\id JHN Sanskrit Bible (NT) in ISO Script (satyavēdaḥ ।) \ide UTF-8 \rem © SanskritBible.in । Licensed under CC BY-SA 4.0 \h John \toc1 yōhanalikhitaḥ susaṁvādaḥ \toc2 yōhanaḥ \toc3 yōhanaḥ \mt1 yōhanalikhitaḥ susaṁvādaḥ \c 1 \p \v 1 ādau vāda āsīt sa ca vāda īśvarēṇa sārdhamāsīt sa vādaḥ svayamīśvara ēva| \p \v 2 sa ādāvīśvarēṇa sahāsīt| \p \v 3 tēna sarvvaṁ vastu sasr̥jē sarvvēṣu sr̥ṣṭavastuṣu kimapi vastu tēnāsr̥ṣṭaṁ nāsti| \p \v 4 sa jīvanasyākāraḥ, tacca jīvanaṁ manuṣyāṇāṁ jyōtiḥ \p \v 5 tajjyōtirandhakārē pracakāśē kintvandhakārastanna jagrāha| \p \v 6 yōhan nāmaka ēkō manuja īśvarēṇa prēṣayāñcakrē| \p \v 7 tadvārā yathā sarvvē viśvasanti tadarthaṁ sa tajjyōtiṣi pramāṇaṁ dātuṁ sākṣisvarūpō bhūtvāgamat, \p \v 8 sa svayaṁ tajjyōti rna kintu tajjyōtiṣi pramāṇaṁ dātumāgamat| \p \v 9 jagatyāgatya yaḥ sarvvamanujēbhyō dīptiṁ dadāti tadēva satyajyōtiḥ| \p \v 10 sa yajjagadasr̥jat tanmadya ēva sa āsīt kintu jagatō lōkāstaṁ nājānan| \p \v 11 nijādhikāraṁ sa āgacchat kintu prajāstaṁ nāgr̥hlan| \p \v 12 tathāpi yē yē tamagr̥hlan arthāt tasya nāmni vyaśvasan tēbhya īśvarasya putrā bhavitum adhikāram adadāt| \p \v 13 tēṣāṁ janiḥ śōṇitānna śārīrikābhilāṣānna mānavānāmicchātō na kintvīśvarādabhavat| \p \v 14 sa vādō manuṣyarūpēṇāvatīryya satyatānugrahābhyāṁ paripūrṇaḥ san sārdham asmābhi rnyavasat tataḥ pituradvitīyaputrasya yōgyō yō mahimā taṁ mahimānaṁ tasyāpaśyāma| \p \v 15 tatō yōhanapi pracāryya sākṣyamidaṁ dattavān yō mama paścād āgamiṣyati sa mattō gurutaraḥ; yatō matpūrvvaṁ sa vidyamāna āsīt; yadartham ahaṁ sākṣyamidam adāṁ sa ēṣaḥ| \p \v 16 aparañca tasya pūrṇatāyā vayaṁ sarvvē kramaśaḥ kramaśōnugrahaṁ prāptāḥ| \p \v 17 mūsādvārā vyavasthā dattā kintvanugrahaḥ satyatvañca yīśukhrīṣṭadvārā samupātiṣṭhatāṁ| \p \v 18 kōpi manuja īśvaraṁ kadāpi nāpaśyat kintu pituḥ krōḍasthō'dvitīyaḥ putrastaṁ prakāśayat| \p \v 19 tvaṁ kaḥ? iti vākyaṁ prēṣṭuṁ yadā yihūdīyalōkā yājakān lēvilōkāṁśca yirūśālamō yōhanaḥ samīpē prēṣayāmāsuḥ, \p \v 20 tadā sa svīkr̥tavān nāpahnūtavān nāham abhiṣikta ityaṅgīkr̥tavān| \p \v 21 tadā tē'pr̥cchan tarhi kō bhavān? kiṁ ēliyaḥ? sōvadat na; tatastē'pr̥cchan tarhi bhavān sa bhaviṣyadvādī? sōvadat nāhaṁ saḥ| \p \v 22 tadā tē'pr̥cchan tarhi bhavān kaḥ? vayaṁ gatvā prērakān tvayi kiṁ vakṣyāmaḥ? svasmin kiṁ vadasi? \p \v 23 tadā sōvadat| paramēśasya panthānaṁ pariṣkuruta sarvvataḥ| itīdaṁ prāntarē vākyaṁ vadataḥ kasyacidravaḥ| kathāmimāṁ yasmin yiśayiyō bhaviṣyadvādī likhitavān sōham| \p \v 24 yē prēṣitāstē phirūśilōkāḥ| \p \v 25 tadā tē'pr̥cchan yadi nābhiṣiktōsi ēliyōsi na sa bhaviṣyadvādyapi nāsi ca, tarhi lōkān majjayasi kutaḥ? \p \v 26 tatō yōhan pratyavōcat, tōyē'haṁ majjayāmīti satyaṁ kintu yaṁ yūyaṁ na jānītha tādr̥śa ēkō janō yuṣmākaṁ madhya upatiṣṭhati| \p \v 27 sa matpaścād āgatōpi matpūrvvaṁ varttamāna āsīt tasya pādukābandhanaṁ mōcayitumapi nāhaṁ yōgyōsmi| \p \v 28 yarddananadyāḥ pārasthabaithabārāyāṁ yasminsthānē yōhanamajjayat tasmina sthānē sarvvamētad aghaṭata| \p \v 29 parē'hani yōhan svanikaṭamāgacchantaṁ yiśuṁ vilōkya prāvōcat jagataḥ pāpamōcakam īśvarasya mēṣaśāvakaṁ paśyata| \p \v 30 yō mama paścādāgamiṣyati sa mattō gurutaraḥ, yatō hētōrmatpūrvvaṁ sō'varttata yasminnahaṁ kathāmimāṁ kathitavān sa ēvāyaṁ| \p \v 31 aparaṁ nāhamēnaṁ pratyabhijñātavān kintu isrāyēllōkā ēnaṁ yathā paricinvanti tadabhiprāyēṇāhaṁ jalē majjayitumāgaccham| \p \v 32 punaśca yōhanaparamēkaṁ pramāṇaṁ datvā kathitavān vihāyasaḥ kapōtavad avatarantamātmānam asyōparyyavatiṣṭhantaṁ ca dr̥ṣṭavānaham| \p \v 33 nāhamēnaṁ pratyabhijñātavān iti satyaṁ kintu yō jalē majjayituṁ māṁ prairayat sa ēvēmāṁ kathāmakathayat yasyōparyyātmānam avatarantam avatiṣṭhantañca drakṣayasi saēva pavitrē ātmani majjayiṣyati| \p \v 34 avastannirīkṣyāyam īśvarasya tanaya iti pramāṇaṁ dadāmi| \p \v 35 parē'hani yōhan dvābhyāṁ śiṣyābhyāṁ sārddhēṁ tiṣṭhan \p \v 36 yiśuṁ gacchantaṁ vilōkya gaditavān, īśvarasya mēṣaśāvakaṁ paśyataṁ| \p \v 37 imāṁ kathāṁ śrutvā dvau śiṣyau yīśōḥ paścād īyatuḥ| \p \v 38 tatō yīśuḥ parāvr̥tya tau paścād āgacchantau dr̥ṣṭvā pr̥ṣṭavān yuvāṁ kiṁ gavēśayathaḥ? tāvapr̥cchatāṁ hē rabbi arthāt hē gurō bhavān kutra tiṣṭhati? \p \v 39 tataḥ sōvādit ētya paśyataṁ| tatō divasasya tr̥tīyapraharasya gatatvāt tau taddinaṁ tasya saṅgē'sthātāṁ| \p \v 40 yau dvau yōhanō vākyaṁ śrutvā yiśōḥ paścād āgamatāṁ tayōḥ śimōnpitarasya bhrātā āndriyaḥ \p \v 41 sa itvā prathamaṁ nijasōdaraṁ śimōnaṁ sākṣātprāpya kathitavān vayaṁ khrīṣṭam arthāt abhiṣiktapuruṣaṁ sākṣātkr̥tavantaḥ| \p \v 42 paścāt sa taṁ yiśōḥ samīpam ānayat| tadā yīśustaṁ dr̥ṣṭvāvadat tvaṁ yūnasaḥ putraḥ śimōn kintu tvannāmadhēyaṁ kaiphāḥ vā pitaraḥ arthāt prastarō bhaviṣyati| \p \v 43 parē'hani yīśau gālīlaṁ gantuṁ niścitacētasi sati philipanāmānaṁ janaṁ sākṣātprāpyāvōcat mama paścād āgaccha| \p \v 44 baitsaidānāmni yasmin grāmē pitarāndriyayōrvāsa āsīt tasmin grāmē tasya philipasya vasatirāsīt| \p \v 45 paścāt philipō nithanēlaṁ sākṣātprāpyāvadat mūsā vyavasthā granthē bhaviṣyadvādināṁ granthēṣu ca yasyākhyānaṁ likhitamāstē taṁ yūṣaphaḥ putraṁ nāsaratīyaṁ yīśuṁ sākṣād akārṣma vayaṁ| \p \v 46 tadā nithanēl kathitavān nāsarannagarāta kiṁ kaściduttama utpantuṁ śaknōti? tataḥ philipō 'vōcat ētya paśya| \p \v 47 aparañca yīśuḥ svasya samīpaṁ tam āgacchantaṁ dr̥ṣṭvā vyāhr̥tavān, paśyāyaṁ niṣkapaṭaḥ satya isrāyēllōkaḥ| \p \v 48 tataḥ sōvadad, bhavān māṁ kathaṁ pratyabhijānāti? yīśuravādīt philipasya āhvānāt pūrvvaṁ yadā tvamuḍumbarasya tarōrmūlē'sthāstadā tvāmadarśam| \p \v 49 nithanēl acakathat, hē gurō bhavān nitāntam īśvarasya putrōsi, bhavān isrāyēlvaṁśasya rājā| \p \v 50 tatō yīśu rvyāharat, tvāmuḍumbarasya pādapasya mūlē dr̥ṣṭavānāhaṁ mamaitasmādvākyāt kiṁ tvaṁ vyaśvasīḥ? ētasmādapyāścaryyāṇi kāryyāṇi drakṣyasi| \p \v 51 anyaccāvādīd yuṣmānahaṁ yathārthaṁ vadāmi, itaḥ paraṁ mōcitē mēghadvārē tasmānmanujasūnunā īśvarasya dūtagaṇam avarōhantamārōhantañca drakṣyatha| \c 2 \p \v 1 anantaraṁ trutīyadivasē gālīl pradēśiyē kānnānāmni nagarē vivāha āsīt tatra ca yīśōrmātā tiṣṭhat| \p \v 2 tasmai vivāhāya yīśustasya śiṣyāśca nimantritā āsan| \p \v 3 tadanantaraṁ drākṣārasasya nyūnatvād yīśōrmātā tamavadat ētēṣāṁ drākṣārasō nāsti| \p \v 4 tadā sa tāmavōcat hē nāri mayā saha tava kiṁ kāryyaṁ? mama samaya idānīṁ nōpatiṣṭhati| \p \v 5 tatastasya mātā dāsānavōcad ayaṁ yad vadati tadēva kuruta| \p \v 6 tasmin sthānē yihūdīyānāṁ śucitvakaraṇavyavahārānusārēṇāḍhakaikajaladharāṇi pāṣāṇamayāni ṣaḍvr̥hatpātrāṇiāsan| \p \v 7 tadā yīśustān sarvvakalaśān jalaiḥ pūrayituṁ tānājñāpayat, tatastē sarvvān kumbhānākarṇaṁ jalaiḥ paryyapūrayan| \p \v 8 atha tēbhyaḥ kiñciduttāryya bhōjyādhipātēḥsamīpaṁ nētuṁ sa tānādiśat, tē tadanayan| \p \v 9 aparañca tajjalaṁ kathaṁ drākṣārasō'bhavat tajjalavāhakādāsā jñātuṁ śaktāḥ kintu tadbhōjyādhipō jñātuṁ nāśaknōt tadavalihya varaṁ saṁmbōdyāvadata, \p \v 10 lōkāḥ prathamaṁ uttamadrākṣārasaṁ dadati taṣu yathēṣṭaṁ pitavatsu tasmā kiñcidanuttamañca dadati kintu tvamidānīṁ yāvat uttamadrākṣārasaṁ sthāpayasi| \p \v 11 itthaṁ yīśurgālīlapradēśē āścaryyakārmma prārambha nijamahimānaṁ prākāśayat tataḥ śiṣyāstasmin vyaśvasan| \p \v 12 tataḥ param sa nijamātrubhrātrusśiṣyaiḥ sārddhṁ kapharnāhūmam āgamat kintu tatra bahūdināni ātiṣṭhat| \p \v 13 tadanantaraṁ yihūdiyānāṁ nistārōtsavē nikaṭamāgatē yīśu ryirūśālam nagaram āgacchat| \p \v 14 tatō mandirasya madhyē gōmēṣapārāvatavikrayiṇō vāṇijakṣcōpaviṣṭān vilōkya \p \v 15 rajjubhiḥ kaśāṁ nirmmāya sarvvagōmēṣādibhiḥ sārddhaṁ tān mandirād dūrīkr̥tavān| \p \v 16 vaṇijāṁ mudrādi vikīryya āsanāni nyūbjīkr̥tya pārāvatavikrayibhyō'kathayad asmāt sthānāt sarvāṇyētāni nayata, mama pitugr̥haṁ vāṇijyagr̥haṁ mā kārṣṭa| \p \v 17 tasmāt tanmandirārtha udyōgō yastu sa grasatīva mām| imāṁ śāstrīyalipiṁ śiṣyāḥsamasmaran| \p \v 18 tataḥ param yihūdīyalōkā yīṣimavadan tavamidr̥śakarmmakaraṇāt kiṁ cihnamasmān darśayasi? \p \v 19 tatō yīśustānavōcad yuṣmābhirē tasmin mandirē nāśitē dinatrayamadhyē'haṁ tad utthāpayiṣyāmi| \p \v 20 tadā yihūdiyā vyāhārṣuḥ, ētasya mandirasa nirmmāṇēna ṣaṭcatvāriṁśad vatsarā gatāḥ, tvaṁ kiṁ dinatrayamadhyē tad utthāpayiṣyasi? \p \v 21 kintu sa nijadēharūpamandirē kathāmimāṁ kathitavān| \p \v 22 sa yadētādr̥śaṁ gaditavān tacchiṣyāḥ śmaśānāt tadīyōtthānē sati smr̥tvā dharmmagranthē yīśunōktakathāyāṁ ca vyaśvasiṣuḥ| \p \v 23 anantaraṁ nistārōtsavasya bhōjyasamayē yirūśālam nagarē tatkrutāścaryyakarmmāṇi vilōkya bahubhistasya nāmani viśvasitaṁ| \p \v 24 kintu sa tēṣāṁ karēṣu svaṁ na samarpayat, yataḥ sa sarvvānavait| \p \v 25 sa mānavēṣu kasyacit pramāṇaṁ nāpēkṣata yatō manujānāṁ madhyē yadyadasti tattat sōjānāt| \c 3 \p \v 1 nikadimanāmā yihūdīyānām adhipatiḥ phirūśī kṣaṇadāyāṁ \p \v 2 yīśaurabhyarṇam āvrajya vyāhārṣīt, hē gurō bhavān īśvarād āgat ēka upadēṣṭā, ētad asmābhirjñāyatē; yatō bhavatā yānyāścaryyakarmmāṇi kriyantē paramēśvarasya sāhāyyaṁ vinā kēnāpi tattatkarmmāṇi karttuṁ na śakyantē| \p \v 3 tadā yīśuruttaraṁ dattavān tavāhaṁ yathārthataraṁ vyāharāmi punarjanmani na sati kōpi mānava īśvarasya rājyaṁ draṣṭuṁ na śaknōti| \p \v 4 tatō nikadīmaḥ pratyavōcat manujō vr̥ddhō bhūtvā kathaṁ janiṣyatē? sa kiṁ puna rmātr̥rjaṭharaṁ praviśya janituṁ śaknōti? \p \v 5 yīśuravādīd yathārthataram ahaṁ kathayāmi manujē tōyātmabhyāṁ puna rna jātē sa īśvarasya rājyaṁ pravēṣṭuṁ na śaknōti| \p \v 6 māṁsād yat jāyatē tan māṁsamēva tathātmanō yō jāyatē sa ātmaiva| \p \v 7 yuṣmābhiḥ puna rjanitavyaṁ mamaitasyāṁ kathāyām āścaryaṁ mā maṁsthāḥ| \p \v 8 sadāgatiryāṁ diśamicchati tasyāmēva diśi vāti, tvaṁ tasya svanaṁ śuṇōṣi kintu sa kuta āyāti kutra yāti vā kimapi na jānāsi tadvād ātmanaḥ sakāśāt sarvvēṣāṁ manujānāṁ janma bhavati| \p \v 9 tadā nikadīmaḥ pr̥ṣṭavān ētat kathaṁ bhavituṁ śaknōti? \p \v 10 yīśuḥ pratyaktavān tvamisrāyēlō gururbhūtvāpi kimētāṁ kathāṁ na vētsi? \p \v 11 tubhyaṁ yathārthaṁ kathayāmi, vayaṁ yad vidmastad vacmaḥ yaṁcca paśyāmastasyaiva sākṣyaṁ dadmaḥ kintu yuṣmābhirasmākaṁ sākṣitvaṁ na gr̥hyatē| \p \v 12 ētasya saṁsārasya kathāyāṁ kathitāyāṁ yadi yūyaṁ na viśvasitha tarhi svargīyāyāṁ kathāyāṁ kathaṁ viśvasiṣyatha? \p \v 13 yaḥ svargē'sti yaṁ ca svargād avārōhat taṁ mānavatanayaṁ vinā kōpi svargaṁ nārōhat| \p \v 14 aparañca mūsā yathā prāntarē sarpaṁ prōtthāpitavān manuṣyaputrō'pi tathaivōtthāpitavyaḥ; \p \v 15 tasmād yaḥ kaścit tasmin viśvasiṣyati sō'vināśyaḥ san anantāyuḥ prāpsyati| \p \v 16 īśvara itthaṁ jagadadayata yat svamadvitīyaṁ tanayaṁ prādadāt tatō yaḥ kaścit tasmin viśvasiṣyati sō'vināśyaḥ san anantāyuḥ prāpsyati| \p \v 17 īśvarō jagatō lōkān daṇḍayituṁ svaputraṁ na prēṣya tān paritrātuṁ prēṣitavān| \p \v 18 ataēva yaḥ kaścit tasmin viśvasiti sa daṇḍārhō na bhavati kintu yaḥ kaścit tasmin na viśvasiti sa idānīmēva daṇḍārhō bhavati,yataḥ sa īśvarasyādvitīyaputrasya nāmani pratyayaṁ na karōti| \p \v 19 jagatō madhyē jyōtiḥ prākāśata kintu manuṣyāṇāṁ karmmaṇāṁ dr̥ṣṭatvāt tē jyōtiṣōpi timirē prīyantē ētadēva daṇḍasya kāraṇāṁ bhavati| \p \v 20 yaḥ kukarmma karōti tasyācārasya dr̥ṣṭatvāt sa jyōtirr̥̄tīyitvā tannikaṭaṁ nāyāti; \p \v 21 kintu yaḥ satkarmma karōti tasya sarvvāṇi karmmāṇīśvarēṇa kr̥tānīti sathā prakāśatē tadabhiprāyēṇa sa jyōtiṣaḥ sannidhim āyāti| \p \v 22 tataḥ param yīśuḥ śiṣyaiḥ sārddhaṁ yihūdīyadēśaṁ gatvā tatra sthitvā majjayitum ārabhata| \p \v 23 tadā śālam nagarasya samīpasthāyini ainan grāmē bahutaratōyasthitēstatra yōhan amajjayat tathā ca lōkā āgatya tēna majjitā abhavan| \p \v 24 tadā yōhan kārāyāṁ na baddhaḥ| \p \v 25 aparañca śācakarmmaṇi yōhānaḥ śiṣyaiḥ saha yihūdīyalōkānāṁ vivādē jātē, tē yōhanaḥ saṁnnidhiṁ gatvākathayan, \p \v 26 hē gurō yarddananadyāḥ pārē bhavatā sārddhaṁ ya āsīt yasmiṁśca bhavān sākṣyaṁ pradadāt paśyatu sōpi majjayati sarvvē tasya samīpaṁ yānti ca| \p \v 27 tadā yōhan pratyavōcad īśvarēṇa na dattē kōpi manujaḥ kimapi prāptuṁ na śaknōti| \p \v 28 ahaṁ abhiṣiktō na bhavāmi kintu tadagrē prēṣitōsmi yāmimāṁ kathāṁ kathitavānāhaṁ tatra yūyaṁ sarvvē sākṣiṇaḥ stha| \p \v 29 yō janaḥ kanyāṁ labhatē sa ēva varaḥ kintu varasya sannidhau daṇḍāyamānaṁ tasya yanmitraṁ tēna varasya śabdē śrutē'tīvāhlādyatē mamāpi tadvad ānandasiddhirjātā| \p \v 30 tēna kramaśō varddhitavyaṁ kintu mayā hsitavyaṁ| \p \v 31 ya ūrdhvādāgacchat sa sarvvēṣāṁ mukhyō yaśca saṁsārād udapadyata sa sāṁsārikaḥ saṁsārīyāṁ kathāñca kathayati yastu svargādāgacchat sa sarvvēṣāṁ mukhyaḥ| \p \v 32 sa yadapaśyadaśr̥ṇōcca tasminnēva sākṣyaṁ dadāti tathāpi prāyaśaḥ kaścit tasya sākṣyaṁ na gr̥hlāti; \p \v 33 kintu yō gr̥hlāti sa īśvarasya satyavāditvaṁ mudrāṅgitaṁ karōti| \p \v 34 īśvarēṇa yaḥ prēritaḥ saēva īśvarīyakathāṁ kathayati yata īśvara ātmānaṁ tasmai aparimitam adadāt| \p \v 35 pitā putrē snēhaṁ kr̥tvā tasya hastē sarvvāṇi samarpitavān| \p \v 36 yaḥ kaścit putrē viśvasiti sa ēvānantam paramāyuḥ prāpnōti kintu yaḥ kaścit putrē na viśvasiti sa paramāyuṣō darśanaṁ na prāpnōti kintvīśvarasya kōpabhājanaṁ bhūtvā tiṣṭhati| \c 4 \p \v 1 