sapadi kukkuṭō rurāva| \p \v 75 kukkuṭaravāt prāk tvaṁ māṁ trirapāhnōṣyasē, yaiṣā vāg yīśunāvādi tāṁ pitaraḥ saṁsmr̥tya bahiritvā khēdād bhr̥śaṁ cakranda| \c 27 \p \v 1 prabhātē jātē pradhānayājakalōkaprācīnā yīśuṁ hantuṁ tatpratikūlaṁ mantrayitvā \p \v 2 taṁ badvvā nītvā pantīyapīlātākhyādhipē samarpayāmāsuḥ| \p \v 3 tatō yīśōḥ parakarēvvarpayitā yihūdāstatprāṇādaṇḍājñāṁ viditvā santaptamanāḥ pradhānayājakalōkaprācīnānāṁ samakṣaṁ tāstrīṁśanmudrāḥ pratidāyāvādīt, \p \v 4 ētannirāgōnaraprāṇaparakarārpaṇāt kaluṣaṁ kr̥tavānahaṁ| tadā ta uditavantaḥ, tēnāsmākaṁ kiṁ? tvayā tad budhyatām| \p \v 5 tatō yihūdā mandiramadhyē tā mudrā nikṣipya prasthitavān itvā ca svayamātmānamudbabandha| \p \v 6 paścāt pradhānayājakāstā mudrā ādāya kathitavantaḥ, ētā mudrāḥ śōṇitamūlyaṁ tasmād bhāṇḍāgārē na nidhātavyāḥ| \p \v 7 anantaraṁ tē mantrayitvā vidēśināṁ śmaśānasthānāya tābhiḥ kulālasya kṣētramakrīṇan| \p \v 8 atō'dyāpi tatsthānaṁ raktakṣētraṁ vadanti| \p \v 9 itthaṁ sati isrāyēlīyasantānai ryasya mūlyaṁ nirupitaṁ, tasya triṁśanmudrāmānaṁ mūlyaṁ \p \v 10 māṁ prati paramēśvarasyādēśāt tēbhya ādīyata, tēna ca kulālasya kṣētraṁ krītamiti yadvacanaṁ yirimiyabhaviṣyadvādinā prōktaṁ tat tadāsidhyat| \p \v 11 anantaraṁ yīśau tadadhipatēḥ sammukha upatiṣṭhati sa taṁ papraccha, tvaṁ kiṁ yihūdīyānāṁ rājā? tadā yīśustamavadat, tvaṁ satyamuktavān| \p \v 12 kintu pradhānayājakaprācīnairabhiyuktēna tēna kimapi na pratyavādi| \p \v 13 tataḥ pīlātēna sa uditaḥ, imē tvatpratikūlataḥ kati kati sākṣyaṁ dadati, tat tvaṁ na śr̥ṇōṣi? \p \v 14 tathāpi sa tēṣāmēkasyāpi vacasa uttaraṁ nōditavān; tēna sō'dhipati rmahācitraṁ vidāmāsa| \p \v 15 anyacca tanmahakālē'dhipatērētādr̥śī rātirāsīt, prajā yaṁ kañcana bandhinaṁ yācantē, tamēva sa mōcayatīti| \p \v 16 tadānīṁ barabbānāmā kaścit khyātabandhyāsīt| \p \v 17 tataḥ pīlātastatra militān lōkān apr̥cchat, ēṣa barabbā bandhī khrīṣṭavikhyātō yīśuścaitayōḥ kaṁ mōcayiṣyāmi? yuṣmākaṁ kimīpsitaṁ? \p \v 18 tairīrṣyayā sa samarpita iti sa jñātavān| \p \v 19 aparaṁ vicārāsanōpavēśanakālē pīlātasya patnī bhr̥tyaṁ prahitya tasmai kathayāmāsa, taṁ dhārmmikamanujaṁ prati tvayā kimapi na karttavyaṁ; yasmāt tatkr̥tē'dyāhaṁ svapnē prabhūtakaṣṭamalabhē| \p \v 20 anantaraṁ pradhānayājakaprācīnā barabbāṁ yācitvādātuṁ yīśuñca hantuṁ sakalalōkān