yīśuḥ svayaṁ nāmajjayat kēvalaṁ tasya śiṣyā amajjayat kintu yōhanō'dhikaśiṣyān sa karōti majjayati ca, \p \v 2 phirūśina imāṁ vārttāmaśr̥ṇvan iti prabhuravagatya \p \v 3 yihūdīyadēśaṁ vihāya puna rgālīlam āgat| \p \v 4 tataḥ śōmirōṇapradēśasya madyēna tēna gantavyē sati \p \v 5 yākūb nijaputrāya yūṣaphē yāṁ bhūmim adadāt tatsamīpasthāyi śōmirōṇapradēśasya sukhār nāmnā vikhyātasya nagarasya sannidhāvupāsthāt| \p \v 6 tatra yākūbaḥ prahirāsīt; tadā dvitīyayāmavēlāyāṁ jātāyāṁ sa mārgē śramāpannastasya prahēḥ pārśvē upāviśat| \p \v 7 ētarhi kācit śōmirōṇīyā yōṣit tōyōttōlanārtham tatrāgamat \p \v 8 tadā śiṣyāḥ khādyadravyāṇi krētuṁ nagaram agacchan| \p \v 9 yīśuḥ śōmirōṇīyāṁ tāṁ yōṣitam vyāhārṣīt mahyaṁ kiñcit pānīyaṁ pātuṁ dēhi| kintu śōmirōṇīyaiḥ sākaṁ yihūdīyalōkā na vyavāharan tasmāddhētōḥ sākathayat śōmirōṇīyā yōṣitadahaṁ tvaṁ yihūdīyōsi kathaṁ mattaḥ pānīyaṁ pātum icchasi? \p \v 10 tatō yīśuravadad īśvarasya yaddānaṁ tatkīdr̥k pānīyaṁ pātuṁ mahyaṁ dēhi ya itthaṁ tvāṁ yācatē sa vā ka iti cēdajñāsyathāstarhi tamayāciṣyathāḥ sa ca tubhyamamr̥taṁ tōyamadāsyat| \p \v 11 tadā sā sīmantinī bhāṣitavati, hē mahēccha prahirgambhīrō bhavatō nīrōttōlanapātraṁ nāstī ca tasmāt tadamr̥taṁ kīlālaṁ kutaḥ prāpsyasi? \p \v 12 yōsmabhyam imamandhūṁ dadau, yasya ca parijanā gōmēṣādayaśca sarvvē'sya prahēḥ pānīyaṁ papurētādr̥śō yōsmākaṁ pūrvvapuruṣō yākūb tasmādapi bhavān mahān kiṁ? \p \v 13 tatō yīśurakathayad idaṁ pānīyaṁ saḥ pivati sa punastr̥ṣārttō bhaviṣyati, \p \v 14 kintu mayā dattaṁ pānīyaṁ yaḥ pivati sa punaḥ kadāpi tr̥ṣārttō na bhaviṣyati| mayā dattam idaṁ tōyaṁ tasyāntaḥ prasravaṇarūpaṁ bhūtvā anantāyuryāvat srōṣyati| \p \v 15 tadā sā vanitākathayat hē mahēccha tarhi mama punaḥ pīpāsā yathā na jāyatē tōyōttōlanāya yathātrāgamanaṁ na bhavati ca tadarthaṁ mahyaṁ tattōyaṁ dēhī| \p \v 16 tatō yīśūravadadyāhi tava patimāhūya sthānē'trāgaccha| \p \v 17 sā vāmāvadat mama patirnāsti| yīśuravadat mama patirnāstīti vākyaṁ bhadramavōcaḥ| \p \v 18 yatastava pañca patayōbhavan adhunā tu tvayā sārddhaṁ yastiṣṭhati sa tava bharttā na vākyamidaṁ satyamavādiḥ| \p \v 19 tadā sā mahilā gaditavati hē mahēccha bhavān ēkō bhaviṣyadvādīti buddhaṁ mayā| \p \v 20 asmākaṁ pitr̥lōkā ētasmin śilōccayē'bhajanta, kintu bhavadbhirucyatē yirūśālam nagarē bhajanayōgyaṁ sthānamāstē| \p \v 21 yīśuravōcat hē yōṣit mama vākyē viśvasihi yadā yūyaṁ kēvalaśailē'smin vā yirūśālam nagarē piturbhajanaṁ na kariṣyadhvē kāla ētādr̥śa āyāti| \p \v 22 yūyaṁ yaṁ bhajadhvē taṁ na jānītha, kintu vayaṁ yaṁ bhajāmahē taṁ jānīmahē, yatō yihūdīyalōkānāṁ madhyāt paritrāṇaṁ jāyatē| \p \v 23 kintu yadā satyabhaktā ātmanā satyarūpēṇa ca piturbhajanaṁ kariṣyantē samaya ētādr̥śa āyāti, varam idānīmapi vidyatē ; yata ētādr̥śō bhatkān pitā cēṣṭatē| \p \v 24 īśvara ātmā; tatastasya yē bhaktāstaiḥ sa ātmanā satyarūpēṇa ca bhajanīyaḥ| \p \v 25 tadā sā mahilāvādīt khrīṣṭanāmnā vikhyātō'bhiṣiktaḥ puruṣa āgamiṣyatīti jānāmi sa ca sarvvāḥ kathā asmān jñāpayiṣyati| \p \v 26 tatō yīśuravadat tvayā sārddhaṁ kathanaṁ karōmi yō'ham ahamēva sa puruṣaḥ| \p \v 27 ētasmin samayē śiṣyā āgatya tathā striyā sārddhaṁ tasya kathōpakathanē mahāścaryyam amanyanta tathāpi bhavān kimicchati? yadvā kimartham ētayā sārddhaṁ kathāṁ kathayati? iti kōpi nāpr̥cchat| \p \v 28 tataḥ paraṁ sā nārī kalaśaṁ sthāpayitvā nagaramadhyaṁ gatvā lōkēbhyōkathāyad \p \v 29 ahaṁ yadyat karmmākaravaṁ tatsarvvaṁ mahyamakathayad ētādr̥śaṁ mānavamēkam āgatya paśyata ru kim abhiṣiktō na bhavati ? \p \v 30 tatastē nagarād bahirāgatya tātasya samīpam āyan| \p \v 31 ētarhi śiṣyāḥ sādhayitvā taṁ vyāhārṣuḥ hē gurō bhavān kiñcid bhūktāṁ| \p \v 32 tataḥ sōvadad yuṣmābhiryanna jñāyatē tādr̥śaṁ bhakṣyaṁ mamāstē| \p \v 33 tadā śiṣyāḥ parasparaṁ praṣṭum ārambhanta, kimasmai kōpi kimapi bhakṣyamānīya dattavān? \p \v 34 yīśuravōcat matprērakasyābhimatānurūpakaraṇaṁ tasyaiva karmmasiddhikāraṇañca mama bhakṣyaṁ| \p \v 35 māsacatuṣṭayē jātē śasyakarttanasamayō bhaviṣyatīti vākyaṁ yuṣmābhiḥ kiṁ nōdyatē? kintvahaṁ vadāmi, śira uttōlya kṣētrāṇi prati nirīkṣya paśyata, idānīṁ karttanayōgyāni śuklavarṇānyabhavan| \p \v 36 yaśchinatti sa vētanaṁ labhatē anantāyuḥsvarūpaṁ śasyaṁ sa gr̥hlāti ca, tēnaiva vaptā chēttā ca yugapad ānandataḥ| \p \v 37 itthaṁ sati vapatyēkaśchinatyanya iti vacanaṁ siddhyati| \p \v 38 yatra yūyaṁ na paryyaśrāmyata tādr̥śaṁ śasyaṁ chēttuṁ yuṣmān prairayam anyē janāḥparyyaśrāmyan yūyaṁ tēṣāṁ śragasya phalam alabhadhvam| \p \v 39 yasmin kālē yadyat karmmākārṣaṁ tatsarvvaṁ sa mahyam akathayat tasyā vanitāyā idaṁ sākṣyavākyaṁ śrutvā tannagaranivāsinō bahavaḥ śōmirōṇīyalōkā vyaśvasan| \p \v 40 tathā ca tasyāntikē samupasthāya svēṣāṁ sannidhau katicid dināni sthātuṁ tasmin vinayam akurvvāna tasmāt sa dinadvayaṁ tatsthānē nyavaṣṭat \p \v 41 tatastasyōpadēśēna bahavō'parē viśvasya \p \v 42 tāṁ yōṣāmavadan kēvalaṁ tava vākyēna pratīma iti na, kintu sa jagatō'bhiṣiktastrātēti tasya kathāṁ śrutvā vayaṁ svayamēvājñāsamahi| \p \v 43 svadēśē bhaviṣyadvaktuḥ satkārō nāstīti yadyapi yīśuḥ pramāṇaṁ datvākathayat \p \v 44 tathāpi divasadvayāt paraṁ sa tasmāt sthānād gālīlaṁ gatavān| \p \v 45 anantaraṁ yē gālīlī liyalōkā utsavē gatā utsavasamayē yirūśalam nagarē tasya sarvvāḥ kriyā apaśyan tē gālīlam āgataṁ tam āgr̥hlan| \p \v 46 tataḥ param yīśu ryasmin kānnānagarē jalaṁ drākṣārasam ākarōt tat sthānaṁ punaragāt| tasminnēva samayē kasyacid rājasabhāstārasya putraḥ kapharnāhūmapurī rōgagrasta āsīt| \p \v 47 sa yēhūdīyadēśād yīśō rgālīlāgamanavārttāṁ niśamya tasya samīpaṁ gatvā prārthya vyāhr̥tavān mama putrasya prāyēṇa kāla āsannaḥ bhavān āgatya taṁ svasthaṁ karōtu| \p \v 48 tadā yīśurakathayad āścaryyaṁ karmma citraṁ cihnaṁ ca na dr̥ṣṭā yūyaṁ na pratyēṣyatha| \p \v 49 tataḥ sa sabhāsadavadat hē mahēccha mama putrē na mr̥tē bhavānāgacchatu| \p \v 50 yīśustamavadad gaccha tava putrō'jīvīt tadā yīśunōktavākyē sa viśvasya gatavān| \p \v 51 gamanakālē mārgamadhyē dāsāstaṁ sākṣātprāpyāvadan bhavataḥ putrō'jīvīt| \p \v 52 tataḥ kaṁ kālamārabhya rōgapratīkārārambhō jātā iti pr̥ṣṭē tairuktaṁ hyaḥ sārddhadaṇḍadvayādhikadvitīyayāmē tasya jvaratyāgō'bhavat| \p \v 53 tadā yīśustasmin kṣaṇē prōktavān tava putrō'jīvīt pitā tadbuddhvā saparivārō vyaśvasīt| \p \v 54 yihūdīyadēśād āgatya gālīli yīśurētad dvitīyam āścaryyakarmmākarōt| \c 5 \p \v 1 tataḥ paraṁ yihūdīyānām utsava upasthitē yīśu ryirūśālamaṁ gatavān| \p \v 2 tasminnagarē mēṣanāmnō dvārasya samīpē ibrīyabhāṣayā baithēsdā nāmnā piṣkariṇī pañcaghaṭṭayuktāsīt| \p \v 3 tasyāstēṣu ghaṭṭēṣu kilālakampanam apēkṣya andhakhañcaśuṣkāṅgādayō bahavō rōgiṇaḥ patantastiṣṭhanti sma| \p \v 4 yatō viśēṣakālē tasya sarasō vāri svargīyadūta ētyākampayat tatkīlālakampanāt paraṁ yaḥ kaścid rōgī prathamaṁ pānīyamavārōhat sa ēva tatkṣaṇād rōgamuktō'bhavat| \p \v 5 tadāṣṭātriṁśadvarṣāṇi yāvad rōgagrasta ēkajanastasmin sthānē sthitavān| \p \v 6 yīśustaṁ śayitaṁ dr̥ṣṭvā bahukālikarōgīti jñātvā vyāhr̥tavān tvaṁ kiṁ svasthō bubhūṣasi? \p \v 7 tatō rōgī kathitavān hē mahēccha yadā kīlālaṁ kampatē tadā māṁ puṣkariṇīm avarōhayituṁ mama kōpi nāsti, tasmān mama gamanakālē kaścidanyō'grō gatvā avarōhati| \p \v 8 tadā yīśurakathayad uttiṣṭha, tava śayyāmuttōlya gr̥hītvā yāhi| \p \v 9 sa tatkṣaṇāt svasthō bhūtvā śayyāmuttōlyādāya gatavān kintu taddinaṁ viśrāmavāraḥ| \p \v 10 tasmād yihūdīyāḥ svasthaṁ naraṁ vyāharan adya viśrāmavārē śayanīyamādāya na yātavyam| \p \v 11 tataḥ sa pratyavōcad yō māṁ svastham akārṣīt śayanīyam uttōlyādāya yātuṁ māṁ sa ēvādiśat| \p \v 12 tadā tē'pr̥cchan śayanīyam uttōlyādāya yātuṁ ya ājñāpayat sa kaḥ? \p \v 13 kintu sa ka iti svasthībhūtō nājānād yatastasmin sthānē janatāsattvād yīśuḥ sthānāntaram āgamat| \p \v 14 tataḥ paraṁ yēśu rmandirē taṁ naraṁ sākṣātprāpyākathayat paśyēdānīm anāmayō jātōsi yathādhikā durdaśā na ghaṭatē taddhētōḥ pāpaṁ karmma punarmākārṣīḥ| \p \v 15 tataḥ sa gatvā yihūdīyān avadad yīśu rmām arōgiṇam akārṣīt| \p \v 16 tatō yīśu rviśrāmavārē karmmēdr̥śaṁ kr̥tavān iti hētō ryihūdīyāstaṁ tāḍayitvā hantum acēṣṭanta| \p \v 17 yīśustānākhyat mama pitā yat kāryyaṁ karōti tadanurūpam ahamapi karōti| \p \v 18 tatō yihūdīyāstaṁ hantuṁ punarayatanta yatō viśrāmavāraṁ nāmanyata tadēva kēvalaṁ na adhikantu īśvaraṁ svapitaraṁ prōcya svamapīśvaratulyaṁ kr̥tavān| \p \v 19 paścād yīśuravadad yuṣmānahaṁ yathārthataraṁ vadāmi putraḥ pitaraṁ yadyat karmma kurvvantaṁ paśyati tadatiriktaṁ svēcchātaḥ kimapi karmma karttuṁ na śaknōti| pitā yat karōti putrōpi tadēva karōti| \p \v 20 pitā putrē snēhaṁ karōti tasmāt svayaṁ yadyat karmma karōti tatsarvvaṁ putraṁ darśayati ; yathā ca yuṣmākaṁ āścaryyajñānaṁ janiṣyatē tadartham itōpi mahākarmma taṁ darśayiṣyati| \p \v 21 vastutastu pitā yathā pramitān utthāpya sajivān karōti tadvat putrōpi yaṁ yaṁ icchati taṁ taṁ sajīvaṁ karōti| \p \v 22 sarvvē pitaraṁ yathā satkurvvanti tathā putramapi satkārayituṁ pitā svayaṁ kasyāpi vicāramakr̥tvā sarvvavicārāṇāṁ bhāraṁ putrē samarpitavān| \p \v 23 yaḥ putraṁ sat karōti sa tasya prērakamapi sat karōti| \p \v 24 yuṣmānāhaṁ yathārthataraṁ vadāmi yō janō mama vākyaṁ śrutvā matprērakē viśvasiti sōnantāyuḥ prāpnōti kadāpi daṇḍabājanaṁ na bhavati nidhanādutthāya paramāyuḥ prāpnōti| \p \v 25 ahaṁ yuṣmānatiyathārthaṁ vadāmi yadā mr̥tā īśvaraputrasya ninādaṁ śrōṣyanti yē ca śrōṣyanti tē sajīvā bhaviṣyanti samaya ētādr̥śa āyāti varam idānīmapyupatiṣṭhati| \p \v 26 pitā yathā svayañjīvī tathā putrāya svayañjīvitvādhikāraṁ dattavān| \p \v 27 sa manuṣyaputraḥ ētasmāt kāraṇāt pitā daṇḍakaraṇādhikāramapi tasmin samarpitavān| \p \v 28 ētadarthē yūyam āścaryyaṁ na manyadhvaṁ yatō yasmin samayē tasya ninādaṁ śrutvā śmaśānasthāḥ sarvvē bahirāgamiṣyanti samaya ētādr̥śa upasthāsyati| \p \v 29 tasmād yē satkarmmāṇi kr̥tavantasta utthāya āyuḥ prāpsyanti yē ca kukarmāṇi kr̥tavantasta utthāya daṇḍaṁ prāpsyanti| \p \v 30 ahaṁ svayaṁ kimapi karttuṁ na śaknōmi yathā śuṇōmi tathā vicārayāmi mama vicārañca nyāyyaḥ yatōhaṁ svīyābhīṣṭaṁ nēhitvā matprērayituḥ pituriṣṭam īhē| \p \v 31 yadi svasmin svayaṁ sākṣyaṁ dadāmi tarhi tatsākṣyam āgrāhyaṁ bhavati ; \p \v 32 kintu madarthē'parō janaḥ sākṣyaṁ dadāti madarthē tasya yat sākṣyaṁ tat satyam ētadapyahaṁ jānāmi| \p \v 33 yuṣmābhi ryōhanaṁ prati lōkēṣu prēritēṣu sa satyakathāyāṁ sākṣyamadadāt| \p \v 34 mānuṣādahaṁ sākṣyaṁ nōpēkṣē tathāpi yūyaṁ yathā paritrayadhvē tadartham idaṁ vākyaṁ vadāmi| \p \v 35 yōhan dēdīpyamānō dīpa iva tējasvī sthitavān yūyam alpakālaṁ tasya dīptyānandituṁ samamanyadhvaṁ| \p \v 36 kintu tatpramāṇādapi mama gurutaraṁ pramāṇaṁ vidyatē pitā māṁ prēṣya yadyat karmma samāpayituṁ śakttimadadāt mayā kr̥taṁ tattat karmma madarthē pramāṇaṁ dadāti| \p \v 37 yaḥ pitā māṁ prēritavān mōpi madarthē pramāṇaṁ dadāti| tasya vākyaṁ yuṣmābhiḥ kadāpi na śrutaṁ tasya rūpañca na dr̥ṣṭaṁ \p \v 38 tasya vākyañca yuṣmākam antaḥ kadāpi sthānaṁ nāpnōti yataḥ sa yaṁ prēṣitavān yūyaṁ tasmin na viśvasitha| \p \v 39 dharmmapustakāni yūyam ālōcayadhvaṁ tai rvākyairanantāyuḥ prāpsyāma iti yūyaṁ budhyadhvē taddharmmapustakāni madarthē pramāṇaṁ dadati| \p \v 40 tathāpi yūyaṁ paramāyuḥprāptayē mama saṁnidhim na jigamiṣatha| \p \v 41 ahaṁ mānuṣēbhyaḥ satkāraṁ na gr̥hlāmi| \p \v 42 ahaṁ yuṣmān jānāmi; yuṣmākamantara īśvaraprēma nāsti| \p \v 43 ahaṁ nijapitu rnāmnāgatōsmi tathāpi māṁ na gr̥hlītha kintu kaścid yadi svanāmnā samāgamiṣyati tarhi taṁ grahīṣyatha| \p \v 44 yūyam īśvarāt satkāraṁ na ciṣṭatvā kēvalaṁ parasparaṁ satkāram cēd ādadhvvē tarhi kathaṁ viśvasituṁ śaknutha? \p \v 45 putuḥ samīpē'haṁ yuṣmān apavadiṣyāmīti mā cintayata yasmin , yasmin yuṣmākaṁ viśvasaḥ saēva mūsā yuṣmān apavadati| \p \v 46 yadi yūyaṁ tasmin vyaśvasiṣyata tarhi mayyapi vyaśvasiṣyata, yat sa mayi likhitavān| \p \v 47 tatō yadi tēna likhitavāni na pratitha tarhi mama vākyāni kathaṁ pratyēṣyatha? \c 6 \p \v 1 tataḥ paraṁ yīśu rgālīl pradēśīyasya tiviriyānāmnaḥ sindhōḥ pāraṁ gatavān| \p \v 2 tatō vyādhimallōkasvāsthyakaraṇarūpāṇi tasyāścaryyāṇi karmmāṇi dr̥ṣṭvā bahavō janāstatpaścād agacchan| \p \v 3 tatō yīśuḥ parvvatamāruhya tatra śiṣyaiḥ sākam| \p \v 4 tasmin samaya nistārōtsavanāmni yihūdīyānāma utsava upasthitē \p \v 5 yīśu rnētrē uttōlya bahulōkān svasamīpāgatān vilōkya philipaṁ pr̥ṣṭavān ētēṣāṁ bhōjanāya bhōjadravyāṇi vayaṁ kutra krētuṁ śakrumaḥ? \p \v 6 vākyamidaṁ tasya parīkṣārtham avādīt kintu yat kariṣyati tat svayam ajānāt| \p \v 7 philipaḥ pratyavōcat ētēṣām ēkaikō yadyalpam alpaṁ prāpnōti tarhi mudrāpādadviśatēna krītapūpā api nyūnā bhaviṣyanti| \p \v 8 śimōn pitarasya bhrātā āndriyākhyaḥ śiṣyāṇāmēkō vyāhr̥tavān \p \v 9 atra kasyacid bālakasya samīpē pañca yāvapūpāḥ kṣudramatsyadvayañca santi kintu lōkānāṁ ētāvātāṁ madhyē taiḥ kiṁ bhaviṣyati? \p \v 10 paścād yīśuravadat lōkānupavēśayata tatra bahuyavasasattvāt pañcasahastrēbhyō nyūnā adhikā vā puruṣā bhūmyām upāviśan| \p \v 11 tatō yīśustān pūpānādāya īśvarasya guṇān kīrttayitvā śiṣyēṣu samārpayat tatastē tēbhya upaviṣṭalōkēbhyaḥ pūpān yathēṣṭamatsyañca prāduḥ| \p \v 12 tēṣu tr̥ptēṣu sa tānavōcad ētēṣāṁ kiñcidapi yathā nāpacīyatē tathā sarvvāṇyavaśiṣṭāni saṁgr̥hlīta| \p \v 13 tataḥ sarvvēṣāṁ bhōjanāt paraṁ tē tēṣāṁ pañcānāṁ yāvapūpānāṁ avaśiṣṭānyakhilāni saṁgr̥hya dvādaśaḍallakān apūrayan| \p \v 14 aparaṁ yīśōrētādr̥śīm āścaryyakriyāṁ dr̥ṣṭvā lōkā mithō vaktumārēbhirē jagati yasyāgamanaṁ bhaviṣyati sa ēvāyam avaśyaṁ bhaviṣyadvakttā| \p \v 15 ataēva lōkā āgatya tamākramya rājānaṁ kariṣyanti yīśustēṣām īdr̥śaṁ mānasaṁ vijñāya punaśca parvvatam ēkākī gatavān| \p \v 16 sāyaṁkāla upasthitē śiṣyā jaladhitaṭaṁ vrajitvā nāvamāruhya nagaradiśi sindhau vāhayitvāgaman| \p \v 17 tasmin samayē timira upātiṣṭhat kintu yīṣustēṣāṁ samīpaṁ nāgacchat| \p \v 18 tadā prabalapavanavahanāt sāgarē mahātaraṅgō bhavitum ārēbhē| \p \v 19 tatastē vāhayitvā dvitrān krōśān gatāḥ paścād yīśuṁ jaladhērupari padbhyāṁ vrajantaṁ naukāntikam āgacchantaṁ vilōkya trāsayuktā abhavan \p \v 20 kintu sa tānukttavān ayamahaṁ mā bhaiṣṭa| \p \v 21 tadā tē taṁ svairaṁ nāvi gr̥hītavantaḥ tadā tatkṣaṇād uddiṣṭasthānē naurupāsthāt| \p \v 22 yayā nāvā śiṣyā agacchan tadanyā kāpi naukā tasmin sthānē nāsīt tatō yīśuḥ śiṣyaiḥ sākaṁ nāgamat kēvalāḥ śiṣyā agaman ētat pārasthā lōkā jñātavantaḥ| \p \v 23 kintu tataḥ paraṁ prabhu ryatra īśvarasya guṇān anukīrttya lōkān pūpān abhōjayat tatsthānasya samīpasthativiriyāyā aparāstaraṇaya āgaman| \p \v 24 yīśustatra nāsti śiṣyā api tatra nā santi lōkā iti vijñāya yīśuṁ gavēṣayituṁ taraṇibhiḥ kapharnāhūm puraṁ gatāḥ| \p \v 25 tatastē saritpatēḥ pārē taṁ sākṣāt prāpya prāvōcan hē gurō bhavān atra sthānē kadāgamat? \p \v 26 tadā yīśustān pratyavādīd yuṣmānahaṁ yathārthataraṁ vadāmi āścaryyakarmmadarśanāddhētō rna kintu pūpabhōjanāt tēna tr̥ptatvāñca māṁ gavēṣayatha| \p \v 27 kṣayaṇīyabhakṣyārthaṁ mā śrāmiṣṭa kintvantāyurbhakṣyārthaṁ śrāmyata, tasmāt tādr̥śaṁ bhakṣyaṁ manujaputrō yuṣmābhyaṁ dāsyati; tasmin tāta īśvaraḥ pramāṇaṁ prādāt| \p \v 28 tadā tē'pr̥cchan īśvarābhimataṁ karmma karttum asmābhiḥ kiṁ karttavyaṁ? \p \v 29 tatō yīśuravadad īśvarō yaṁ prairayat tasmin viśvasanam īśvarābhimataṁ karmma| \p \v 30 tadā tē vyāharan bhavatā kiṁ lakṣaṇaṁ darśitaṁ yaddr̥ṣṭvā bhavati viśvasiṣyāmaḥ? tvayā kiṁ karmma kr̥taṁ? \p \v 31 asmākaṁ pūrvvapuruṣā mahāprāntarē mānnāṁ bhōkttuṁ prāpuḥ yathā lipirāstē| svargīyāṇi tu bhakṣyāṇi pradadau paramēśvaraḥ| \p \v 32 tadā yīśuravadad ahaṁ yuṣmānatiyathārthaṁ vadāmi mūsā yuṣmābhyaṁ svargīyaṁ bhakṣyaṁ nādāt kintu mama pitā yuṣmābhyaṁ svargīyaṁ paramaṁ bhakṣyaṁ dadāti| \p \v 33 yaḥ svargādavaruhya jagatē jīvanaṁ dadāti sa īśvaradattabhakṣyarūpaḥ| \p \v 34 tadā tē prāvōcan hē prabhō bhakṣyamidaṁ nityamasmabhyaṁ dadātu| \p \v 35 yīśuravadad ahamēva jīvanarūpaṁ bhakṣyaṁ yō janō mama sannidhim āgacchati sa jātu kṣudhārttō na bhaviṣyati, tathā yō janō māṁ pratyēti sa jātu tr̥ṣārttō na bhaviṣyati| \p \v 36 māṁ dr̥ṣṭvāpi yūyaṁ na viśvasitha yuṣmānaham ityavōcaṁ| \p \v 37 pitā mahyaṁ yāvatō lōkānadadāt tē sarvva ēva mamāntikam āgamiṣyanti yaḥ kaścicca mama sannidhim āyāsyati taṁ kēnāpi prakārēṇa na dūrīkariṣyāmi| \p \v 38 nijābhimataṁ sādhayituṁ na hi kintu prērayiturabhimataṁ sādhayituṁ svargād āgatōsmi| \p \v 39 sa yān yān lōkān mahyamadadāt tēṣāmēkamapi na hārayitvā śēṣadinē sarvvānaham utthāpayāmi idaṁ matprērayituḥ piturabhimataṁ| \p \v 40 yaḥ kaścin mānavasutaṁ vilōkya viśvasiti sa śēṣadinē mayōtthāpitaḥ san anantāyuḥ prāpsyati iti matprērakasyābhimataṁ| \p \v 41 tadā svargād yad bhakṣyam avārōhat tad bhakṣyam ahamēva yihūdīyalōkāstasyaitad vākyē vivadamānā vakttumārēbhirē \p \v 42 yūṣaphaḥ putrō yīśu ryasya mātāpitarau vayaṁ jānīma ēṣa kiṁ saēva na? tarhi svargād avārōham iti vākyaṁ kathaṁ vaktti? \p \v 43 tadā yīśustān pratyavadat parasparaṁ mā vivadadhvaṁ \p \v 44 matprērakēṇa pitrā nākr̥ṣṭaḥ kōpi janō mamāntikam āyātuṁ na śaknōti kintvāgataṁ janaṁ caramē'hni prōtthāpayiṣyāmi| \p \v 45 tē sarvva īśvarēṇa śikṣitā bhaviṣyanti bhaviṣyadvādināṁ granthēṣu lipiritthamāstē atō yaḥ kaścit pituḥ sakāśāt śrutvā śikṣatē sa ēva mama samīpam āgamiṣyati| \p \v 46 ya īśvarād ajāyata taṁ vinā kōpi manuṣyō janakaṁ nādarśat kēvalaḥ saēva tātam adrākṣīt| \p \v 47 ahaṁ yuṣmān yathārthataraṁ vadāmi yō janō mayi viśvāsaṁ karōti sōnantāyuḥ prāpnōti| \p \v 48 ahamēva tajjīvanabhakṣyaṁ| \p \v 49 yuṣmākaṁ pūrvvapuruṣā mahāprāntarē mannābhakṣyaṁ bhūkttāpi mr̥tāḥ \p \v 50 kintu yadbhakṣyaṁ svargādāgacchat tad yadi kaścid bhuṅkttē tarhi sa na mriyatē| \p \v 51 yajjīvanabhakṣyaṁ svargādāgacchat sōhamēva idaṁ bhakṣyaṁ yō janō bhuṅkttē sa nityajīvī bhaviṣyati| punaśca jagatō jīvanārthamahaṁ yat svakīyapiśitaṁ dāsyāmi tadēva mayā vitaritaṁ bhakṣyam| \p \v 52 tasmād yihūdīyāḥ parasparaṁ vivadamānā vakttumārēbhirē ēṣa bhōjanārthaṁ svīyaṁ palalaṁ katham asmabhyaṁ dāsyati? \p \v 53 tadā yīśustān āvōcad yuṣmānahaṁ yathārthataraṁ vadāmi manuṣyaputrasyāmiṣē yuṣmābhi rna bhukttē tasya rudhirē ca na pītē jīvanēna sārddhaṁ yuṣmākaṁ sambandhō nāsti| \p \v 54 yō mamāmiṣaṁ svādati mama sudhirañca pivati sōnantāyuḥ prāpnōti tataḥ śēṣē'hni tamaham utthāpayiṣyāmi| \p \v 55 yatō madīyamāmiṣaṁ paramaṁ bhakṣyaṁ tathā madīyaṁ śōṇitaṁ paramaṁ pēyaṁ| \p \v 56 yō janō madīyaṁ palalaṁ svādati madīyaṁ rudhirañca pivati sa mayi vasati tasminnahañca vasāmi| \p \v 57 matprērayitrā jīvatā tātēna yathāhaṁ jīvāmi tadvad yaḥ kaścin māmatti sōpi mayā jīviṣyati| \p \v 58 yadbhakṣyaṁ svargādāgacchat tadidaṁ yanmānnāṁ svāditvā yuṣmākaṁ pitarō'mriyanta tādr̥śam idaṁ bhakṣyaṁ na bhavati idaṁ bhakṣyaṁ yō bhakṣati sa nityaṁ jīviṣyati| \p \v 59 yadā kapharnāhūm puryyāṁ bhajanagēhē upādiśat tadā kathā ētā akathayat| \p \v 60 tadētthaṁ śrutvā tasya śiṣyāṇām anēkē parasparam akathayan idaṁ gāḍhaṁ vākyaṁ vākyamīdr̥śaṁ kaḥ śrōtuṁ śakruyāt? \p \v 61 kintu yīśuḥ śiṣyāṇām itthaṁ vivādaṁ svacittē vijñāya kathitavān idaṁ vākyaṁ kiṁ yuṣmākaṁ vighnaṁ janayati? \p \v 62 yadi manujasutaṁ pūrvvavāsasthānam ūrdvvaṁ gacchantaṁ paśyatha tarhi kiṁ bhaviṣyati? \p \v 63 ātmaiva jīvanadāyakaḥ vapu rniṣphalaṁ yuṣmabhyamahaṁ yāni vacāṁsi kathayāmi tānyātmā jīvanañca| \p \v 64 kintu yuṣmākaṁ madhyē kēcana aviśvāsinaḥ santi kē kē na viśvasanti kō vā taṁ parakarēṣu samarpayiṣyati tān yīśurāprathamād vētti| \p \v 65 aparamapi kathitavān asmāt kāraṇād akathayaṁ pituḥ sakāśāt śakttimaprāpya kōpi mamāntikam āgantuṁ na śaknōti| \p \v 66 tatkālē'nēkē śiṣyā vyāghuṭya tēna sārddhaṁ puna rnāgacchan| \p \v 67 tadā yīśu rdvādaśaśiṣyān ukttavān yūyamapi kiṁ yāsyatha? \p \v 68 tataḥ śimōn pitaraḥ pratyavōcat hē prabhō kasyābhyarṇaṁ gamiṣyāmaḥ? \p \v 69 anantajīvanadāyinyō yāḥ kathāstāstavaiva| bhavān amarēśvarasyābhiṣikttaputra iti viśvasya niścitaṁ jānīmaḥ| \p \v 70 tadā yīśuravadat kimahaṁ yuṣmākaṁ dvādaśajanān manōnītān na kr̥tavān? kintu yuṣmākaṁ madhyēpi kaścidēkō vighnakārī vidyatē| \p \v 71 imāṁ kathaṁ sa śimōnaḥ putram īṣkarīyōtīyaṁ yihūdām uddiśya kathitavān yatō dvādaśānāṁ madhyē gaṇitaḥ sa taṁ parakarēṣu samarpayiṣyati| \c 7 \p \v 1 tataḥ paraṁ yihūdīyalōkāstaṁ hantuṁ samaihanta tasmād yīśu ryihūdāpradēśē paryyaṭituṁ nēcchan gālīl pradēśē paryyaṭituṁ prārabhata| \p \v 2 kintu tasmin samayē yihūdīyānāṁ dūṣyavāsanāmōtsava upasthitē \p \v 3 tasya bhrātarastam avadan yāni karmmāṇi tvayā kriyantē tāni yathā tava śiṣyāḥ paśyanti tadarthaṁ tvamitaḥ sthānād yihūdīyadēśaṁ vraja| \p \v 4 yaḥ kaścit svayaṁ pracikāśiṣati sa kadāpi guptaṁ karmma na karōti yadīdr̥śaṁ karmma karōṣi tarhi jagati nijaṁ paricāyaya| \p \v 5 yatastasya bhrātarōpi taṁ na viśvasanti| \p \v 6 tadā yīśustān avōcat mama samaya idānīṁ nōpatiṣṭhati kintu yuṣmākaṁ samayaḥ satatam upatiṣṭhati| \p \v 7 jagatō lōkā yuṣmān r̥tīyituṁ na śakruvanti kintu māmēva r̥tīyantē yatastēṣāṁ karmāṇi duṣṭāni tatra sākṣyamidam ahaṁ dadāmi| \p \v 8 ataēva yūyam utsavē'smin yāta nāham idānīm asminnutsavē yāmi yatō mama samaya idānīṁ na sampūrṇaḥ| \p \v 9 iti vākyam ukttvā sa gālīli sthitavān \p \v 10 kintu tasya bhrātr̥ṣu tatra prasthitēṣu satsu sō'prakaṭa utsavam agacchat| \p \v 11 anantaram utsavam upasthitā yihūdīyāstaṁ mr̥gayitvāpr̥cchan sa kutra? \p \v 12 tatō lōkānāṁ madhyē tasmin nānāvidhā vivādā bhavitum ārabdhavantaḥ| kēcid avōcan sa uttamaḥ puruṣaḥ kēcid avōcan na tathā varaṁ lōkānāṁ bhramaṁ janayati| \p \v 13 kintu yihūdīyānāṁ bhayāt kōpi tasya pakṣē spaṣṭaṁ nākathayat| \p \v 14 tataḥ param utsavasya madhyasamayē yīśu rmandiraṁ gatvā samupadiśati sma| \p \v 15 tatō yihūdīyā lōkā āścaryyaṁ jñātvākathayan ēṣā mānuṣō nādhītyā katham ētādr̥śō vidvānabhūt? \p \v 16 tadā yīśuḥ pratyavōcad upadēśōyaṁ na mama kintu yō māṁ prēṣitavān tasya| \p \v 17 yō janō nidēśaṁ tasya grahīṣyati mamōpadēśō mattō bhavati kim īśvarād bhavati sa ganastajjñātuṁ śakṣyati| \p \v 18 yō janaḥ svataḥ kathayati sa svīyaṁ gauravam īhatē kintu yaḥ prērayitu rgauravam īhatē sa satyavādī tasmin kōpyadharmmō nāsti| \p \v 19 mūsā yuṣmabhyaṁ vyavasthāgranthaṁ kiṁ nādadāt? kintu yuṣmākaṁ kōpi tāṁ vyavasthāṁ na samācarati| māṁ hantuṁ kutō yatadhvē? \p \v 20 tadā lōkā avadan tvaṁ bhūtagrastastvāṁ hantuṁ kō yatatē? \p \v 21 tatō yīśuravōcad ēkaṁ karmma mayākāri tasmād yūyaṁ sarvva mahāścaryyaṁ manyadhvē| \p \v 22 mūsā yuṣmabhyaṁ tvakchēdavidhiṁ pradadau sa mūsātō na jātaḥ kintu pitr̥puruṣēbhyō jātaḥ tēna viśrāmavārē'pi mānuṣāṇāṁ tvakchēdaṁ kurutha| \p \v 23 ataēva viśrāmavārē manuṣyāṇāṁ tvakchēdē kr̥tē yadi mūsāvyavasthāmaṅganaṁ na bhavati tarhi mayā viśrāmavārē mānuṣaḥ sampūrṇarūpēṇa svasthō'kāri tatkāraṇād yūyaṁ kiṁ mahyaṁ kupyatha? \p \v 24 sapakṣapātaṁ vicāramakr̥tvā nyāyyaṁ vicāraṁ kuruta| \p \v 25 tadā yirūśālam nivāsinaḥ katipayajanā akathayan imē yaṁ hantuṁ cēṣṭantē sa ēvāyaṁ kiṁ na? \p \v 26 kintu paśyata nirbhayaḥ san kathāṁ kathayati tathāpi kimapi a vadantyētē ayamēvābhiṣikttō bhavatīti niścitaṁ kimadhipatayō jānanti? \p \v 27 manujōyaṁ kasmādāgamad iti vayaṁ jānōmaḥ kintvabhiṣiktta āgatē sa kasmādāgatavān iti kōpi jñātuṁ na śakṣyati| \p \v 28 tadā yīśu rmadhyēmandiram upadiśan uccaiḥkāram ukttavān yūyaṁ kiṁ māṁ jānītha? kasmāccāgatōsmi tadapi kiṁ jānītha? nāhaṁ svata āgatōsmi kintu yaḥ satyavādī saēva māṁ prēṣitavān yūyaṁ taṁ na jānītha| \p \v 29 tamahaṁ jānē tēnāhaṁ prērita agatōsmi| \p \v 30 tasmād yihūdīyāstaṁ dharttum udyatāstathāpi kōpi tasya gātrē hastaṁ nārpayad yatō hētōstadā tasya samayō nōpatiṣṭhati| \p \v 31 kintu bahavō lōkāstasmin viśvasya kathitavāntō'bhiṣikttapuruṣa āgatya mānuṣasyāsya kriyābhyaḥ kim adhikā āścaryyāḥ kriyāḥ kariṣyati? \p \v 32 tataḥ paraṁ lōkāstasmin itthaṁ vivadantē phirūśinaḥ pradhānayājakāñcēti śrutavantastaṁ dhr̥tvā nētuṁ padātigaṇaṁ prēṣayāmāsuḥ| \p \v 33 tatō yīśuravadad aham alpadināni yuṣmābhiḥ sārddhaṁ sthitvā matprērayituḥ samīpaṁ yāsyāmi| \p \v 34 māṁ mr̥gayiṣyadhvē kintūddēśaṁ na lapsyadhvē ratra sthāsyāmi tatra yūyaṁ gantuṁ na śakṣyatha| \p \v 35 tadā yihūdīyāḥ parasparaṁ vakttumārēbhirē asyōddēśaṁ na prāpsyāma ētādr̥śaṁ kiṁ sthānaṁ yāsyati? bhinnadēśē vikīrṇānāṁ yihūdīyānāṁ sannidhim ēṣa gatvā tān upadēkṣyati kiṁ? \p \v 36 nō cēt māṁ gavēṣayiṣyatha kintūddēśaṁ na prāpsyatha ēṣa kōdr̥śaṁ vākyamidaṁ vadati? \p \v 37 anantaram utsavasya caramē'hani arthāt pradhānadinē yīśuruttiṣṭhan uccaiḥkāram āhvayan uditavān yadi kaścit tr̥ṣārttō bhavati tarhi mamāntikam āgatya pivatu| \p \v 38 yaḥ kaścinmayi viśvasiti dharmmagranthasya vacanānusārēṇa tasyābhyantaratō'mr̥tatōyasya srōtāṁsi nirgamiṣyanti| \p \v 39 yē tasmin viśvasanti ta ātmānaṁ prāpsyantītyarthē sa idaṁ vākyaṁ vyāhr̥tavān ētatkālaṁ yāvad yīśu rvibhavaṁ na prāptastasmāt pavitra ātmā nādīyata| \p \v 40 ētāṁ vāṇīṁ śrutvā bahavō lōkā avadan ayamēva niścitaṁ sa bhaviṣyadvādī| \p \v 41 kēcid akathayan ēṣaēva sōbhiṣikttaḥ kintu kēcid avadan sōbhiṣikttaḥ kiṁ gālīl pradēśē janiṣyatē? \p \v 42 sōbhiṣikttō dāyūdō vaṁśē dāyūdō janmasthānē baitlēhami pattanē janiṣyatē dharmmagranthē kimitthaṁ likhitaṁ nāsti? \p \v 43 itthaṁ tasmin lōkānāṁ bhinnavākyatā jātā| \p \v 44 katipayalōkāstaṁ dharttum aicchan tathāpi tadvapuṣi kōpi hastaṁ nārpayat| \p \v 45 anantaraṁ pādātigaṇē pradhānayājakānāṁ phirūśināñca samīpamāgatavati tē tān apr̥cchan kutō hētōstaṁ nānayata? \p \v 46 tadā padātayaḥ pratyavadan sa mānava iva kōpi kadāpi nōpādiśat| \p \v 47 tataḥ phirūśinaḥ prāvōcan yūyamapi kimabhrāmiṣṭa? \p \v 48 adhipatīnāṁ phirūśināñca kōpi kiṁ tasmin vyaśvasīt? \p \v 49 yē śāstraṁ na jānanti ta imē'dhamalōkāēva śāpagrastāḥ| \p \v 50 tadā nikadīmanāmā tēṣāmēkō yaḥ kṣaṇadāyāṁ yīśōḥ sannidhim agāt sa ukttavān \p \v 51 tasya vākyē na śrutē karmmaṇi ca na viditē 'smākaṁ vyavasthā kiṁ kañcana manujaṁ dōṣīkarōti? \p \v 52 tatastē vyāharan tvamapi kiṁ gālīlīyalōkaḥ? vivicya paśya galīli kōpi bhaviṣyadvādī nōtpadyatē| \p \v 53 tataḥ paraṁ sarvvē svaṁ svaṁ gr̥haṁ gatāḥ kintu yīśu rjaitunanāmānaṁ śilōccayaṁ gatavān| \c 8 \p \v 1 pratyūṣē yīśuḥ panarmandiram āgacchat \p \v 2 tataḥ sarvvēṣu lōkēṣu tasya samīpa āgatēṣu sa upaviśya tān upadēṣṭum ārabhata| \p \v 3 