prāvarttayan| \p \v 21 tatō'dhipatistān pr̥ṣṭavān, ētayōḥ kamahaṁ mōcayiṣyāmi? yuṣmākaṁ kēcchā? tē prōcu rbarabbāṁ| \p \v 22 tadā pīlātaḥ papraccha, tarhi yaṁ khrīṣṭaṁ vadanti, taṁ yīśuṁ kiṁ kariṣyāmi? sarvvē kathayāmāsuḥ, sa kruśēna vidhyatāṁ| \p \v 23 tatō'dhipatiravādīt, kutaḥ? kiṁ tēnāparāddhaṁ? kintu tē punarucai rjagaduḥ, sa kruśēna vidhyatāṁ| \p \v 24 tadā nijavākyamagrāhyamabhūt, kalahaścāpyabhūt, pīlāta iti vilōkya lōkānāṁ samakṣaṁ tōyamādāya karau prakṣālyāvōcat, ētasya dhārmmikamanuṣyasya śōṇitapātē nirdōṣō'haṁ, yuṣmābhirēva tad budhyatāṁ| \p \v 25 tadā sarvvāḥ prajāḥ pratyavōcan, tasya śōṇitapātāparādhō'smākam asmatsantānānāñcōpari bhavatu| \p \v 26 tataḥ sa tēṣāṁ samīpē barabbāṁ mōcayāmāsa yīśuntu kaṣābhirāhatya kruśēna vēdhituṁ samarpayāmāsa| \p \v 27 anantaram adhipatēḥ sēnā adhipatē rgr̥haṁ yīśumānīya tasya samīpē sēnāsamūhaṁ saṁjagr̥huḥ| \p \v 28 tatastē tasya vasanaṁ mōcayitvā kr̥ṣṇalōhitavarṇavasanaṁ paridhāpayāmāsuḥ \p \v 29 kaṇṭakānāṁ mukuṭaṁ nirmmāya tacchirasi daduḥ, tasya dakṣiṇakarē vētramēkaṁ dattvā tasya sammukhē jānūni pātayitvā, hē yihūdīyānāṁ rājan, tubhyaṁ nama ityuktvā taṁ tiraścakruḥ, \p \v 30 tatastasya gātrē niṣṭhīvaṁ datvā tēna vētrēṇa śira ājaghnuḥ| \p \v 31 itthaṁ taṁ tiraskr̥tya tad vasanaṁ mōcayitvā punarnijavasanaṁ paridhāpayāñcakruḥ, taṁ kruśēna vēdhituṁ nītavantaḥ| \p \v 32 paścāttē bahirbhūya kurīṇīyaṁ śimōnnāmakamēkaṁ vilōkya kruśaṁ vōḍhuṁ tamādadirē| \p \v 33 anantaraṁ gulgaltām arthāt śiraskapālanāmakasthānamu pasthāya tē yīśavē pittamiśritāmlarasaṁ pātuṁ daduḥ, \p \v 34 kintu sa tamāsvādya na papau| \p \v 35 tadānīṁ tē taṁ kruśēna saṁvidhya tasya vasanāni guṭikāpātēna vibhajya jagr̥huḥ, tasmāt, vibhajantē'dharīyaṁ mē tē manuṣyāḥ parasparaṁ| maduttarīyavastrārthaṁ guṭikāṁ pātayanti ca||yadētadvacanaṁ bhaviṣyadvādibhiruktamāsīt, tadā tad asidhyat, \p \v 36 paścāt tē tatrōpaviśya tadrakṣaṇakarvvaṇi niyuktāstasthuḥ| \p \v 37 aparam ēṣa yihūdīyānāṁ rājā yīśurityapavādalipipatraṁ tacchirasa ūrdvvē yōjayāmāsuḥ| \p \v 38 tatastasya vāmē dakṣiṇē ca dvau cairau tēna sākaṁ kruśēna vividhuḥ| \p \v 39 tadā pānthā nijaśirō lāḍayitvā taṁ nindantō jagaduḥ, \p \v 40 hē īśvaramandirabhañjaka dinatrayē tannirmmātaḥ svaṁ rakṣa, cēttvamīśvarasutastarhi kruśādavarōha| \p \v 41 pradhānayājakādhyāpakaprācīnāśca tathā tiraskr̥tya jagaduḥ, \p \v 42 sō'nyajanānāvat, kintu svamavituṁ na śaknōti| yadīsrāyēlō rājā bhavēt, tarhīdānīmēva kruśādavarōhatu, tēna taṁ vayaṁ pratyēṣyāmaḥ| \p \v 43 sa īśvarē pratyāśāmakarōt, yadīśvarastasmin santuṣṭastarhīdānīmēva tamavēt, yataḥ sa uktavān ahamīśvarasutaḥ| \p \v 44 yau stēnau sākaṁ tēna kruśēna viddhau tau tadvadēva taṁ ninindatuḥ| \p \v 45 tadā dvitīyayāmāt tr̥tīyayāmaṁ yāvat sarvvadēśē tamiraṁ babhūva, \p \v 46 tr̥tīyayāmē "ēlī ēlī lāmā śivaktanī", arthāt madīśvara madīśvara kutō māmatyākṣīḥ? yīśuruccairiti jagāda| \p \v 47 tadā tatra sthitāḥ kēcit tat śrutvā babhāṣirē, ayam ēliyamāhūyati| \p \v 48 tēṣāṁ madhyād ēkaḥ śīghraṁ gatvā spañjaṁ gr̥hītvā tatrāmlarasaṁ dattvā nalēna pātuṁ tasmai dadau| \p \v 49 itarē'kathayan tiṣṭhata, taṁ rakṣitum ēliya āyāti navēti paśyāmaḥ| \p \v 50 yīśuḥ punarucairāhūya prāṇān jahau| \p \v 51 tatō mandirasya vicchēdavasanam ūrdvvādadhō yāvat chidyamānaṁ dvidhābhavat, \p \v 52 bhūmiścakampē bhūdharōvyadīryyata ca| śmaśānē muktē bhūripuṇyavatāṁ suptadēhā udatiṣṭhan, \p \v 53 śmaśānād vahirbhūya tadutthānāt paraṁ puṇyapuraṁ gatvā bahujanān darśayāmāsuḥ| \p \v 54 yīśurakṣaṇāya niyuktaḥ śatasēnāpatistatsaṅginaśca tādr̥śīṁ bhūkampādighaṭanāṁ dr̥ṣṭvā bhītā avadan, ēṣa īśvaraputrō bhavati| \p \v 55 yā bahuyōṣitō yīśuṁ sēvamānā gālīlastatpaścādāgatāstāsāṁ madhyē \p \v 56 magdalīnī mariyam yākūbyōśyō rmātā yā mariyam sibadiyaputrayō rmātā ca yōṣita ētā dūrē tiṣṭhantyō dadr̥śuḥ| \p \v 57 sandhyāyāṁ satyam arimathiyānagarasya yūṣaphnāmā dhanī manujō yīśōḥ śiṣyatvāt \p \v 58 pīlātasya samīpaṁ gatvā yīśōḥ kāyaṁ yayācē, tēna pīlātaḥ kāyaṁ dātum ādidēśa| \p \v 59 yūṣaph tatkāyaṁ nītvā śucivastrēṇācchādya \p \v 60 svārthaṁ śailē yat śmaśānaṁ cakhāna, tanmadhyē tatkāyaṁ nidhāya tasya dvāri vr̥hatpāṣāṇaṁ dadau| \p \v 61 kintu magdalīnī mariyam anyamariyam ētē striyau tatra śmaśānasammukha upaviviśatuḥ| \p \v 62 tadanantaraṁ nistārōtsavasyāyōjanadināt parē'hani pradhānayājakāḥ phirūśinaśca militvā pīlātamupāgatyākathayan, \p \v 63 hē mahēccha sa pratārakō jīvana akathayat, dinatrayāt paraṁ śmaśānādutthāsyāmi tadvākyaṁ smarāmō vayaṁ; \p \v 64 tasmāt tr̥tīyadinaṁ yāvat tat śmaśānaṁ rakṣitumādiśatu, nōcēt tacchiṣyā yāminyāmāgatya taṁ hr̥tvā lōkān vadiṣyanti, sa śmaśānādudatiṣṭhat, tathā sati prathamabhrāntēḥ śēṣīyabhrānti rmahatī bhaviṣyati| \p \v 65 tadā pīlāta avādīt, yuṣmākaṁ samīpē rakṣigaṇa āstē, yūyaṁ gatvā yathā sādhyaṁ rakṣayata| \p \v 66 tatastē gatvā taddūाrapāṣāṇaṁ mudrāṅkitaṁ kr̥tvā rakṣigaṇaṁ niyōjya śmaśānaṁ rakṣayāmāsuḥ| \c 28 \p \v 1 tataḥ paraṁ viśrāmavārasya śēṣē saptāhaprathamadinasya prabhōtē jātē magdalīnī mariyam anyamariyam ca śmaśānaṁ draṣṭumāgatā| \p \v 2 tadā mahān bhūkampō'bhavat; paramēśvarīyadūtaḥ svargādavaruhya śmaśānadvārāt pāṣāṇamapasāryya taduparyyupavivēśa| \p \v 3 tadvadanaṁ vidyudvat tējōmayaṁ vasanaṁ himaśubhrañca| \p \v 4 tadānīṁ rakṣiṇastadbhayāt kampitā mr̥tavad babhūvaḥ| \p \v 5 sa dūtō yōṣitō jagāda, yūyaṁ mā bhaiṣṭa, kruśahatayīśuṁ mr̥gayadhvē tadahaṁ vēdmi| \p \v 6 sō'tra nāsti, yathāvadat tathōtthitavān; ētat prabhōḥ śayanasthānaṁ paśyata| \p \v 7 tūrṇaṁ gatvā tacchiṣyān iti vadata, sa śmaśānād udatiṣṭhat, yuṣmākamagrē gālīlaṁ yāsyati yūyaṁ tatra taṁ vīkṣiṣyadhvē, paśyatāhaṁ vārttāmimāṁ yuṣmānavādiṣaṁ| \p \v 8 tatastā bhayāt mahānandāñca śmaśānāt tūrṇaṁ bahirbhūya tacchiṣyān vārttāṁ vaktuṁ dhāvitavatyaḥ| kintu śiṣyān vārttāṁ vaktuṁ yānti, tadā yīśu rdarśanaṁ dattvā tā jagāda, \p \v 9 yuṣmākaṁ kalyāṇaṁ bhūyāt, tatastā āgatya tatpādayōḥ patitvā praṇēmuḥ| \p \v 10 yīśustā avādīt, mā bibhīta, yūyaṁ gatvā mama bhrātr̥n gālīlaṁ yātuṁ vadata, tatra tē māṁ drakṣyanti| \p \v 11 striyō gacchanti, tadā rakṣiṇāṁ kēcit puraṁ gatvā yadyad ghaṭitaṁ tatsarvvaṁ pradhānayājakān jñāpitavantaḥ| \p \v 12 tē prācīnaiḥ samaṁ saṁsadaṁ kr̥tvā mantrayantō bahumudrāḥ sēnābhyō dattvāvadan, \p \v 13 asmāsu nidritēṣu tacchiṣyā yāminyāmāgatya taṁ hr̥tvānayan, iti yūyaṁ pracārayata| \p \v 14 yadyētadadhipatēḥ śrōtragōcarībhavēt, tarhi taṁ bōdhayitvā yuṣmānaviṣyāmaḥ| \p \v 15 tatastē mudrā gr̥hītvā śikṣānurūpaṁ karmma cakruḥ, yihūdīyānāṁ madhyē tasyādyāpi kiṁvadantī vidyatē| \p \v 16 ēkādaśa śiṣyā yīśunirūpitāgālīlasyādriṁ gatvā \p \v 17 tatra taṁ saṁvīkṣya praṇēmuḥ, kintu kēcit sandigdhavantaḥ| \p \v 18 yīśustēṣāṁ samīpamāgatya vyāhr̥tavān, svargamēdinyōḥ sarvvādhipatitvabhārō mayyarpita āstē| \p \v 19 atō yūyaṁ prayāya sarvvadēśīyān śiṣyān kr̥tvā pituḥ putrasya pavitrasyātmanaśca nāmnā tānavagāhayata; ahaṁ yuṣmān yadyadādiśaṁ tadapi pālayituṁ tānupādiśata| \p \v 20 paśyata, jagadantaṁ yāvat sadāhaṁ yuṣmābhiḥ sākaṁ tiṣṭhāmi| iti|