tadā adhyāpakāḥ phirūśinañca vyabhicārakarmmaṇi dhr̥taṁ striyamēkām āniya sarvvēṣāṁ madhyē sthāpayitvā vyāharan \p \v 4 hē gurō yōṣitam imāṁ vyabhicārakarmma kurvvāṇāṁ lōkā dhr̥tavantaḥ| \p \v 5 ētādr̥śalōkāḥ pāṣāṇāghātēna hantavyā iti vidhirmūsāvyavasthāgranthē likhitōsti kintu bhavān kimādiśati? \p \v 6 tē tamapavadituṁ parīkṣābhiprāyēṇa vākyamidam apr̥cchan kintu sa prahvībhūya bhūmāvaṅgalyā lēkhitum ārabhata| \p \v 7 tatastaiḥ punaḥ punaḥ pr̥ṣṭa utthāya kathitavān yuṣmākaṁ madhyē yō janō niraparādhī saēva prathamam ēnāṁ pāṣāṇēnāhantu| \p \v 8 paścāt sa punaśca prahvībhūya bhūmau lēkhitum ārabhata| \p \v 9 tāṁ kathaṁ śrutvā tē svasvamanasi prabōdhaṁ prāpya jyēṣṭhānukramaṁ ēkaikaśaḥ sarvvē bahiragacchan tatō yīśurēkākī tayakttōbhavat madhyasthānē daṇḍāyamānā sā yōṣā ca sthitā| \p \v 10 tatpaścād yīśurutthāya tāṁ vanitāṁ vinā kamapyaparaṁ na vilōkya pr̥ṣṭavān hē vāmē tavāpavādakāḥ kutra? kōpi tvāṁ kiṁ na daṇḍayati? \p \v 11 sāvadat hē mahēccha kōpi na tadā yīśuravōcat nāhamapi daṇḍayāmi yāhi punaḥ pāpaṁ mākārṣīḥ| \p \v 12 tatō yīśuḥ punarapi lōkēbhya itthaṁ kathayitum ārabhata jagatōhaṁ jyōtiḥsvarūpō yaḥ kaścin matpaścāda gacchati sa timirē na bhramitvā jīvanarūpāṁ dīptiṁ prāpsyati| \p \v 13 tataḥ phirūśinō'vādiṣustvaṁ svārthē svayaṁ sākṣyaṁ dadāsi tasmāt tava sākṣyaṁ grāhyaṁ na bhavati| \p \v 14 tadā yīśuḥ pratyuditavān yadyapi svārthē'haṁ svayaṁ sākṣyaṁ dadāmi tathāpi mat sākṣyaṁ grāhyaṁ yasmād ahaṁ kuta āgatōsmi kva yāmi ca tadahaṁ jānāmi kintu kuta āgatōsmi kutra gacchāmi ca tad yūyaṁ na jānītha| \p \v 15 yūyaṁ laukikaṁ vicārayatha nāhaṁ kimapi vicārayāmi| \p \v 16 kintu yadi vicārayāmi tarhi mama vicārō grahītavyō yatōham ēkākī nāsmi prērayitā pitā mayā saha vidyatē| \p \v 17 dvayō rjanayōḥ sākṣyaṁ grahaṇīyaṁ bhavatīti yuṣmākaṁ vyavasthāgranthē likhitamasti| \p \v 18 ahaṁ svārthē svayaṁ sākṣitvaṁ dadāmi yaśca mama tātō māṁ prēritavān sōpi madarthē sākṣyaṁ dadāti| \p \v 19 tadā tē'pr̥cchan tava tātaḥ kutra? tatō yīśuḥ pratyavādīd yūyaṁ māṁ na jānītha matpitarañca na jānītha yadi mām akṣāsyata tarhi mama tātamapyakṣāsyata| \p \v 20 yīśu rmandira upadiśya bhaṇḍāgārē kathā ētā akathayat tathāpi taṁ prati kōpi karaṁ nōdatōlayat| \p \v 21 tataḥ paraṁ yīśuḥ punaruditavān adhunāhaṁ gacchāmi yūyaṁ māṁ gavēṣayiṣyatha kintu nijaiḥ pāpai rmariṣyatha yat sthānam ahaṁ yāsyāmi tat sthānam yūyaṁ yātuṁ na śakṣyatha| \p \v 22 tadā yihūdīyāḥ prāvōcan kimayam ātmaghātaṁ kariṣyati? yatō yat sthānam ahaṁ yāsyāmi tat sthānam yūyaṁ yātuṁ na śakṣyatha iti vākyaṁ bravīti| \p \v 23 tatō yīśustēbhyaḥ kathitavān yūyam adhaḥsthānīyā lōkā aham ūrdvvasthānīyaḥ yūyam ētajjagatsambandhīyā aham ētajjagatsambandhīyō na| \p \v 24 tasmāt kathitavān yūyaṁ nijaiḥ pāpai rmariṣyatha yatōhaṁ sa pumān iti yadi na viśvasitha tarhi nijaiḥ pāpai rmariṣyatha| \p \v 25 tadā tē 'pr̥cchan kastvaṁ? tatō yīśuḥ kathitavān yuṣmākaṁ sannidhau yasya prastāvam ā prathamāt karōmi saēva puruṣōhaṁ| \p \v 26 yuṣmāsu mayā bahuvākyaṁ vakttavyaṁ vicārayitavyañca kintu matprērayitā satyavādī tasya samīpē yadahaṁ śrutavān tadēva jagatē kathayāmi| \p \v 27 kintu sa janakē vākyamidaṁ prōkttavān iti tē nābudhyanta| \p \v 28 tatō yīśurakathayad yadā manuṣyaputram ūrdvva utthāpayiṣyatha tadāhaṁ sa pumān kēvalaḥ svayaṁ kimapi karmma na karōmi kintu tātō yathā śikṣayati tadanusārēṇa vākyamidaṁ vadāmīti ca yūyaṁ jñātuṁ śakṣyatha| \p \v 29 matprērayitā pitā mām ēkākinaṁ na tyajati sa mayā sārddhaṁ tiṣṭhati yatōhaṁ tadabhimataṁ karmma sadā karōmi| \p \v 30 tadā tasyaitāni vākyāni śrutvā bahuvastāsmin vyaśvasan| \p \v 31 yē yihūdīyā vyaśvasan yīśustēbhyō'kathayat \p \v 32 mama vākyē yadi yūyam āsthāṁ kurutha tarhi mama śiṣyā bhūtvā satyatvaṁ jñāsyatha tataḥ satyatayā yuṣmākaṁ mōkṣō bhaviṣyati| \p \v 33 tadā tē pratyavādiṣuḥ vayam ibrāhīmō vaṁśaḥ kadāpi kasyāpi dāsā na jātāstarhi yuṣmākaṁ muktti rbhaviṣyatīti vākyaṁ kathaṁ bravīṣi? \p \v 34 tadā yīśuḥ pratyavadad yuṣmānahaṁ yathārthataraṁ vadāmi yaḥ pāpaṁ karōti sa pāpasya dāsaḥ| \p \v 35 dāsaśca nirantaraṁ nivēśanē na tiṣṭhati kintu putrō nirantaraṁ tiṣṭhati| \p \v 36 ataḥ putrō yadi yuṣmān mōcayati tarhi nitāntamēva mukttā bhaviṣyatha| \p \v 37 yuyam ibrāhīmō vaṁśa ityahaṁ jānāmi kintu mama kathā yuṣmākam antaḥkaraṇēṣu sthānaṁ na prāpnuvanti tasmāddhētō rmāṁ hantum īhadhvē| \p \v 38 ahaṁ svapituḥ samīpē yadapaśyaṁ tadēva kathayāmi tathā yūyamapi svapituḥ samīpē yadapaśyata tadēva kurudhvē| \p \v 39 tadā tē pratyavōcan ibrāhīm asmākaṁ pitā tatō yīśurakathayad yadi yūyam ibrāhīmaḥ santānā abhaviṣyata tarhi ibrāhīma ācāraṇavad ācariṣyata| \p \v 40 īśvarasya mukhāt satyaṁ vākyaṁ śrutvā yuṣmān jñāpayāmi yōhaṁ taṁ māṁ hantuṁ cēṣṭadhvē ibrāhīm ētādr̥śaṁ karmma na cakāra| \p \v 41 yūyaṁ svasvapituḥ karmmāṇi kurutha tadā tairukttaṁ na vayaṁ jārajātā asmākam ēkaēva pitāsti sa ēvēśvaraḥ \p \v 42 tatō yīśunā kathitam īśvarō yadi yuṣmākaṁ tātōbhaviṣyat tarhi yūyaṁ mayi prēmākariṣyata yatōham īśvarānnirgatyāgatōsmi svatō nāgatōhaṁ sa māṁ prāhiṇōt| \p \v 43 yūyaṁ mama vākyamidaṁ na budhyadhvē kutaḥ? yatō yūyaṁ mamōpadēśaṁ sōḍhuṁ na śaknutha| \p \v 44 yūyaṁ śaitān pituḥ santānā ētasmād yuṣmākaṁ piturabhilāṣaṁ pūrayatha sa ā prathamāt naraghātī tadantaḥ satyatvasya lēśōpi nāsti kāraṇādataḥ sa satyatāyāṁ nātiṣṭhat sa yadā mr̥ṣā kathayati tadā nijasvabhāvānusārēṇaiva kathayati yatō sa mr̥ṣābhāṣī mr̥ṣōtpādakaśca| \p \v 45 ahaṁ tathyavākyaṁ vadāmi kāraṇādasmād yūyaṁ māṁ na pratītha| \p \v 46 mayi pāpamastīti pramāṇaṁ yuṣmākaṁ kō dātuṁ śaknōti? yadyahaṁ tathyavākyaṁ vadāmi tarhi kutō māṁ na pratitha? \p \v 47 yaḥ kaścana īśvarīyō lōkaḥ sa īśvarīyakathāyāṁ manō nidhattē yūyam īśvarīyalōkā na bhavatha tannidānāt tatra na manāṁsi nidhadvē| \p \v 48 tadā yihūdīyāḥ pratyavādiṣuḥ tvamēkaḥ śōmirōṇīyō bhūtagrastaśca vayaṁ kimidaṁ bhadraṁ nāvādiṣma? \p \v 49 tatō yīśuḥ pratyavādīt nāhaṁ bhūtagrastaḥ kintu nijatātaṁ sammanyē tasmād yūyaṁ mām apamanyadhvē| \p \v 50 ahaṁ svasukhyātiṁ na cēṣṭē kintu cēṣṭitā vicārayitā cāpara ēka āstē| \p \v 51 ahaṁ yuṣmabhyam atīva yathārthaṁ kathayāmi yō narō madīyaṁ vācaṁ manyatē sa kadācana nidhanaṁ na drakṣyati| \p \v 52 yihūdīyāstamavadan tvaṁ bhūtagrasta itīdānīm avaiṣma| ibrāhīm bhaviṣyadvādinañca sarvvē mr̥tāḥ kintu tvaṁ bhāṣasē yō narō mama bhāratīṁ gr̥hlāti sa jātu nidhānāsvādaṁ na lapsyatē| \p \v 53 tarhi tvaṁ kim asmākaṁ pūrvvapuruṣād ibrāhīmōpi mahān? yasmāt sōpi mr̥taḥ bhaviṣyadvādinōpi mr̥tāḥ tvaṁ svaṁ kaṁ pumāṁsaṁ manuṣē? \p \v 54 yīśuḥ pratyavōcad yadyahaṁ svaṁ svayaṁ sammanyē tarhi mama tat sammananaṁ kimapi na kintu mama tātō yaṁ yūyaṁ svīyam īśvaraṁ bhāṣadhvē saēva māṁ sammanutē| \p \v 55 yūyaṁ taṁ nāvagacchatha kintvahaṁ tamavagacchāmi taṁ nāvagacchāmīti vākyaṁ yadi vadāmi tarhi yūyamiva mr̥ṣābhāṣī bhavāmi kintvahaṁ tamavagacchāmi tadākṣāmapi gr̥hlāmi| \p \v 56 yuṣmākaṁ pūrvvapuruṣa ibrāhīm mama samayaṁ draṣṭum atīvāvāñchat tannirīkṣyānandacca| \p \v 57 tadā yihūdīyā apr̥cchan tava vayaḥ pañcāśadvatsarā na tvaṁ kim ibrāhīmam adrākṣīḥ? \p \v 58 yīśuḥ pratyavādīd yuṣmānahaṁ yathārthataraṁ vadāmi ibrāhīmō janmanaḥ pūrvvakālamārabhyāhaṁ vidyē| \p \v 59 tadā tē pāṣāṇān uttōlya tamāhantum udayacchan kintu yīśu rguptō mantirād bahirgatya tēṣāṁ madhyēna prasthitavān| \c 9 \p \v 1 tataḥ paraṁ yīśurgacchan mārgamadhyē janmāndhaṁ naram apaśyat| \p \v 2 tataḥ śiṣyāstam apr̥cchan hē gurō narōyaṁ svapāpēna vā svapitrāḥ pāpēnāndhō'jāyata? \p \v 3 tataḥ sa pratyuditavān ētasya vāsya pitrōḥ pāpād ētādr̥śōbhūda iti nahi kintvanēna yathēśvarasya karmma prakāśyatē taddhētōrēva| \p \v 4 dinē tiṣṭhati matprērayituḥ karmma mayā karttavyaṁ yadā kimapi karmma na kriyatē tādr̥śī niśāgacchati| \p \v 5 ahaṁ yāvatkālaṁ jagati tiṣṭhāmi tāvatkālaṁ jagatō jyōtiḥsvarūpōsmi| \p \v 6 ityukttā bhūmau niṣṭhīvaṁ nikṣipya tēna paṅkaṁ kr̥tavān \p \v 7 paścāt tatpaṅkēna tasyāndhasya nētrē pralipya tamityādiśat gatvā śilōhē 'rthāt prēritanāmni sarasi snāhi| tatōndhō gatvā tatrāsnāt tataḥ prannacakṣu rbhūtvā vyāghuṭyāgāt| \p \v 8 aparañca samīpavāsinō lōkā yē ca taṁ pūrvvamandham apaśyan tē bakttum ārabhanta yōndhalōkō vartmanyupaviśyābhikṣata sa ēvāyaṁ janaḥ kiṁ na bhavati? \p \v 9 kēcidavadan sa ēva kēcidavōcan tādr̥śō bhavati kintu sa svayamabravīt sa ēvāhaṁ bhavāmi| \p \v 10 ataēva tē 'pr̥cchan tvaṁ kathaṁ dr̥ṣṭiṁ pāptavān? \p \v 11 tataḥ sōvadad yīśanāmaka ēkō janō mama nayanē paṅkēna pralipya ityājñāpayat śilōhakāsāraṁ gatvā tatra snāhi| tatastatra gatvā mayi snātē dr̥ṣṭimahaṁ labdhavān| \p \v 12 tadā tē 'vadan sa pumān kutra? tēnōkttaṁ nāhaṁ jānāmi| \p \v 13 aparaṁ tasmin pūrvvāndhē janē phirūśināṁ nikaṭam ānītē sati phirūśinōpi tamapr̥cchan kathaṁ dr̥ṣṭiṁ prāptōsi? \p \v 14 tataḥ sa kathitavān sa paṅkēna mama nētrē 'limpat paścād snātvā dr̥ṣṭimalabhē| \p \v 15 kintu yīśu rviśrāmavārē karddamaṁ kr̥tvā tasya nayanē prasannē'karōd itikāraṇāt katipayaphirūśinō'vadan \p \v 16 sa pumān īśvarānna yataḥ sa viśrāmavāraṁ na manyatē| tatōnyē kēcit pratyavadan pāpī pumān kim ētādr̥śam āścaryyaṁ karmma karttuṁ śaknōti? \p \v 17 itthaṁ tēṣāṁ parasparaṁ bhinnavākyatvam abhavat| paścāt tē punarapi taṁ pūrvvāndhaṁ mānuṣam aprākṣuḥ yō janastava cakṣuṣī prasannē kr̥tavān tasmin tvaṁ kiṁ vadasi? sa ukttavān sa bhaviśadvādī| \p \v 18 sa dr̥ṣṭim āptavān iti yihūdīyāstasya dr̥ṣṭiṁ prāptasya janasya pitrō rmukhād aśrutvā na pratyayan| \p \v 19 ataēva tē tāvapr̥cchan yuvayō ryaṁ putraṁ janmāndhaṁ vadathaḥ sa kimayaṁ? tarhīdānīṁ kathaṁ draṣṭuṁ śaknōti? \p \v 20 tatastasya pitarau pratyavōcatām ayam āvayōḥ putra ā janērandhaśca tadapyāvāṁ jānīvaḥ \p \v 21 kintvadhunā kathaṁ dr̥ṣṭiṁ prāptavān tadāvāṁ n jānīvaḥ kōsya cakṣuṣī prasannē kr̥tavān tadapi na jānīva ēṣa vayaḥprāpta ēnaṁ pr̥cchata svakathāṁ svayaṁ vakṣyati| \p \v 22 yihūdīyānāṁ bhayāt tasya pitarau vākyamidam avadatāṁ yataḥ kōpi manuṣyō yadi yīśum abhiṣiktaṁ vadati tarhi sa bhajanagr̥hād dūrīkāriṣyatē yihūdīyā iti mantraṇām akurvvan \p \v 23 atastasya pitarau vyāharatām ēṣa vayaḥprāpta ēnaṁ pr̥cchata| \p \v 24 tadā tē punaśca taṁ pūrvvāndham āhūya vyāharan īśvarasya guṇān vada ēṣa manuṣyaḥ pāpīti vayaṁ jānīmaḥ| \p \v 25 tadā sa ukttavān sa pāpī na vēti nāhaṁ jānē pūrvāmandha āsamaham adhunā paśyāmīti mātraṁ jānāmi| \p \v 26 tē punarapr̥cchan sa tvāṁ prati kimakarōt? kathaṁ nētrē prasannē 'karōt? \p \v 27 tataḥ sōvādīd ēkakr̥tvōkathayaṁ yūyaṁ na śr̥ṇutha tarhi kutaḥ punaḥ śrōtum icchatha? yūyamapi kiṁ tasya śiṣyā bhavitum icchatha? \p \v 28 tadā tē taṁ tiraskr̥tya vyāharan tvaṁ tasya śiṣyō vayaṁ mūsāḥ śiṣyāḥ| \p \v 29 mūsāvaktrēṇēśvarō jagāda tajjānīmaḥ kintvēṣa kutratyalōka iti na jānīmaḥ| \p \v 30 sōvadad ēṣa mama lōcanē prasannē 'karōt tathāpi kutratyalōka iti yūyaṁ na jānītha ētad āścaryyaṁ bhavati| \p \v 31 īśvaraḥ pāpināṁ kathāṁ na śr̥ṇōti kintu yō janastasmin bhaktiṁ kr̥tvā tadiṣṭakriyāṁ karōti tasyaiva kathāṁ śr̥ṇōti ētad vayaṁ jānīmaḥ| \p \v 32 kōpi manuṣyō janmāndhāya cakṣuṣī adadāt jagadārambhād ētādr̥śīṁ kathāṁ kōpi kadāpi nāśr̥ṇōt| \p \v 33 asmād ēṣa manuṣyō yadīśvarānnājāyata tarhi kiñcidapīdr̥śaṁ karmma karttuṁ nāśaknōt| \p \v 34 tē vyāharan tvaṁ pāpād ajāyathāḥ kimasmān tvaṁ śikṣayasi? paścāttē taṁ bahirakurvvan| \p \v 35 tadanantaraṁ yihūdīyaiḥ sa bahirakriyata yīśuriti vārttāṁ śrutvā taṁ sākṣāt prāpya pr̥ṣṭavān īśvarasya putrē tvaṁ viśvasiṣi? \p \v 36 tadā sa pratyavōcat hē prabhō sa kō yat tasminnahaṁ viśvasimi? \p \v 37 tatō yīśuḥ kathitavān tvaṁ taṁ dr̥ṣṭavān tvayā sākaṁ yaḥ kathaṁ kathayati saēva saḥ| \p \v 38 tadā hē prabhō viśvasimītyuktvā sa taṁ praṇāmat| \p \v 39 paścād yīśuḥ kathitavān nayanahīnā nayanāni prāpnuvanti nayanavantaścāndhā bhavantītyabhiprāyēṇa jagadāham āgaccham| \p \v 40 ētat śrutvā nikaṭasthāḥ katipayāḥ phirūśinō vyāharan vayamapi kimandhāḥ? \p \v 41 tadā yīśuravādīd yadyandhā abhavata tarhi pāpāni nātiṣṭhan kintu paśyāmīti vākyavadanād yuṣmākaṁ pāpāni tiṣṭhanti| \c 10 \p \v 1 ahaṁ yuṣmānatiyathārthaṁ vadāmi, yō janō dvārēṇa na praviśya kēnāpyanyēna mēṣagr̥haṁ praviśati sa ēva stēnō dasyuśca| \p \v 2 yō dvārēṇa praviśati sa ēva mēṣapālakaḥ| \p \v 3 dauvārikastasmai dvāraṁ mōcayati mēṣagaṇaśca tasya vākyaṁ śr̥ṇōti sa nijān mēṣān svasvanāmnāhūya bahiḥ kr̥tvā nayati| \p \v 4 tathā nijān mēṣān bahiḥ kr̥tvā svayaṁ tēṣām agrē gacchati, tatō mēṣāstasya śabdaṁ budhyantē, tasmāt tasya paścād vrajanti| \p \v 5 kintu parasya śabdaṁ na budhyantē tasmāt tasya paścād vrajiṣyanti varaṁ tasya samīpāt palāyiṣyantē| \p \v 6 yīśustēbhya imāṁ dr̥ṣṭāntakathām akathayat kintu tēna kathitakathāyāstātparyyaṁ tē nābudhyanta| \p \v 7 atō yīśuḥ punarakathayat, yuṣmānāhaṁ yathārthataraṁ vyāharāmi, mēṣagr̥hasya dvāram ahamēva| \p \v 8 mayā na praviśya ya āgacchan tē stēnā dasyavaśca kintu mēṣāstēṣāṁ kathā nāśr̥ṇvan| \p \v 9 ahamēva dvārasvarūpaḥ, mayā yaḥ kaścita praviśati sa rakṣāṁ prāpsyati tathā bahirantaśca gamanāgamanē kr̥tvā caraṇasthānaṁ prāpsyati| \p \v 10 yō janastēnaḥ sa kēvalaṁ stainyabadhavināśān karttumēva samāyāti kintvaham āyu rdātum arthāt bāhūlyēna tadēva dātum āgaccham| \p \v 11 ahamēva satyamēṣapālakō yastu satyō mēṣapālakaḥ sa mēṣārthaṁ prāṇatyāgaṁ karōti; \p \v 12 kintu yō janō mēṣapālakō na, arthād yasya mēṣā nijā na bhavanti, ya ētādr̥śō vaitanikaḥ sa vr̥kam āgacchantaṁ dr̥ṣṭvā mējavrajaṁ vihāya palāyatē, tasmād vr̥kastaṁ vrajaṁ dhr̥tvā vikirati| \p \v 13 vaitanikaḥ palāyatē yataḥ sa vētanārthī mēṣārthaṁ na cintayati| \p \v 14 ahamēva satyō mēṣapālakaḥ, pitā māṁ yathā jānāti, ahañca yathā pitaraṁ jānāmi, \p \v 15 tathā nijān mēṣānapi jānāmi, mēṣāśca māṁ jānānti, ahañca mēṣārthaṁ prāṇatyāgaṁ karōmi| \p \v 16 aparañca ētad gr̥hīya mēṣēbhyō bhinnā api mēṣā mama santi tē sakalā ānayitavyāḥ; tē mama śabdaṁ śrōṣyanti tata ēkō vraja ēkō rakṣakō bhaviṣyati| \p \v 17 prāṇānahaṁ tyaktvā punaḥ prāṇān grahīṣyāmi, tasmāt pitā mayi snēhaṁ karōti| \p \v 18 kaścijjanō mama prāṇān hantuṁ na śaknōti kintu svayaṁ tān samarpayāmi tān samarpayituṁ punargrahītuñca mama śaktirāstē bhāramimaṁ svapituḥ sakāśāt prāptōham| \p \v 19 asmādupadēśāt punaśca yihūdīyānāṁ madhyē bhinnavākyatā jātā| \p \v 20 tatō bahavō vyāharan ēṣa bhūtagrasta unmattaśca, kuta ētasya kathāṁ śr̥ṇutha? \p \v 21 kēcid avadan ētasya kathā bhūtagrastasya kathāvanna bhavanti, bhūtaḥ kim andhāya cakṣuṣī dātuṁ śaknōti? \p \v 22 śītakālē yirūśālami mandirōtsargaparvvaṇyupasthitē \p \v 23 yīśuḥ sulēmānō niḥsārēṇa gamanāgamanē karōti, \p \v 24 ētasmin samayē yihūdīyāstaṁ vēṣṭayitvā vyāharan kati kālān asmākaṁ vicikitsāṁ sthāpayiṣyāmi? yadyabhiṣiktō bhavati tarhi tat spaṣṭaṁ vada| \p \v 25 tadā yīśuḥ pratyavadad aham acakathaṁ kintu yūyaṁ na pratītha, nijapitu rnāmnā yāṁ yāṁ kriyāṁ karōmi sā kriyaiva mama sākṣisvarūpā| \p \v 26 kintvahaṁ pūrvvamakathayaṁ yūyaṁ mama mēṣā na bhavatha, kāraṇādasmān na viśvasitha| \p \v 27 mama mēṣā mama śabdaṁ śr̥ṇvanti tānahaṁ jānāmi tē ca mama paścād gacchanti| \p \v 28 ahaṁ tēbhyō'nantāyu rdadāmi, tē kadāpi na naṁkṣyanti kōpi mama karāt tān harttuṁ na śakṣyati| \p \v 29 yō mama pitā tān mahyaṁ dattavān sa sarvvasmāt mahān, kōpi mama pituḥ karāt tān harttuṁ na śakṣyati| \p \v 30 ahaṁ pitā ca dvayōrēkatvam| \p \v 31 tatō yihūdīyāḥ punarapi taṁ hantuṁ pāṣāṇān udatōlayan| \p \v 32 yīśuḥ kathitavān pituḥ sakāśād bahūnyuttamakarmmāṇi yuṣmākaṁ prākāśayaṁ tēṣāṁ kasya karmmaṇaḥ kāraṇān māṁ pāṣāṇairāhantum udyatāḥ stha? \p \v 33 yihūdīyāḥ pratyavadan praśastakarmmahētō rna kintu tvaṁ mānuṣaḥ svamīśvaram uktvēśvaraṁ nindasi kāraṇādasmāt tvāṁ pāṣāṇairhanmaḥ| \p \v 34 tadā yīśuḥ pratyuktavān mayā kathitaṁ yūyam īśvarā ētadvacanaṁ yuṣmākaṁ śāstrē likhitaṁ nāsti kiṁ? \p \v 35 tasmād yēṣām uddēśē īśvarasya kathā kathitā tē yadīśvaragaṇā ucyantē dharmmagranthasyāpyanyathā bhavituṁ na śakyaṁ, \p \v 36 tarhyāham īśvarasya putra iti vākyasya kathanāt yūyaṁ pitrābhiṣiktaṁ jagati prēritañca pumāṁsaṁ katham īśvaranindakaṁ vādaya? \p \v 37 yadyahaṁ pituḥ karmma na karōmi tarhi māṁ na pratīta; \p \v 38 kintu yadi karōmi tarhi mayi yuṣmābhiḥ pratyayē na kr̥tē'pi kāryyē pratyayaḥ kriyatāṁ, tatō mayi pitāstīti pitaryyaham asmīti ca kṣātvā viśvasiṣyatha| \p \v 39 tadā tē punarapi taṁ dharttum acēṣṭanta kintu sa tēṣāṁ karēbhyō nistīryya \p \v 40 puna ryarddan adyāstaṭē yatra purvvaṁ yōhan amajjayat tatrāgatya nyavasat| \p \v 41 tatō bahavō lōkāstatsamīpam āgatya vyāharan yōhan kimapyāścaryyaṁ karmma nākarōt kintvasmin manuṣyē yā yaḥ kathā akathayat tāḥ sarvvāḥ satyāḥ; \p \v 42 tatra ca bahavō lōkāstasmin vyaśvasan| \c 11 \p \v 1 anantaraṁ mariyam tasyā bhaginī marthā ca yasmin vaithanīyāgrāmē vasatastasmin grāmē iliyāsar nāmā pīḍita ēka āsīt| \p \v 2 yā mariyam prabhuṁ sugandhitēlaina marddayitvā svakēśaistasya caraṇau samamārjat tasyā bhrātā sa iliyāsar rōgī| \p \v 3 aparañca hē prabhō bhavān yasmin prīyatē sa ēva pīḍitōstīti kathāṁ kathayitvā tasya bhaginyau prēṣitavatyau| \p \v 4 tadā yīśurimāṁ vārttāṁ śrutvākathayata pīḍēyaṁ maraṇārthaṁ na kintvīśvarasya mahimārtham īśvaraputrasya mahimaprakāśārthañca jātā| \p \v 5 yīśu ryadyapimarthāyāṁ tadbhaginyām iliyāsari cāprīyata, \p \v 6 tathāpi iliyāsaraḥ pīḍāyāḥ kathaṁ śrutvā yatra āsīt tatraiva dinadvayamatiṣṭhat| \p \v 7 tataḥ param sa śiṣyānakathayad vayaṁ puna ryihūdīyapradēśaṁ yāmaḥ| \p \v 8 tatastē pratyavadan, hē gurō svalpadināni gatāni yihūdīyāstvāṁ pāṣāṇai rhantum udyatāstathāpi kiṁ punastatra yāsyasi? \p \v 9 yīśuḥ pratyavadat, ēkasmin dinē kiṁ dvādaśaghaṭikā na bhavanti? kōpi divā gacchan na skhalati yataḥ sa ētajjagatō dīptiṁ prāpnōti| \p \v 10 kintu rātrau gacchan skhalati yatō hētōstatra dīpti rnāsti| \p \v 11 imāṁ kathāṁ kathayitvā sa tānavadad, asmākaṁ bandhuḥ iliyāsar nidritōbhūd idānīṁ taṁ nidrātō jāgarayituṁ gacchāmi| \p \v 12 yīśu rmr̥tau kathāmimāṁ kathitavān kintu viśrāmārthaṁ nidrāyāṁ kathitavān iti jñātvā śiṣyā akathayan, \p \v 13 hē gurō sa yadi nidrāti tarhi bhadramēva| \p \v 14 tadā yīśuḥ spaṣṭaṁ tān vyāharat, iliyāsar amriyata; \p \v 15 kintu yūyaṁ yathā pratītha tadarthamahaṁ tatra na sthitavān ityasmād yuṣmannimittam āhlāditōhaṁ, tathāpi tasya samīpē yāma| \p \v 16 tadā thōmā yaṁ didumaṁ vadanti sa saṅginaḥ śiṣyān avadad vayamapi gatvā tēna sārddhaṁ mriyāmahai| \p \v 17 yīśustatrōpasthāya iliyāsaraḥ śmaśānē sthāpanāt catvāri dināni gatānīti vārttāṁ śrutavān| \p \v 18 vaithanīyā yirūśālamaḥ samīpasthā krōśaikamātrāntaritā; \p \v 19 tasmād bahavō yihūdīyā marthāṁ mariyamañca bhyātr̥śōkāpannāṁ sāntvayituṁ tayōḥ samīpam āgacchan| \p \v 20 marthā yīśōrāgamanavārtāṁ śrutvaiva taṁ sākṣād akarōt kintu mariyam gēha upaviśya sthitā| \p \v 21 tadā marthā yīśumavādat, hē prabhō yadi bhavān atrāsthāsyat tarhi mama bhrātā nāmariṣyat| \p \v 22 kintvidānīmapi yad īśvarē prārthayiṣyatē īśvarastad dāsyatīti jānē'haṁ| \p \v 23 yīśuravādīt tava bhrātā samutthāsyati| \p \v 24 marthā vyāharat śēṣadivasē sa utthānasamayē prōtthāsyatīti jānē'haṁ| \p \v 25 tadā yīśuḥ kathitavān ahamēva utthāpayitā jīvayitā ca yaḥ kaścana mayi viśvasiti sa mr̥tvāpi jīviṣyati; \p \v 26 yaḥ kaścana ca jīvan mayi viśvasiti sa kadāpi na mariṣyati, asyāṁ kathāyāṁ kiṁ viśvasiṣi? \p \v 27 sāvadat prabhō yasyāvataraṇāpēkṣāsti bhavān saēvābhiṣiktta īśvaraputra iti viśvasimi| \p \v 28 iti kathāṁ kathayitvā sā gatvā svāṁ bhaginīṁ mariyamaṁ guptamāhūya vyāharat gururupatiṣṭhati tvāmāhūyati ca| \p \v 29 kathāmimāṁ śrutvā sā tūrṇam utthāya tasya samīpam agacchat| \p \v 30 yīśu rgrāmamadhyaṁ na praviśya yatra marthā taṁ sākṣād akarōt tatra sthitavān| \p \v 31 yē yihūdīyā mariyamā sākaṁ gr̥hē tiṣṭhantastām asāntvayana tē tāṁ kṣipram utthāya gacchantiṁ vilōkya vyāharan, sa śmaśānē rōdituṁ yāti, ityuktvā tē tasyāḥ paścād agacchan| \p \v 32 yatra yīśuratiṣṭhat tatra mariyam upasthāya taṁ dr̥ṣṭvā tasya caraṇayōḥ patitvā vyāharat hē prabhō yadi bhavān atrāsthāsyat tarhi mama bhrātā nāmariṣyat| \p \v 33 yīśustāṁ tasyāḥ saṅginō yihūdīyāṁśca rudatō vilōkya śōkārttaḥ san dīrghaṁ niśvasya kathitavān taṁ kutrāsthāpayata? \p \v 34 tē vyāharan, hē prabhō bhavān āgatya paśyatu| \p \v 35 yīśunā kranditaṁ| \p \v 36 ataēva yihūdīyā avadan, paśyatāyaṁ tasmin kidr̥g apriyata| \p \v 37 tēṣāṁ kēcid avadan yōndhāya cakṣuṣī dattavān sa kim asya mr̥tyuṁ nivārayituṁ nāśaknōt? \p \v 38 tatō yīśuḥ punarantardīrghaṁ niśvasya śmaśānāntikam agacchat| tat śmaśānam ēkaṁ gahvaraṁ tanmukhē pāṣāṇa ēka āsīt| \p \v 39 tadā yīśuravadad ēnaṁ pāṣāṇam apasārayata, tataḥ pramītasya bhaginī marthāvadat prabhō, adhunā tatra durgandhō jātaḥ, yatōdya catvāri dināni śmaśānē sa tiṣṭhati| \p \v 40 tadā yīśuravādīt, yadi viśvasiṣi tarhīśvarasya mahimaprakāśaṁ drakṣyasi kathāmimāṁ kiṁ tubhyaṁ nākathayaṁ? \p \v 41 tadā mr̥tasya śmaśānāt pāṣāṇō'pasāritē yīśurūrdvvaṁ paśyan akathayat, hē pita rmama nēvēsanam aśr̥ṇōḥ kāraṇādasmāt tvāṁ dhanyaṁ vadāmi| \p \v 42 tvaṁ satataṁ śr̥ṇōṣi tadapyahaṁ jānāmi, kintu tvaṁ māṁ yat prairayastad yathāsmin sthānē sthitā lōkā viśvasanti tadartham idaṁ vākyaṁ vadāmi| \p \v 43 imāṁ kathāṁ kathayitvā sa prōccairāhvayat, hē iliyāsar bahirāgaccha| \p \v 44 tataḥ sa pramītaḥ śmaśānavastrai rbaddhahastapādō gātramārjanavāsasā baddhamukhaśca bahirāgacchat| yīśuruditavān bandhanāni mōcayitvā tyajatainaṁ| \p \v 45 mariyamaḥ samīpam āgatā yē yihūdīyalōkāstadā yīśōrētat karmmāpaśyan tēṣāṁ bahavō vyaśvasan, \p \v 46 kintu kēcidanyē phirūśināṁ samīpaṁ gatvā yīśōrētasya karmmaṇō vārttām avadan| \p \v 47 tataḥ paraṁ pradhānayājakāḥ phirūśināśca sabhāṁ kr̥tvā vyāharan vayaṁ kiṁ kurmmaḥ? ēṣa mānavō bahūnyāścaryyakarmmāṇi karōti| \p \v 48 yadīdr̥śaṁ karmma karttuṁ na vārayāmastarhi sarvvē lōkāstasmin viśvasiṣyanti rōmilōkāścāgatyāsmākam anayā rājadhānyā sārddhaṁ rājyam āchētsyanti| \p \v 49 tadā tēṣāṁ kiyaphānāmā yastasmin vatsarē mahāyājakapadē nyayujyata sa pratyavadad yūyaṁ kimapi na jānītha; \p \v 50 samagradēśasya vināśatōpi sarvvalōkārtham ēkasya janasya maraṇam asmākaṁ maṅgalahētukam ētasya vivēcanāmapi na kurutha| \p \v 51 ētāṁ kathāṁ sa nijabuddhyā vyāharad iti na, \p \v 52 kintu yīśūstaddēśīyānāṁ kāraṇāt prāṇān tyakṣyati, diśi diśi vikīrṇān īśvarasya santānān saṁgr̥hyaikajātiṁ kariṣyati ca, tasmin vatsarē kiyaphā mahāyājakatvapadē niyuktaḥ san idaṁ bhaviṣyadvākyaṁ kathitavān| \p \v 53 taddinamārabhya tē kathaṁ taṁ hantuṁ śaknuvantīti mantraṇāṁ karttuṁ prārēbhirē| \p \v 54 ataēva yihūdīyānāṁ madhyē yīśuḥ saprakāśaṁ gamanāgamanē akr̥tvā tasmād gatvā prāntarasya samīpasthāyipradēśasyēphrāyim nāmni nagarē śiṣyaiḥ sākaṁ kālaṁ yāpayituṁ prārēbhē| \p \v 55 anantaraṁ yihūdīyānāṁ nistārōtsavē nikaṭavarttini sati tadutsavāt pūrvvaṁ svān śucīn karttuṁ bahavō janā grāmēbhyō yirūśālam nagaram āgacchan, \p \v 56 yīśōranvēṣaṇaṁ kr̥tvā mandirē daṇḍāyamānāḥ santaḥ parasparaṁ vyāharan, yuṣmākaṁ kīdr̥śō bōdhō jāyatē? sa kim utsavē'smin atrāgamiṣyati? \p \v 57 sa ca kutrāsti yadyētat kaścid vētti tarhi darśayatu pradhānayājakāḥ phirūśinaśca taṁ dharttuṁ pūrvvam imām ājñāṁ prācārayan| \c 12 \p \v 1 nistārōtsavāt pūrvvaṁ dinaṣaṭkē sthitē yīśu ryaṁ pramītam iliyāsaraṁ śmaśānād udasthāparat tasya nivāsasthānaṁ baithaniyāgrāmam āgacchat| \p \v 2 tatra tadarthaṁ rajanyāṁ bhōjyē kr̥tē marthā paryyavēṣayad iliyāsar ca tasya saṅgibhiḥ sārddhaṁ bhōjanāsana upāviśat| \p \v 3 tadā mariyam arddhasēṭakaṁ bahumūlyaṁ jaṭāmāṁsīyaṁ tailam ānīya yīśōścaraṇayō rmarddayitvā nijakēśa rmārṣṭum ārabhata; tadā tailasya parimalēna gr̥ham āmōditam abhavat| \p \v 4 yaḥ śimōnaḥ putra riṣkariyōtīyō yihūdānāmā yīśuṁ parakarēṣu samarpayiṣyati sa śiṣyastadā kathitavān, \p \v 5 ētattailaṁ tribhiḥ śatai rmudrāpadai rvikrītaṁ sad daridrēbhyaḥ kutō nādīyata? \p \v 6 sa daridralōkārtham acintayad iti na, kintu sa caura ēvaṁ tannikaṭē mudrāsampuṭakasthityā tanmadhyē yadatiṣṭhat tadapāharat tasmāt kāraṇād imāṁ kathāmakathayat| \p \v 7 tadā yīśurakathayad ēnāṁ mā vāraya sā mama śmaśānasthāpanadinārthaṁ tadarakṣayat| \p \v 8 daridrā yuṣmākaṁ sannidhau sarvvadā tiṣṭhanti kintvahaṁ sarvvadā yuṣmākaṁ sannidhau na tiṣṭhāmi| \p \v 9 tataḥ paraṁ yīśustatrāstīti vārttāṁ śrutvā bahavō yihūdīyāstaṁ śmaśānādutthāpitam iliyāsarañca draṣṭuṁ tat sthānam āgacchana| \p \v 10 tadā pradhānayājakāstam iliyāsaramapi saṁharttum amantrayan ; \p \v 11 yatastēna bahavō yihūdīyā gatvā yīśau vyaśvasan| \p \v 12 anantaraṁ yīśu ryirūśālam nagaram āgacchatīti vārttāṁ śrutvā parē'hani utsavāgatā bahavō lōkāḥ \p \v 13 kharjjūrapatrādyānīya taṁ sākṣāt karttuṁ bahirāgatya jaya jayēti vācaṁ prōccai rvaktum ārabhanta, isrāyēlō yō rājā paramēśvarasya nāmnāgacchati sa dhanyaḥ| \p \v 14 tadā "hē siyōnaḥ kanyē mā bhaiṣīḥ paśyāyaṁ tava rājā garddabhaśāvakam āruhyāgacchati" \p \v 15 iti śāstrīyavacanānusārēṇa yīśurēkaṁ yuvagarddabhaṁ prāpya taduparyyārōhat| \p \v 16 asyāḥ ghaṭanāyāstātparyyaṁ śiṣyāḥ prathamaṁ nābudhyanta, kintu yīśau mahimānaṁ prāptē sati vākyamidaṁ tasmina akathyata lōkāśca tampratīttham akurvvan iti tē smr̥tavantaḥ| \p \v 17 sa iliyāsaraṁ śmaśānād āgantum āhvatavān śmaśānāñca udasthāpayad yē yē lōkāstatkarmya sākṣād apaśyan tē pramāṇaṁ dātum ārabhanta| \p \v 18 sa ētādr̥śam adbhutaṁ karmmakarōt tasya janaśrutē rlōkāstaṁ sākṣāt karttum āgacchan| \p \v 19 tataḥ phirūśinaḥ parasparaṁ vaktum ārabhanta yuṣmākaṁ sarvvāścēṣṭā vr̥thā jātāḥ, iti kiṁ yūyaṁ na budhyadhvē? paśyata sarvvē lōkāstasya paścādvarttinōbhavan| \p \v 20 bhajanaṁ karttum utsavāgatānāṁ lōkānāṁ katipayā janā anyadēśīyā āsan , \p \v 21 tē gālīlīyabaitsaidānivāsinaḥ philipasya samīpam āgatya vyāharan hē mahēccha vayaṁ yīśuṁ draṣṭum icchāmaḥ| \p \v 22 tataḥ philipō gatvā āndriyam avadat paścād āndriyaphilipau yīśavē vārttām akathayatāṁ| \p \v 23 tadā yīśuḥ pratyuditavān mānavasutasya mahimaprāptisamaya upasthitaḥ| \p \v 24 ahaṁ yuṣmānatiyathārthaṁ vadāmi, dhānyabījaṁ mr̥ttikāyāṁ patitvā yadi na mr̥yatē tarhyēkākī tiṣṭhati kintu yadi mr̥yatē tarhi bahuguṇaṁ phalaṁ phalati| \p \v 25 yō janēा nijaprāṇān priyān jānāti sa tān hārayiṣyati kintu yēा jana ihalōkē nijaprāṇān apriyān jānāti sēाnantāyuḥ prāptuṁ tān rakṣiṣyati| \p \v 26 kaścid yadi mama sēvakō bhavituṁ vāñchati tarhi sa mama paścādgāmī bhavatu, tasmād ahaṁ yatra tiṣṭhāmi mama sēvakēाpi tatra sthāsyati; yō janō māṁ sēvatē mama pitāpi taṁ sammaṁsyatē| \p \v 27 sāmprataṁ mama prāṇā vyākulā bhavanti, tasmād hē pitara ētasmāt samayān māṁ rakṣa, ityahaṁ kiṁ prārthayiṣyē? kintvaham ētatsamayārtham avatīrṇavān| \p \v 28 hē pita: svanāmnō mahimānaṁ prakāśaya; tanaiva svanāmnō mahimānam ahaṁ prākāśayaṁ punarapi prakāśayiṣyāmi, ēṣā gagaṇīyā vāṇī tasmin samayē'jāyata| \p \v 29 tacśrutvā samīpasthalōkānāṁ kēcid avadan mēghō'garjīt, kēcid avadan svargīyadūtō'nēna saha kathāmacakathat| \p \v 30 tadā yīśuḥ pratyavādīt, madarthaṁ śabdōyaṁ nābhūt yuṣmadarthamēvābhūt| \p \v 31 adhunā jagatōsya vicāra: sampatsyatē, adhunāsya jagata: patī rājyāt cyōṣyati| \p \v 32 yadyaī pr̥thivyā ūrdvvē prōtthāpitōsmi tarhi sarvvān mānavān svasamīpam ākarṣiṣyāmi| \p \v 33 kathaṁ tasya mr̥ti rbhaviṣyati, ētad bōdhayituṁ sa imāṁ kathām akathayat| \p \v 34 tadā lōkā akathayan sōbhiṣiktaḥ sarvvadā tiṣṭhatīti vyavasthāgranthē śrutam asmābhiḥ, tarhi manuṣyaputraḥ prōtthāpitō bhaviṣyatīti vākyaṁ kathaṁ vadasi? manuṣyaputrōyaṁ kaḥ? \p \v 35 tadā yīśurakathāyad yuṣmābhiḥ sārddham alpadināni jyōtirāstē, yathā yuṣmān andhakārō nācchādayati tadarthaṁ yāvatkālaṁ yuṣmābhiḥ sārddhaṁ jyōtistiṣṭhati tāvatkālaṁ gacchata; yō janō'ndhakārē gacchati sa kutra yātīti na jānāti| \p \v 36 ataēva yāvatkālaṁ yuṣmākaṁ nikaṭē jyōtirāstē tāvatkālaṁ jyōtīrūpasantānā bhavituṁ jyōtiṣi viśvasita; imāṁ kathāṁ kathayitvā yīśuḥ prasthāya tēbhyaḥ svaṁ guptavān| \p \v 37 yadyapi yīśustēṣāṁ samakṣam ētāvadāścaryyakarmmāṇi kr̥tavān tathāpi tē tasmin na vyaśvasan| \p \v 38 ataēva kaḥ pratyēti susaṁvādaṁ parēśāsmat pracāritaṁ? prakāśatē parēśasya hastaḥ kasya ca sannidhau? yiśayiyabhaviṣyadvādinā yadētad vākyamuktaṁ tat saphalam abhavat| \p \v 39 tē pratyētuṁ nāśankuvan tasmin yiśayiyabhaviṣyadvādi punaravādīd, \p \v 40 yadā, "tē nayanai rna paśyanti buddhibhiśca na budhyantē tai rmanaḥsu parivarttitēṣu ca tānahaṁ yathā svasthān na karōmi tathā sa tēṣāṁ lōcanānyandhāni kr̥tvā tēṣāmantaḥkaraṇāni gāḍhāni kariṣyati|" \p \v 41 yiśayiyō yadā yīśō rmahimānaṁ vilōkya tasmin kathāmakathayat tadā bhaviṣyadvākyam īdr̥śaṁ prakāśayat| \p \v 42 tathāpyadhipatināṁ bahavastasmin pratyāyan| kintu phirūśinastān bhajanagr̥hād dūrīkurvvantīti bhayāt tē taṁ na svīkr̥tavantaḥ| \p \v 43 yata īśvarasya praśaṁsātō mānavānāṁ praśaṁsāyāṁ tē'priyanta| \p \v 44 tadā yīśuruccaiḥkāram akathayad yō janō mayi viśvasiti sa kēvalē mayi viśvasitīti na, sa matprērakē'pi viśvasiti| \p \v 45 yō janō māṁ paśyati sa matprērakamapi paśyati| \p \v 46 yō janō māṁ pratyēti sa yathāndhakārē na tiṣṭhati tadartham ahaṁ jyōtiḥsvarūpō bhūtvā jagatyasmin avatīrṇavān| \p \v 47 mama kathāṁ śrutvā yadi kaścin na viśvasiti tarhi tamahaṁ dōṣiṇaṁ na karōmi, yatō hētō rjagatō janānāṁ dōṣān niścitān karttuṁ nāgatya tān paricātum āgatōsmi| \p \v 48 yaḥ kaścin māṁ na śraddhāya mama kathaṁ na gr̥hlāti, anyastaṁ dōṣiṇaṁ kariṣyati vastutastu yāṁ kathāmaham acakathaṁ sā kathā caramē'nhi taṁ dōṣiṇaṁ kariṣyati| \p \v 49 yatō hētōrahaṁ svataḥ kimapi na kathayāmi, kiṁ kiṁ mayā kathayitavyaṁ kiṁ samupadēṣṭavyañca iti matprērayitā pitā māmājñāpayat| \p \v 50 tasya sājñā anantāyurityahaṁ jānāmi, ataēvāhaṁ yat kathayāmi tat pitā yathājñāpayat tathaiva kathayāmyaham| \c 13 \p \v 1 nistārōtsavasya kiñcitkālāt pūrvvaṁ pr̥thivyāḥ pituḥ samīpagamanasya samayaḥ sannikarṣōbhūd iti jñātvā yīśurāprathamād yēṣu jagatpravāsiṣvātmīyalōkēṣa prēma karōti sma tēṣu śēṣaṁ yāvat prēma kr̥tavān| \p \v 2 pitā tasya hastē sarvvaṁ samarpitavān svayam īśvarasya samīpād āgacchad īśvarasya samīpaṁ yāsyati ca, sarvvāṇyētāni jñātvā rajanyāṁ bhōjanē sampūrṇē sati, \p \v 3 yadā śaitān taṁ parahastēṣu samarpayituṁ śimōnaḥ putrasya īṣkāriyōtiyasya yihūdā antaḥkaraṇē kupravr̥ttiṁ samārpayat, \p \v 4 tadā yīśu rbhōjanāsanād utthāya gātravastraṁ mōcayitvā gātramārjanavastraṁ gr̥hītvā tēna svakaṭim abadhnāt, \p \v 5 paścād ēkapātrē jalam abhiṣicya śiṣyāṇāṁ pādān prakṣālya tēna kaṭibaddhagātramārjanavāsasā mārṣṭuṁ prārabhata| \p \v 6 tataḥ śimōnpitarasya samīpamāgatē sa uktavān hē prabhō bhavān kiṁ mama pādau prakṣālayiṣyati? \p \v 7 yīśuruditavān ahaṁ yat karōmi tat samprati na jānāsi kintu paścāj jñāsyasi| \p \v 8 tataḥ pitaraḥ kathitavān bhavān kadāpi mama pādau na prakṣālayiṣyati| yīśurakathayad yadi tvāṁ na prakṣālayē tarhi mayi tava kōpyaṁśō nāsti| \p \v 9 tadā śimōnpitaraḥ kathitavān hē prabhō tarhi kēvalapādau na, mama hastau śiraśca prakṣālayatu| \p \v 10 tatō yīśuravadad yō janō dhautastasya sarvvāṅgapariṣkr̥tatvāt pādau vinānyāṅgasya prakṣālanāpēkṣā nāsti| yūyaṁ pariṣkr̥tā iti satyaṁ kintu na sarvvē, \p \v 11 yatō yō janastaṁ parakarēṣu samarpayiṣyati taṁ sa jñātavāna; ataēva yūyaṁ sarvvē na pariṣkr̥tā imāṁ kathāṁ kathitavān| \p \v 12 itthaṁ yīśustēṣāṁ pādān prakṣālya vastraṁ paridhāyāsanē samupaviśya kathitavān ahaṁ yuṣmān prati kiṁ karmmākārṣaṁ jānītha? \p \v 13 yūyaṁ māṁ guruṁ prabhuñca vadatha tat satyamēva vadatha yatōhaṁ saēva bhavāmi| \p \v 14 yadyahaṁ prabhu rguruśca san yuṣmākaṁ pādān prakṣālitavān tarhi yuṣmākamapi parasparaṁ pādaprakṣālanam ucitam| \p \v 15 ahaṁ yuṣmān prati yathā vyavāharaṁ yuṣmān tathā vyavaharttum ēkaṁ panthānaṁ darśitavān| \p \v 16 ahaṁ yuṣmānatiyathārthaṁ vadāmi, prabhō rdāsō na mahān prērakācca prēritō na mahān| \p \v 17 imāṁ kathāṁ viditvā yadi tadanusārataḥ karmmāṇi kurutha tarhi yūyaṁ dhanyā bhaviṣyatha| \p \v 18 sarvvēṣu yuṣmāsu kathāmimāṁ kathayāmi iti na, yē mama manōnītāstānahaṁ jānāmi, kintu mama bhakṣyāṇi yō bhuṅktē matprāṇaprātikūlyataḥ| utthāpayati pādasya mūlaṁ sa ēṣa mānavaḥ|yadētad dharmmapustakasya vacanaṁ tadanusārēṇāvaśyaṁ ghaṭiṣyatē| \p \v 19 ahaṁ sa jana ityatra yathā yuṣmākaṁ viśvāsō jāyatē tadarthaṁ ētādr̥śaghaṭanāt pūrvvam ahamidānīṁ yuṣmabhyamakathayam| \p \v 20 ahaṁ yuṣmānatīva yathārthaṁ vadāmi, mayā prēritaṁ janaṁ yō gr̥hlāti sa māmēva gr̥hlāti yaśca māṁ gr̥hlāti sa matprērakaṁ gr̥hlāti| \p \v 21 ētāṁ kathāṁ kathayitvā yīśu rduḥkhī san pramāṇaṁ dattvā kathitavān ahaṁ yuṣmānatiyathārthaṁ vadāmi yuṣmākam ēkō janō māṁ parakarēṣu samarpayiṣyati| \p \v 22 tataḥ sa kamuddiśya kathāmētāṁ kathitavān ityatra sandigdhāḥ śiṣyāḥ parasparaṁ mukhamālōkayituṁ prārabhanta| \p \v 23 tasmin samayē yīśu ryasmin aprīyata sa śiṣyastasya vakṣaḥsthalam avālambata| \p \v 24 śimōnpitarastaṁ saṅkētēnāvadat, ayaṁ kamuddiśya kathāmētām kathayatīti pr̥ccha| \p \v 25 tadā sa yīśō rvakṣaḥsthalam avalambya pr̥ṣṭhavān, hē prabhō sa janaḥ kaḥ? \p \v 26 tatō yīśuḥ pratyavadad ēkakhaṇḍaṁ pūpaṁ majjayitvā yasmai dāsyāmi saēva saḥ; paścāt pūpakhaṇḍamēkaṁ majjayitvā śimōnaḥ putrāya īṣkariyōtīyāya yihūdai dattavān| \p \v 27 tasmin dattē sati śaitān tamāśrayat; tadā yīśustam avadat tvaṁ yat kariṣyasi tat kṣipraṁ kuru| \p \v 28 kintu sa yēnāśayēna tāṁ kathāmakathāyat tam upaviṣṭalōkānāṁ kōpi nābudhyata; \p \v 29 kintu yihūdāḥ samīpē mudrāsampuṭakasthitēḥ kēcid ittham abudhyanta pārvvaṇāsādanārthaṁ kimapi dravyaṁ krētuṁ vā daridrēbhyaḥ kiñcid vitarituṁ kathitavān| \p \v 30 tadā pūpakhaṇḍagrahaṇāt paraṁ sa tūrṇaṁ bahiragacchat; rātriśca samupasyitā| \p \v 31 yihūdē bahirgatē yīśurakathayad idānīṁ mānavasutasya mahimā prakāśatē tēnēśvarasyāpi mahimā prakāśatē| \p \v 32 yadi tēnēśvarasya mahimā prakāśatē tarhīśvarōpi svēna tasya mahimānaṁ prakāśayiṣyati tūrṇamēva prakāśayiṣyati| \p \v 33 hē vatsā ahaṁ yuṣmābhiḥ sārddhaṁ kiñcitkālamātram āsē, tataḥ paraṁ māṁ mr̥gayiṣyadhvē kintvahaṁ yatsthānaṁ yāmi tatsthānaṁ yūyaṁ gantuṁ na śakṣyatha, yāmimāṁ kathāṁ yihūdīyēbhyaḥ kathitavān tathādhunā yuṣmabhyamapi kathayāmi| \p \v 34 yūyaṁ parasparaṁ prīyadhvam ahaṁ yuṣmāsu yathā prīyē yūyamapi parasparam tathaiva prīyadhvaṁ, yuṣmān imāṁ navīnām ājñām ādiśāmi| \p \v 35 tēnaiva yadi parasparaṁ prīyadhvē tarhi lakṣaṇēnānēna yūyaṁ mama śiṣyā iti sarvvē jñātuṁ śakṣyanti| \p \v 36 śimōnapitaraḥ pr̥ṣṭhavān hē prabhō bhavān kutra yāsyati? tatō yīśuḥ pratyavadat, ahaṁ yatsthānaṁ yāmi tatsthānaṁ sāmprataṁ mama paścād gantuṁ na śaknōṣi kintu paścād gamiṣyasi| \p \v 37 tadā pitaraḥ pratyuditavān, hē prabhō sāmprataṁ kutō hētōstava paścād gantuṁ na śaknōmi? tvadarthaṁ prāṇān dātuṁ śaknōmi| \p \v 38 tatō yīśuḥ pratyuktavān mannimittaṁ kiṁ prāṇān dātuṁ śaknōṣi? tvāmahaṁ yathārthaṁ vadāmi, kukkuṭaravaṇāt pūrvvaṁ tvaṁ tri rmām apahnōṣyasē| \c 14 \p \v 1 manōduḥkhinō mā bhūta; īśvarē viśvasita mayi ca viśvasita| \p \v 2 mama pitu gr̥hē bahūni vāsasthāni santi nō cēt pūrvvaṁ yuṣmān ajñāpayiṣyaṁ yuṣmadarthaṁ sthānaṁ sajjayituṁ gacchāmi| \p \v 3 yadi gatvāhaṁ yuṣmannimittaṁ sthānaṁ sajjayāmi tarhi panarāgatya yuṣmān svasamīpaṁ nēṣyāmi, tatō yatrāhaṁ tiṣṭhāmi tatra yūyamapi sthāsyatha| \p \v 4 ahaṁ yatsthānaṁ brajāmi tatsthānaṁ yūyaṁ jānītha tasya panthānamapi jānītha| \p \v 5 tadā thōmā avadat, hē prabhō bhavān kutra yāti tadvayaṁ na jānīmaḥ, tarhi kathaṁ panthānaṁ jñātuṁ śaknumaḥ? \p \v 6 yīśurakathayad ahamēva satyajīvanarūpapathō mayā na gantā kōpi pituḥ samīpaṁ gantuṁ na śaknōti| \p \v 7 yadi mām ajñāsyata tarhi mama pitaramapyajñāsyata kintvadhunātastaṁ jānītha paśyatha ca| \p \v 8 tadā philipaḥ kathitavān, hē prabhō pitaraṁ darśaya tasmādasmākaṁ yathēṣṭaṁ bhaviṣyati| \p \v 9 tatō yīśuḥ pratyāvādīt, hē philipa yuṣmābhiḥ sārddham ētāvaddināni sthitamapi māṁ kiṁ na pratyabhijānāsi? yō janō mām apaśyat sa pitaramapyapaśyat tarhi pitaram asmān darśayēti kathāṁ kathaṁ kathayasi? \p \v 10 ahaṁ pitari tiṣṭhāmi pitā mayi tiṣṭhatīti kiṁ tvaṁ na pratyaṣi? ahaṁ yadvākyaṁ vadāmi tat svatō na vadāmi kintu yaḥ pitā mayi virājatē sa ēva sarvvakarmmāṇi karāti| \p \v 11 ataēva pitaryyahaṁ tiṣṭhāmi pitā ca mayi tiṣṭhati mamāsyāṁ kathāyāṁ pratyayaṁ kuruta, nō cēt karmmahētōḥ pratyayaṁ kuruta| \p \v 12 ahaṁ yuṣmānatiyathārthaṁ vadāmi, yō janō mayi viśvasiti sōhamiva karmmāṇi kariṣyati varaṁ tatōpi mahākarmmāṇi kariṣyati yatō hētōrahaṁ pituḥ samīpaṁ gacchāmi| \p \v 13 yathā putrēṇa pitu rmahimā prakāśatē tadarthaṁ mama nāma prōcya yat prārthayiṣyadhvē tat saphalaṁ kariṣyāmi| \p \v 14 yadi mama nāmnā yat kiñcid yācadhvē tarhi tadahaṁ sādhayiṣyāmi| \p \v 15 yadi mayi prīyadhvē tarhi mamājñāḥ samācarata| \p \v 16 tatō mayā pituḥ samīpē prārthitē pitā nirantaraṁ yuṣmābhiḥ sārddhaṁ sthātum itaramēkaṁ sahāyam arthāt satyamayam ātmānaṁ yuṣmākaṁ nikaṭaṁ prēṣayiṣyati| \p \v 17 ētajjagatō lōkāstaṁ grahītuṁ na śaknuvanti yatastē taṁ nāpaśyan nājanaṁśca kintu yūyaṁ jānītha yatō hētōḥ sa yuṣmākamanta rnivasati yuṣmākaṁ madhyē sthāsyati ca| \p \v 18 ahaṁ yuṣmān anāthān kr̥tvā na yāsyāmi punarapi yuṣmākaṁ samīpam āgamiṣyāmi| \p \v 19 kiyatkālarat param asya jagatō lōkā māṁ puna rna drakṣyanti kintu yūyaṁ drakṣyatha;ahaṁ jīviṣyāmi tasmāt kāraṇād yūyamapi jīviṣyatha| \p \v 20 pitaryyahamasmi mayi ca yūyaṁ stha, tathāhaṁ yuṣmāsvasmi tadapi tadā jñāsyatha| \p \v 21 yō janō mamājñā gr̥hītvā tā ācarati saēva mayi prīyatē; yō janaśca mayi prīyatē saēva mama pituḥ priyapātraṁ bhaviṣyati, tathāhamapi tasmin prītvā tasmai svaṁ prakāśayiṣyāmi| \p \v 22 tadā īṣkariyōtīyād anyō yihūdāstamavadat, hē prabhō bhavān jagatō lōkānāṁ sannidhau prakāśitō na bhūtvāsmākaṁ sannidhau kutaḥ prakāśitō bhaviṣyati? \p \v 23 tatō yīśuḥ pratyuditavān, yō janō mayi prīyatē sa mamājñā api gr̥hlāti, tēna mama pitāpi tasmin prēṣyatē, āvāñca tannikaṭamāgatya tēna saha nivatsyāvaḥ| \p \v 24 yō janō mayi na prīyatē sa mama kathā api na gr̥hlāti punaśca yāmimāṁ kathāṁ yūyaṁ śr̥ṇutha sā kathā kēvalasya mama na kintu mama prērakō yaḥ pitā tasyāpi kathā| \p \v 25 idānīṁ yuṣmākaṁ nikaṭē vidyamānōham ētāḥ sakalāḥ kathāḥ kathayāmi| \p \v 26 kintvitaḥ paraṁ pitrā yaḥ sahāyō'rthāt pavitra ātmā mama nāmni prērayiṣyati sa sarvvaṁ śikṣayitvā mayōktāḥ samastāḥ kathā yuṣmān smārayiṣyati| \p \v 27 ahaṁ yuṣmākaṁ nikaṭē śāntiṁ sthāpayitvā yāmi, nijāṁ śāntiṁ yuṣmabhyaṁ dadāmi, jagatō lōkā yathā dadāti tathāhaṁ na dadāmi; yuṣmākam antaḥkaraṇāni duḥkhitāni bhītāni ca na bhavantu| \p \v 28 ahaṁ gatvā punarapi yuṣmākaṁ samīpam āgamiṣyāmi mayōktaṁ vākyamidaṁ yūyam aśrauṣṭa; yadi mayyaprēṣyadhvaṁ tarhyahaṁ pituḥ samīpaṁ gacchāmi mamāsyāṁ kathāyāṁ yūyam ahlādiṣyadhvaṁ yatō mama pitā mattōpi mahān| \p \v 29 tasyā ghaṭanāyāḥ samayē yathā yuṣmākaṁ śraddhā jāyatē tadartham ahaṁ tasyā ghaṭanāyāḥ pūrvvam idānīṁ yuṣmān ētāṁ vārttāṁ vadāmi| \p \v 30 itaḥ paraṁ yuṣmābhiḥ saha mama bahava ālāpā na bhaviṣyanti yataḥ kāraṇād ētasya jagataḥ patirāgacchati kintu mayā saha tasya kōpi sambandhō nāsti| \p \v 31 ahaṁ pitari prēma karōmi tathā pitu rvidhivat karmmāṇi karōmīti yēna jagatō lōkā jānanti tadartham uttiṣṭhata vayaṁ sthānādasmād gacchāma| \c 15 \p \v 1 ahaṁ satyadrākṣālatāsvarūpō mama pitā tūdyānaparicārakasvarūpañca| \p \v 2 mama yāsu śākhāsu phalāni na bhavanti tāḥ sa chinatti tathā phalavatyaḥ śākhā yathādhikaphalāni phalanti tadarthaṁ tāḥ pariṣkarōti| \p \v 3 idānīṁ mayōktōpadēśēna yūyaṁ pariṣkr̥tāḥ| \p \v 4 ataḥ kāraṇāt mayi tiṣṭhata tēnāhamapi yuṣmāsu tiṣṭhāmi, yatō hētō rdrākṣālatāyām asaṁlagnā śākhā yathā phalavatī bhavituṁ na śaknōti tathā yūyamapi mayyatiṣṭhantaḥ phalavantō bhavituṁ na śaknutha| \p \v 5 ahaṁ drākṣālatāsvarūpō yūyañca śākhāsvarūpōḥ; yō janō mayi tiṣṭhati yatra cāhaṁ tiṣṭhāmi, sa pracūraphalaiḥ phalavān bhavati, kintu māṁ vinā yūyaṁ kimapi karttuṁ na śaknutha| \p \v 6 yaḥ kaścin mayi na tiṣṭhati sa śuṣkaśākhēva bahi rnikṣipyatē lōkāśca tā āhr̥tya vahnau nikṣipya dāhayanti| \p \v 7 yadi yūyaṁ mayi tiṣṭhatha mama kathā ca yuṣmāsu tiṣṭhati tarhi yad vāñchitvā yāciṣyadhvē yuṣmākaṁ tadēva saphalaṁ bhaviṣyati| \p \v 8 yadi yūyaṁ pracūraphalavantō bhavatha tarhi tadvārā mama pitu rmahimā prakāśiṣyatē tathā yūyaṁ mama śiṣyā iti parikṣāyiṣyadhvē| \p \v 9 pitā yathā mayi prītavān ahamapi yuṣmāsu tathā prītavān atō hētō ryūyaṁ nirantaraṁ mama prēmapātrāṇi bhūtvā tiṣṭhata| \p \v 10 ahaṁ yathā piturājñā gr̥hītvā tasya prēmabhājanaṁ tiṣṭhāmi tathaiva yūyamapi yadi mamājñā guhlītha tarhi mama prēmabhājanāni sthāsyatha| \p \v 11 yuṣmannimittaṁ mama ya āhlādaḥ sa yathā ciraṁ tiṣṭhati yuṣmākam ānandaśca yathā pūryyatē tadarthaṁ yuṣmabhyam ētāḥ kathā atrakatham| \p \v 12 ahaṁ yuṣmāsu yathā prīyē yūyamapi parasparaṁ tathā prīyadhvam ēṣā mamājñā| \p \v 13 mitrāṇāṁ kāraṇāt svaprāṇadānaparyyantaṁ yat prēma tasmān mahāprēma kasyāpi nāsti| \p \v 14 ahaṁ yadyad ādiśāmi tattadēva yadi yūyam ācarata tarhi yūyamēva mama mitrāṇi| \p \v 15 adyārabhya yuṣmān dāsān na vadiṣyāmi yat prabhu ryat karōti dāsastad na jānāti; kintu pituḥ samīpē yadyad aśr̥ṇavaṁ tat sarvvaṁ yūṣmān ajñāpayam tatkāraṇād yuṣmān mitrāṇi prōktavān| \p \v 16 yūyaṁ māṁ rōcitavanta iti na, kintvahamēva yuṣmān rōcitavān yūyaṁ gatvā yathā phalānyutpādayatha tāni phalāni cākṣayāṇi bhavanti, tadarthaṁ yuṣmān nyajunajaṁ tasmān mama nāma prōcya pitaraṁ yat kiñcid yāciṣyadhvē tadēva sa yuṣmabhyaṁ dāsyati| \p \v 17 yūyaṁ parasparaṁ prīyadhvam aham ityājñāpayāmi| \p \v 18 jagatō lōkai ryuṣmāsu r̥tīyitēṣu tē pūrvvaṁ māmēvārttīyanta iti yūyaṁ jānītha| \p \v 19 yadi yūyaṁ jagatō lōkā abhaviṣyata tarhi jagatō lōkā yuṣmān ātmīyān buddhvāprēṣyanta; kintu yūyaṁ jagatō lōkā na bhavatha, ahaṁ yuṣmān asmājjagatō'rōcayam ētasmāt kāraṇājjagatō lōkā yuṣmān r̥tīyantē| \p \v 20 dāsaḥ prabhō rmahān na bhavati mamaitat pūrvvīyaṁ vākyaṁ smarata; tē yadi māmēvātāḍayan tarhi yuṣmānapi tāḍayiṣyanti, yadi mama vākyaṁ gr̥hlanti tarhi yuṣmākamapi vākyaṁ grahīṣyanti| \p \v 21 kintu tē mama nāmakāraṇād yuṣmān prati tādr̥śaṁ vyavahariṣyanti yatō yō māṁ prēritavān taṁ tē na jānanti| \p \v 22 tēṣāṁ sannidhim āgatya yadyahaṁ nākathayiṣyaṁ tarhi tēṣāṁ pāpaṁ nābhaviṣyat kintvadhunā tēṣāṁ pāpamācchādayitum upāyō nāsti| \p \v 23 yō janō mām r̥tīyatē sa mama pitaramapi r̥tīyatē| \p \v 24 yādr̥śāni karmmāṇi kēnāpi kadāpi nākriyanta tādr̥śāni karmmāṇi yadi tēṣāṁ sākṣād ahaṁ nākariṣyaṁ tarhi tēṣāṁ pāpaṁ nābhaviṣyat kintvadhunā tē dr̥ṣṭvāpi māṁ mama pitarañcārttīyanta| \p \v 25 tasmāt tē'kāraṇaṁ mām r̥tīyantē yadētad vacanaṁ tēṣāṁ śāstrē likhitamāstē tat saphalam abhavat| \p \v 26 kintu pitu rnirgataṁ yaṁ sahāyamarthāt satyamayam ātmānaṁ pituḥ samīpād yuṣmākaṁ samīpē prēṣayiṣyāmi sa āgatya mayi pramāṇaṁ dāsyati| \p \v 27 yūyaṁ prathamamārabhya mayā sārddhaṁ tiṣṭhatha tasmāddhētō ryūyamapi pramāṇaṁ dāsyatha| \c 16 \p \v 1 yuṣmākaṁ yathā vādhā na jāyatē tadarthaṁ yuṣmān ētāni sarvvavākyāni vyāharaṁ| \p \v 2 lōkā yuṣmān bhajanagr̥hēbhyō dūrīkariṣyanti tathā yasmin samayē yuṣmān hatvā īśvarasya tuṣṭi janakaṁ karmmākurmma iti maṁsyantē sa samaya āgacchanti| \p \v 3 tē pitaraṁ māñca na jānanti, tasmād yuṣmān pratīdr̥śam ācariṣyanti| \p \v 4 atō hētāḥ samayē samupasthitē yathā mama kathā yuṣmākaṁ manaḥsuḥ samupatiṣṭhati tadarthaṁ yuṣmābhyam ētāṁ kathāṁ kathayāmi yuṣmābhiḥ sārddham ahaṁ tiṣṭhan prathamaṁ tāṁ yuṣmabhyaṁ nākathayaṁ| \p \v 5 sāmprataṁ svasya prērayituḥ samīpaṁ gacchāmi tathāpi tvaṁ kka gacchasi kathāmētāṁ yuṣmākaṁ kōpi māṁ na pr̥cchati| \p \v 6 kintu mayōktābhirābhiḥ kathābhi ryūṣmākam antaḥkaraṇāni duḥkhēna pūrṇānyabhavan| \p \v 7 tathāpyahaṁ yathārthaṁ kathayāmi mama gamanaṁ yuṣmākaṁ hitārthamēva, yatō hētō rgamanē na kr̥tē sahāyō yuṣmākaṁ samīpaṁ nāgamiṣyati kintu yadi gacchāmi tarhi yuṣmākaṁ samīpē taṁ prēṣayiṣyāmi| \p \v 8 tataḥ sa āgatya pāpapuṇyadaṇḍēṣu jagatō lōkānāṁ prabōdhaṁ janayiṣyati| \p \v 9 tē mayi na viśvasanti tasmāddhētōḥ pāpaprabōdhaṁ janayiṣyati| \p \v 10 yuṣmākam adr̥śyaḥ sannahaṁ pituḥ samīpaṁ gacchāmi tasmād puṇyē prabōdhaṁ janayiṣyati| \p \v 11 ētajjagatō'dhipati rdaṇḍājñāṁ prāpnōti tasmād daṇḍē prabōdhaṁ janayiṣyati| \p \v 12 yuṣmabhyaṁ kathayituṁ mamānēkāḥ kathā āsatē, tāḥ kathā idānīṁ yūyaṁ sōḍhuṁ na śaknutha; \p \v 13 kintu satyamaya ātmā yadā samāgamiṣyati tadā sarvvaṁ satyaṁ yuṣmān nēṣyati, sa svataḥ kimapi na vadiṣyati kintu yacchrōṣyati tadēva kathayitvā bhāvikāryyaṁ yuṣmān jñāpayiṣyati| \p \v 14 mama mahimānaṁ prakāśayiṣyati yatō madīyāṁ kathāṁ gr̥hītvā yuṣmān bōdhayiṣyati| \p \v 15 pitu ryadyad āstē tat sarvvaṁ mama tasmād kāraṇād avādiṣaṁ sa madīyāṁ kathāṁ gr̥hītvā yuṣmān bōdhayiṣyati| \p \v 16 kiyatkālāt paraṁ yūyaṁ māṁ draṣṭuṁ na lapsyadhvē kintu kiyatkālāt paraṁ puna rdraṣṭuṁ lapsyadhvē yatōhaṁ pituḥ samīpaṁ gacchāmi| \p \v 17 tataḥ śiṣyāṇāṁ kiyantō janāḥ parasparaṁ vaditum ārabhanta, kiyatkālāt paraṁ māṁ draṣṭuṁ na lapsyadhvē kintu kiyatkālāt paraṁ puna rdraṣṭuṁ lapsyadhvē yatōhaṁ pituḥ samīpaṁ gacchāmi, iti yad vākyam ayaṁ vadati tat kiṁ? \p \v 18 tataḥ kiyatkālāt param iti tasya vākyaṁ kiṁ? tasya vākyasyābhiprāyaṁ vayaṁ bōddhuṁ na śaknumastairiti \p \v 19 nigaditē yīśustēṣāṁ praśnēcchāṁ jñātvā tēbhyō'kathayat kiyatkālāt paraṁ māṁ draṣṭuṁ na lapsyadhvē, kintu kiyatkālāt paraṁ pūna rdraṣṭuṁ lapsyadhvē, yāmimāṁ kathāmakathayaṁ tasyā abhiprāyaṁ kiṁ yūyaṁ parasparaṁ mr̥gayadhvē? \p \v 20 yuṣmānaham atiyathārthaṁ vadāmi yūyaṁ krandiṣyatha vilapiṣyatha ca, kintu jagatō lōkā ānandiṣyanti; yūyaṁ śōkākulā bhaviṣyatha kintu śōkāt paraṁ ānandayuktā bhaviṣyatha| \p \v 21 prasavakāla upasthitē nārī yathā prasavavēdanayā vyākulā bhavati kintu putrē bhūmiṣṭhē sati manuṣyaikō janmanā naralōkē praviṣṭa ityānandāt tasyāstatsarvvaṁ duḥkhaṁ manasi na tiṣṭhati, \p \v 22 tathā yūyamapi sāmprataṁ śōkākulā bhavatha kintu punarapi yuṣmabhyaṁ darśanaṁ dāsyāmi tēna yuṣmākam antaḥkaraṇāni sānandāni bhaviṣyanti, yuṣmākaṁ tam ānandañca kōpi harttuṁ na śakṣyati| \p \v 23 tasmin divasē kāmapi kathāṁ māṁ na prakṣyatha| yuṣmānaham atiyathārthaṁ vadāmi, mama nāmnā yat kiñcid pitaraṁ yāciṣyadhvē tadēva sa dāsyati| \p \v 24 pūrvvē mama nāmnā kimapi nāyācadhvaṁ, yācadhvaṁ tataḥ prāpsyatha tasmād yuṣmākaṁ sampūrṇānandō janiṣyatē| \p \v 25 upamākathābhiḥ sarvvāṇyētāni yuṣmān jñāpitavān kintu yasmin samayē upamayā nōktvā pituḥ kathāṁ spaṣṭaṁ jñāpayiṣyāmi samaya ētādr̥śa āgacchati| \p \v 26 tadā mama nāmnā prārthayiṣyadhvē 'haṁ yuṣmannimittaṁ pitaraṁ vinēṣyē kathāmimāṁ na vadāmi; \p \v 27 yatō yūyaṁ mayi prēma kurutha, tathāham īśvarasya samīpād āgatavān ityapi pratītha, tasmād kāraṇāt kāraṇāt pitā svayaṁ yuṣmāsu prīyatē| \p \v 28 pituḥ samīpājjajad āgatōsmi jagat parityajya ca punarapi pituḥ samīpaṁ gacchāmi| \p \v 29 tadā śiṣyā avadan, hē prabhō bhavān upamayā nōktvādhunā spaṣṭaṁ vadati| \p \v 30 bhavān sarvvajñaḥ kēnacit pr̥ṣṭō bhavitumapi bhavataḥ prayōjanaṁ nāstītyadhunāsmākaṁ sthirajñānaṁ jātaṁ tasmād bhavān īśvarasya samīpād āgatavān ityatra vayaṁ viśvasimaḥ| \p \v 31 tatō yīśuḥ pratyavādīd idānīṁ kiṁ yūyaṁ viśvasitha? \p \v 32 paśyata sarvvē yūyaṁ vikīrṇāḥ santō mām ēkākinaṁ pīratyajya svaṁ svaṁ sthānaṁ gamiṣyatha, ētādr̥śaḥ samaya āgacchati varaṁ prāyēṇōpasthitavān; tathāpyahaṁ naikākī bhavāmi yataḥ pitā mayā sārddham āstē| \p \v 33 yathā mayā yuṣmākaṁ śānti rjāyatē tadartham ētāḥ kathā yuṣmabhyam acakathaṁ; asmin jagati yuṣmākaṁ klēśō ghaṭiṣyatē kintvakṣōbhā bhavata yatō mayā jagajjitaṁ| \c 17 \p \v 1 tataḥ paraṁ yīśurētāḥ kathāḥ kathayitvā svargaṁ vilōkyaitat prārthayat, hē pitaḥ samaya upasthitavān; yathā tava putrastava mahimānaṁ prakāśayati tadarthaṁ tvaṁ nijaputrasya mahimānaṁ prakāśaya| \p \v 2 tvaṁ yōllōkān tasya hastē samarpitavān sa yathā tēbhyō'nantāyu rdadāti tadarthaṁ tvaṁ prāṇimātrāṇām adhipatitvabhāraṁ tasmai dattavān| \p \v 3 yastvam advitīyaḥ satya īśvarastvayā prēritaśca yīśuḥ khrīṣṭa ētayōrubhayōḥ paricayē prāptē'nantāyu rbhavati| \p \v 4 tvaṁ yasya karmmaṇō bhāraṁ mahyaṁ dattavān, tat sampannaṁ kr̥tvā jagatyasmin tava mahimānaṁ prākāśayaṁ| \p \v 5 ataēva hē pita rjagatyavidyamānē tvayā saha tiṣṭhatō mama yō mahimāsīt samprati tava samīpē māṁ taṁ mahimānaṁ prāpaya| \p \v 6 anyacca tvam ētajjagatō yāllōkān mahyam adadā ahaṁ tēbhyastava nāmnastattvajñānam adadāṁ, tē tavaivāsan, tvaṁ tān mahyamadadāḥ, tasmāttē tavōpadēśam agr̥hlan| \p \v 7 tvaṁ mahyaṁ yat kiñcid adadāstatsarvvaṁ tvattō jāyatē ityadhunājānan| \p \v 8 mahyaṁ yamupadēśam adadā ahamapi tēbhyastamupadēśam adadāṁ tēpi tamagr̥hlan tvattōhaṁ nirgatya tvayā prēritōbhavam atra ca vyaśvasan| \p \v 9 tēṣāmēva nimittaṁ prārthayē'haṁ jagatō lōkanimittaṁ na prārthayē kintu yāllōkān mahyam adadāstēṣāmēva nimittaṁ prārthayē'haṁ yatastē tavaivāsatē| \p \v 10 yē mama tē tava yē ca tava tē mama tathā tai rmama mahimā prakāśyatē| \p \v 11 sāmpratam asmin jagati mamāvasthitēḥ śēṣam abhavat ahaṁ tava samīpaṁ gacchāmi kintu tē jagati sthāsyanti; hē pavitra pitarāvayō ryathaikatvamāstē tathā tēṣāmapyēkatvaṁ bhavati tadarthaṁ yāllōkān mahyam adadāstān svanāmnā rakṣa| \p \v 12 yāvanti dināni jagatyasmin taiḥ sahāhamāsaṁ tāvanti dināni tān tava nāmnāhaṁ rakṣitavān; yāllōkān mahyam adadāstān sarvvān ahamarakṣaṁ, tēṣāṁ madhyē kēvalaṁ vināśapātraṁ hāritaṁ tēna dharmmapustakasya vacanaṁ pratyakṣaṁ bhavati| \p \v 13 kintvadhunā tava sannidhiṁ gacchāmi mayā yathā tēṣāṁ sampūrṇānandō bhavati tadarthamahaṁ jagati tiṣṭhan ētāḥ kathā akathayam| \p \v 14 tavōpadēśaṁ tēbhyō'dadāṁ jagatā saha yathā mama sambandhō nāsti tathā jajatā saha tēṣāmapi sambandhābhāvāj jagatō lōkāstān r̥tīyantē| \p \v 15 tvaṁ jagatastān gr̥hāṇēti na prārthayē kintvaśubhād rakṣēti prārthayēham| \p \v 16 ahaṁ yathā jagatsambandhīyō na bhavāmi tathā tēpi jagatsambandhīyā na bhavanti| \p \v 17 tava satyakathayā tān pavitrīkuru tava vākyamēva satyaṁ| \p \v 18 tvaṁ yathā māṁ jagati prairayastathāhamapi tān jagati prairayaṁ| \p \v 19 tēṣāṁ hitārthaṁ yathāhaṁ svaṁ pavitrīkarōmi tathā satyakathayā tēpi pavitrībhavantu| \p \v 20 kēvalaṁ ētēṣāmarthē prārthayē'ham iti na kintvētēṣāmupadēśēna yē janā mayi viśvasiṣyanti tēṣāmapyarthē prārthēyē'ham| \p \v 21 hē pitastēṣāṁ sarvvēṣām ēkatvaṁ bhavatu tava yathā mayi mama ca yathā tvayyēkatvaṁ tathā tēṣāmapyāvayōrēkatvaṁ bhavatu tēna tvaṁ māṁ prēritavān iti jagatō lōkāḥ pratiyantu| \p \v 22 yathāvayōrēkatvaṁ tathā tēṣāmapyēkatvaṁ bhavatu tēṣvahaṁ mayi ca tvam itthaṁ tēṣāṁ sampūrṇamēkatvaṁ bhavatu, tvaṁ prēritavān tvaṁ mayi yathā prīyasē ca tathā tēṣvapi prītavān ētadyathā jagatō lōkā jānanti \p \v 23 tadarthaṁ tvaṁ yaṁ mahimānaṁ mahyam adadāstaṁ mahimānam ahamapi tēbhyō dattavān| \p \v 24 hē pita rjagatō nirmmāṇāt pūrvvaṁ mayi snēhaṁ kr̥tvā yaṁ mahimānaṁ dattavān mama taṁ mahimānaṁ yathā tē paśyanti tadarthaṁ yāllōkān mahyaṁ dattavān ahaṁ yatra tiṣṭhāmi tēpi yathā tatra tiṣṭhanti mamaiṣā vāñchā| \p \v 25 hē yathārthika pita rjagatō lōkaistvayyajñātēpi tvāmahaṁ jānē tvaṁ māṁ prēritavān itīmē śiṣyā jānanti| \p \v 26 yathāhaṁ tēṣu tiṣṭhāmi tathā mayi yēna prēmnā prēmākarōstat tēṣu tiṣṭhati tadarthaṁ tava nāmāhaṁ tān jñāpitavān punarapi jñāpayiṣyāmi| \c 18 \p \v 1 tāḥ kathāḥ kathayitvā yīśuḥ śiṣyānādāya kidrōnnāmakaṁ srōta uttīryya śiṣyaiḥ saha tatratyōdyānaṁ prāviśat| \p \v 2 kintu viśvāsaghātiyihūdāstat sthānaṁ paricīyatē yatō yīśuḥ śiṣyaiḥ sārddhaṁ kadācit tat sthānam agacchat| \p \v 3 tadā sa yihūdāḥ sainyagaṇaṁ pradhānayājakānāṁ phirūśināñca padātigaṇañca gr̥hītvā pradīpān ulkān astrāṇi cādāya tasmin sthāna upasthitavān| \p \v 4 svaṁ prati yad ghaṭiṣyatē taj jñātvā yīśuragrēsaraḥ san tānapr̥cchat kaṁ gavēṣayatha? \p \v 5 tē pratyavadan, nāsaratīyaṁ yīśuṁ; tatō yīśuravādīd ahamēva saḥ; taiḥ saha viśvāsaghātī yihūdāścātiṣṭhat| \p \v 6 tadāhamēva sa tasyaitāṁ kathāṁ śrutvaiva tē paścādētya bhūmau patitāḥ| \p \v 7 tatō yīśuḥ punarapi pr̥ṣṭhavān kaṁ gavēṣayatha? tatastē pratyavadan nāsaratīyaṁ yīśuṁ| \p \v 8 tadā yīśuḥ pratyuditavān ahamēva sa imāṁ kathāmacakatham; yadi māmanvicchatha tarhīmān gantuṁ mā vārayata| \p \v 9 itthaṁ bhūtē mahyaṁ yāllōkān adadāstēṣām ēkamapi nāhārayam imāṁ yāṁ kathāṁ sa svayamakathayat sā kathā saphalā jātā| \p \v 10 tadā śimōnpitarasya nikaṭē khaṅgalsthitēḥ sa taṁ niṣkōṣaṁ kr̥tvā mahāyājakasya mālkhanāmānaṁ dāsam āhatya tasya dakṣiṇakarṇaṁ chinnavān| \p \v 11 tatō yīśuḥ pitaram avadat, khaṅgaṁ kōṣē sthāpaya mama pitā mahyaṁ pātuṁ yaṁ kaṁsam adadāt tēnāhaṁ kiṁ na pāsyāmi? \p \v 12 tadā sainyagaṇaḥ sēnāpati ryihūdīyānāṁ padātayaśca yīśuṁ ghr̥tvā baddhvā hānannāmnaḥ kiyaphāḥ śvaśurasya samīpaṁ prathamam anayan| \p \v 13 sa kiyaphāstasmin vatsarē mahāyājatvapadē niyuktaḥ \p \v 14 san sādhāraṇalōkānāṁ maṅgalārtham ēkajanasya maraṇamucitam iti yihūdīyaiḥ sārddham amantrayat| \p \v 15 tadā śimōnpitarō'nyaikaśiṣyaśca yīśōḥ paścād agacchatāṁ tasyānyaśiṣyasya mahāyājakēna paricitatvāt sa yīśunā saha mahāyājakasyāṭṭālikāṁ prāviśat| \p \v 16 kintu pitarō bahirdvārasya samīpē'tiṣṭhad ataēva mahāyājakēna paricitaḥ sa śiṣyaḥ punarbahirgatvā dauvāyikāyai kathayitvā pitaram abhyantaram ānayat| \p \v 17 tadā sa dvārarakṣikā pitaram avadat tvaṁ kiṁ na tasya mānavasya śiṣyaḥ? tataḥ sōvadad ahaṁ na bhavāmi| \p \v 18 tataḥ paraṁ yatsthānē dāsāḥ padātayaśca śītahētōraṅgārai rvahniṁ prajvālya tāpaṁ sēvitavantastatsthānē pitarastiṣṭhan taiḥ saha vahnitāpaṁ sēvitum ārabhata| \p \v 19 tadā śiṣyēṣūpadēśē ca mahāyājakēna yīśuḥ pr̥ṣṭaḥ \p \v 20 san pratyuktavān sarvvalōkānāṁ samakṣaṁ kathāmakathayaṁ guptaṁ kāmapi kathāṁ na kathayitvā yat sthānaṁ yihūdīyāḥ satataṁ gacchanti tatra bhajanagēhē mandirē cāśikṣayaṁ| \p \v 21 mattaḥ kutaḥ pr̥cchasi? yē janā madupadēśam aśr̥ṇvan tānēva pr̥ccha yadyad avadaṁ tē tat jāninta| \p \v 22 tadētthaṁ pratyuditatvāt nikaṭasthapadāti ryīśuṁ capēṭēnāhatya vyāharat mahāyājakam ēvaṁ prativadasi? \p \v 23 tatō yīśuḥ pratigaditavān yadyayathārtham acakathaṁ tarhi tasyāyathārthasya pramāṇaṁ dēhi, kintu yadi yathārthaṁ tarhi kutō hētō rmām atāḍayaḥ? \p \v 24 pūrvvaṁ hānan sabandhanaṁ taṁ kiyaphāmahāyājakasya samīpaṁ praiṣayat| \p \v 25 śimōnpitarastiṣṭhan vahnitāpaṁ sēvatē, ētasmin samayē kiyantastam apr̥cchan tvaṁ kim ētasya janasya śiṣyō na? tataḥ sōpahnutyābravīd ahaṁ na bhavāmi| \p \v 26 tadā mahāyājakasya yasya dāsasya pitaraḥ karṇamacchinat tasya kuṭumbaḥ pratyuditavān udyānē tēna saha tiṣṭhantaṁ tvāṁ kiṁ nāpaśyaṁ? \p \v 27 kintu pitaraḥ punarapahnutya kathitavān; tadānīṁ kukkuṭō'raut| \p \v 28 tadanantaraṁ pratyūṣē tē kiyaphāgr̥hād adhipatē rgr̥haṁ yīśum anayan kintu yasmin aśucitvē jātē tai rnistārōtsavē na bhōktavyaṁ, tasya bhayād yihūdīyāstadgr̥haṁ nāviśan| \p \v 29 aparaṁ pīlātō bahirāgatya tān pr̥ṣṭhavān ētasya manuṣyasya kaṁ dōṣaṁ vadatha? \p \v 30 tadā tē pētyavadan duṣkarmmakāriṇi na sati bhavataḥ samīpē nainaṁ samārpayiṣyāmaḥ| \p \v 31 tataḥ pīlātō'vadad yūyamēnaṁ gr̥hītvā svēṣāṁ vyavasthayā vicārayata| tadā yihūdīyāḥ pratyavadan kasyāpi manuṣyasya prāṇadaṇḍaṁ karttuṁ nāsmākam adhikārō'sti| \p \v 32 ēvaṁ sati yīśuḥ svasya mr̥tyau yāṁ kathāṁ kathitavān sā saphalābhavat| \p \v 33 tadanantaraṁ pīlātaḥ punarapi tad rājagr̥haṁ gatvā yīśumāhūya pr̥ṣṭavān tvaṁ kiṁ yihūdīyānāṁ rājā? \p \v 34 yīśuḥ pratyavadat tvam ētāṁ kathāṁ svataḥ kathayasi kimanyaḥ kaścin mayi kathitavān? \p \v 35 pīlātō'vadad ahaṁ kiṁ yihūdīyaḥ? tava svadēśīyā viśēṣataḥ pradhānayājakā mama nikaṭē tvāṁ samārpayana, tvaṁ kiṁ kr̥tavān? \p \v 36 yīśuḥ pratyavadat mama rājyam ētajjagatsambandhīyaṁ na bhavati yadi mama rājyaṁ jagatsambandhīyam abhaviṣyat tarhi yihūdīyānāṁ hastēṣu yathā samarpitō nābhavaṁ tadarthaṁ mama sēvakā ayōtsyan kintu mama rājyam aihikaṁ na| \p \v 37 tadā pīlātaḥ kathitavān, tarhi tvaṁ rājā bhavasi? yīśuḥ pratyuktavān tvaṁ satyaṁ kathayasi, rājāhaṁ bhavāmi; satyatāyāṁ sākṣyaṁ dātuṁ janiṁ gr̥hītvā jagatyasmin avatīrṇavān, tasmāt satyadharmmapakṣapātinō mama kathāṁ śr̥ṇvanti| \p \v 38 tadā satyaṁ kiṁ? ētāṁ kathāṁ paṣṭvā pīlātaḥ punarapi bahirgatvā yihūdīyān abhāṣata, ahaṁ tasya kamapyaparādhaṁ na prāpnōmi| \p \v 39 nistārōtsavasamayē yuṣmābhirabhirucita ēkō janō mayā mōcayitavya ēṣā yuṣmākaṁ rītirasti, ataēva yuṣmākaṁ nikaṭē yihūdīyānāṁ rājānaṁ kiṁ mōcayāmi, yuṣmākam icchā kā? \p \v 40 tadā tē sarvvē ruvantō vyāharan ēnaṁ mānuṣaṁ nahi barabbāṁ mōcaya| kintu sa barabbā dasyurāsīt| \c 19 \p \v 1 pīlātō yīśum ānīya kaśayā prāhārayat| \p \v 2 paścāt sēnāgaṇaḥ kaṇṭakanirmmitaṁ mukuṭaṁ tasya mastakē samarpya vārttākīvarṇaṁ rājaparicchadaṁ paridhāpya, \p \v 3 hē yihūdīyānāṁ rājan namaskāra ityuktvā taṁ capēṭēnāhantum ārabhata| \p \v 4 tadā pīlātaḥ punarapi bahirgatvā lōkān avadat, asya kamapyaparādhaṁ na labhē'haṁ, paśyata tad yuṣmān jñāpayituṁ yuṣmākaṁ sannidhau bahirēnam ānayāmi| \p \v 5 tataḥ paraṁ yīśuḥ kaṇṭakamukuṭavān vārttākīvarṇavasanavāṁśca bahirāgacchat| tataḥ pīlāta uktavān ēnaṁ manuṣyaṁ paśyata| \p \v 6 tadā pradhānayājakāḥ padātayaśca taṁ dr̥ṣṭvā, ēnaṁ kruśē vidha, ēnaṁ kruśē vidha, ityuktvā ravituṁ ārabhanta| tataḥ pīlātaḥ kathitavān yūyaṁ svayam ēnaṁ nītvā kruśē vidhata, aham ētasya kamapyaparādhaṁ na prāptavān| \p \v 7 yihūdīyāḥ pratyavadan asmākaṁ yā vyavasthāstē tadanusārēṇāsya prāṇahananam ucitaṁ yatōyaṁ svam īśvarasya putramavadat| \p \v 8 pīlāta imāṁ kathāṁ śrutvā mahātrāsayuktaḥ \p \v 9 san punarapi rājagr̥ha āgatya yīśuṁ pr̥ṣṭavān tvaṁ kutratyō lōkaḥ? kintu yīśastasya kimapi pratyuttaraṁ nāvadat| \p \v 10 1# tataḥ pīlāt kathitavāna tvaṁ kiṁ mayā sārddhaṁ na saṁlapiṣyasi ? tvāṁ kruśē vēdhituṁ vā mōcayituṁ śakti rmamāstē iti kiṁ tvaṁ na jānāsi ? tadā yīśuḥ pratyavadad īśvarēṇādaŸाṁ mamōpari tava kimapyadhipatitvaṁ na vidyatē, tathāpi yō janō māṁ tava hastē samārpayat tasya mahāpātakaṁ jātam| \p \v 11 tadā yīśuḥ pratyavadad īśvarēṇādattaṁ mamōpari tava kimapyadhipatitvaṁ na vidyatē, tathāpi yō janō māṁ tava hastē samārpayat tasya mahāpātakaṁ jātam| \p \v 12 tadārabhya pīlātastaṁ mōcayituṁ cēṣṭitavān kintu yihūdīyā ruvantō vyāharan yadīmaṁ mānavaṁ tyajasi tarhi tvaṁ kaisarasya mitraṁ na bhavasi, yō janaḥ svaṁ rājānaṁ vakti saēva kaimarasya viruddhāṁ kathāṁ kathayati| \p \v 13 ētāṁ kathāṁ śrutvā pīlātō yīśuṁ bahirānīya nistārōtsavasya āsādanadinasya dvitīyapraharāt pūrvvaṁ prastarabandhananāmni sthānē 'rthāt ibrīyabhāṣayā yad gabbithā kathyatē tasmin sthānē vicārāsana upāviśat| \p \v 14 anantaraṁ pīlātō yihūdīyān avadat, yuṣmākaṁ rājānaṁ paśyata| \p \v 15 kintu ēnaṁ dūrīkuru, ēnaṁ dūrīkuru, ēnaṁ kruśē vidha, iti kathāṁ kathayitvā tē ravitum ārabhanta; tadā pīlātaḥ kathitavān yuṣmākaṁ rājānaṁ kiṁ kruśē vēdhiṣyāmi? pradhānayājakā uttaram avadan kaisaraṁ vinā kōpi rājāsmākaṁ nāsti| \p \v 16 tataḥ pīlātō yīśuṁ kruśē vēdhituṁ tēṣāṁ hastēṣu samārpayat, tatastē taṁ dhr̥tvā nītavantaḥ| \p \v 17 tataḥ paraṁ yīśuḥ kruśaṁ vahan śiraḥkapālam arthād yad ibrīyabhāṣayā gulgaltāṁ vadanti tasmin sthāna upasthitaḥ| \p \v 18 tatastē madhyasthānē taṁ tasyōbhayapārśvē dvāvaparau kruśē'vidhan| \p \v 19 aparam ēṣa yihūdīyānāṁ rājā nāsaratīyayīśuḥ, iti vijñāpanaṁ likhitvā pīlātastasya kruśōpari samayōjayat| \p \v 20 sā lipiḥ ibrīyayūnānīyarōmīyabhāṣābhi rlikhitā; yīśōḥ kruśavēdhanasthānaṁ nagarasya samīpaṁ, tasmād bahavō yihūdīyāstāṁ paṭhitum ārabhanta| \p \v 21 yihūdīyānāṁ pradhānayājakāḥ pīlātamiti nyavēdayan yihūdīyānāṁ rājēti vākyaṁ na kintu ēṣa svaṁ yihūdīyānāṁ rājānam avadad itthaṁ likhatu| \p \v 22 tataḥ pīlāta uttaraṁ dattavān yallēkhanīyaṁ tallikhitavān| \p \v 23 itthaṁ sēnāgaṇō yīśuṁ kruśē vidhitvā tasya paridhēyavastraṁ caturō bhāgān kr̥tvā ēkaikasēnā ēkaikabhāgam agr̥hlat tasyōttarīyavastrañcāgr̥hlat| kintūttarīyavastraṁ sūcisēvanaṁ vinā sarvvam ūtaṁ| \p \v 24 tasmāttē vyāharan ētat kaḥ prāpsyati? tanna khaṇḍayitvā tatra guṭikāpātaṁ karavāma| vibhajantē'dharīyaṁ mē vasanaṁ tē parasparaṁ| mamōttarīyavastrārthaṁ guṭikāṁ pātayanti ca| iti yadvākyaṁ dharmmapustakē likhitamāstē tat sēnāgaṇēnētthaṁ vyavaharaṇāt siddhamabhavat| \p \v 25 tadānīṁ yīśō rmātā mātu rbhaginī ca yā kliyapā bhāryyā mariyam magdalīnī mariyam ca ētāstasya kruśasya sannidhau samatiṣṭhan| \p \v 26 tatō yīśuḥ svamātaraṁ priyatamaśiṣyañca samīpē daṇḍāyamānau vilōkya mātaram avadat, hē yōṣid ēnaṁ tava putraṁ paśya, \p \v 27 śiṣyantvavadat, ēnāṁ tava mātaraṁ paśya| tataḥ sa śiṣyastadghaṭikāyāṁ tāṁ nijagr̥haṁ nītavān| \p \v 28 anantaraṁ sarvvaṁ karmmādhunā sampannamabhūt yīśuriti jñātvā dharmmapustakasya vacanaṁ yathā siddhaṁ bhavati tadartham akathayat mama pipāsā jātā| \p \v 29 tatastasmin sthānē amlarasēna pūrṇapātrasthityā tē spañjamēkaṁ tadamlarasēnārdrīkr̥tya ēsōbnalē tad yōjayitvā tasya mukhasya sannidhāvasthāpayan| \p \v 30 tadā yīśuramlarasaṁ gr̥hītvā sarvvaṁ siddham iti kathāṁ kathayitvā mastakaṁ namayan prāṇān paryyatyajat| \p \v 31 tadvinam āsādanadinaṁ tasmāt parē'hani viśrāmavārē dēhā yathā kruśōpari na tiṣṭhanti, yataḥ sa viśrāmavārō mahādinamāsīt, tasmād yihūdīyāḥ pīlātanikaṭaṁ gatvā tēṣāṁ pādabhañjanasya sthānāntaranayanasya cānumatiṁ prārthayanta| \p \v 32 ataḥ sēnā āgatya yīśunā saha kruśē hatayōḥ prathamadvitīyacōrayōḥ pādān abhañjan; \p \v 33 kintu yīśōḥ sannidhiṁ gatvā sa mr̥ta iti dr̥ṣṭvā tasya pādau nābhañjan| \p \v 34 paścād ēkō yōddhā śūlāghātēna tasya kukṣim avidhat tatkṣaṇāt tasmād raktaṁ jalañca niragacchat| \p \v 35 yō janō'sya sākṣyaṁ dadāti sa svayaṁ dr̥ṣṭavān tasyēdaṁ sākṣyaṁ satyaṁ tasya kathā yuṣmākaṁ viśvāsaṁ janayituṁ yōgyā tat sa jānāti| \p \v 36 tasyaikam asdhyapi na bhaṁkṣyatē, \p \v 37 tadvad anyaśāstrēpi likhyatē, yathā, "dr̥ṣṭipātaṁ kariṣyanti tē'vidhan yantu tamprati|" \p \v 38 arimathīyanagarasya yūṣaphnāmā śiṣya ēka āsīt kintu yihūdīyēbhyō bhayāt prakāśitō na bhavati; sa yīśō rdēhaṁ nētuṁ pīlātasyānumatiṁ prārthayata, tataḥ pīlātēnānumatē sati sa gatvā yīśō rdēham anayat| \p \v 39 aparaṁ yō nikadīmō rātrau yīśōḥ samīpam agacchat sōpi gandharasēna miśritaṁ prāyēṇa pañcāśatsēṭakamaguruṁ gr̥hītvāgacchat| \p \v 40 tatastē yihūdīyānāṁ śmaśānē sthāpanarītyanusārēṇa tatsugandhidravyēṇa sahitaṁ tasya dēhaṁ vastrēṇāvēṣṭayan| \p \v 41 aparañca yatra sthānē taṁ kruśē'vidhan tasya nikaṭasthōdyānē yatra kimapi mr̥tadēhaṁ kadāpi nāsthāpyata tādr̥śam ēkaṁ nūtanaṁ śmaśānam āsīt| \p \v 42 yihūdīyānām āsādanadināgamanāt tē tasmin samīpasthaśmaśānē yīśum aśāyayan| \c 20 \p \v 1 anantaraṁ saptāhasya prathamadinē 'tipratyūṣē 'ndhakārē tiṣṭhati magdalīnī mariyam tasya śmaśānasya nikaṭaṁ gatvā śmaśānasya mukhāt prastaramapasāritam apaśyat| \p \v 2 paścād dhāvitvā śimōnpitarāya yīśōḥ priyatamaśiṣyāya cēdam akathayat, lōkāḥ śmaśānāt prabhuṁ nītvā kutrāsthāpayan tad vaktuṁ na śaknōmi| \p \v 3 ataḥ pitaraḥ sōnyaśiṣyaśca barhi rbhutvā śmaśānasthānaṁ gantum ārabhētāṁ| \p \v 4 ubhayōrdhāvatōḥ sōnyaśiṣyaḥ pitaraṁ paścāt tyaktvā pūrvvaṁ śmaśānasthāna upasthitavān| \p \v 5 tadā prahvībhūya sthāpitavastrāṇi dr̥ṣṭavān kintu na prāviśat| \p \v 6 aparaṁ śimōnpitara āgatya śmaśānasthānaṁ praviśya \p \v 7 sthāpitavastrāṇi mastakasya vastrañca pr̥thak sthānāntarē sthāpitaṁ dr̥ṣṭavān| \p \v 8 tataḥ śmaśānasthānaṁ pūrvvam āgatō yōnyaśiṣyaḥ sōpi praviśya tādr̥śaṁ dr̥ṣṭā vyaśvasīt| \p \v 9 yataḥ śmaśānāt sa utthāpayitavya ētasya dharmmapustakavacanasya bhāvaṁ tē tadā vōddhuṁ nāśankuvan| \p \v 10 anantaraṁ tau dvau śiṣyau svaṁ svaṁ gr̥haṁ parāvr̥tyāgacchatām| \p \v 11 tataḥ paraṁ mariyam śmaśānadvārasya bahiḥ sthitvā rōditum ārabhata tatō rudatī prahvībhūya śmaśānaṁ vilōkya \p \v 12 yīśōḥ śayanasthānasya śiraḥsthānē padatalē ca dvayō rdiśō dvau svargīyadūtāvupaviṣṭau samapaśyat| \p \v 13 tau pr̥ṣṭavantau hē nāri kutō rōdiṣi? sāvadat lōkā mama prabhuṁ nītvā kutrāsthāpayan iti na jānāmi| \p \v 14 ityuktvā mukhaṁ parāvr̥tya yīśuṁ daṇḍāyamānam apaśyat kintu sa yīśuriti sā jñātuṁ nāśaknōt| \p \v 15 tadā yīśustām apr̥cchat hē nāri kutō rōdiṣi? kaṁ vā mr̥gayasē? tataḥ sā tam udyānasēvakaṁ jñātvā vyāharat, hē mahēccha tvaṁ yadītaḥ sthānāt taṁ nītavān tarhi kutrāsthāpayastad vada tatsthānāt tam ānayāmi| \p \v 16 tadā yīśustām avadat hē mariyam| tataḥ sā parāvr̥tya pratyavadat hē rabbūnī arthāt hē gurō| \p \v 17 tadā yīśuravadat māṁ mā dhara, idānīṁ pituḥ samīpē ūrddhvagamanaṁ na karōmi kintu yō mama yuṣmākañca pitā mama yuṣmākañcēśvarastasya nikaṭa ūrddhvagamanaṁ karttum udyatōsmi, imāṁ kathāṁ tvaṁ gatvā mama bhrātr̥gaṇaṁ jñāpaya| \p \v 18 tatō magdalīnīmariyam tatkṣaṇād gatvā prabhustasyai darśanaṁ dattvā kathā ētā akathayad iti vārttāṁ śiṣyēbhyō'kathayat| \p \v 19 tataḥ paraṁ saptāhasya prathamadinasya sandhyāsamayē śiṣyā ēkatra militvā yihūdīyēbhyō bhiyā dvāraruddham akurvvan, ētasmin kālē yīśustēṣāṁ madhyasthānē tiṣṭhan akathayad yuṣmākaṁ kalyāṇaṁ bhūyāt| \p \v 20 ityuktvā nijahastaṁ kukṣiñca darśitavān, tataḥ śiṣyāḥ prabhuṁ dr̥ṣṭvā hr̥ṣṭā abhavan| \p \v 21 yīśuḥ punaravadad yuṣmākaṁ kalyāṇaṁ bhūyāt pitā yathā māṁ praiṣayat tathāhamapi yuṣmān prēṣayāmi| \p \v 22 ityuktvā sa tēṣāmupari dīrghapraśvāsaṁ dattvā kathitavān pavitram ātmānaṁ gr̥hlīta| \p \v 23 yūyaṁ yēṣāṁ pāpāni mōcayiṣyatha tē mōcayiṣyantē yēṣāñca pāpāti na mōcayiṣyatha tē na mōcayiṣyantē| \p \v 24 dvādaśamadhyē gaṇitō yamajō thōmānāmā śiṣyō yīśōrāgamanakālai taiḥ sārddhaṁ nāsīt| \p \v 25 atō vayaṁ prabhūm apaśyāmēti vākyē'nyaśiṣyairuktē sōvadat, tasya hastayō rlauhakīlakānāṁ cihnaṁ na vilōkya taccihnam aṅgulyā na spr̥ṣṭvā tasya kukṣau hastaṁ nārōpya cāhaṁ na viśvasiṣyāmi| \p \v 26 aparam aṣṭamē'hni gatē sati thōmāsahitaḥ śiṣyagaṇa ēkatra militvā dvāraṁ ruddhvābhyantara āsīt, ētarhi yīśustēṣāṁ madhyasthānē tiṣṭhan akathayat, yuṣmākaṁ kuśalaṁ bhūyāt| \p \v 27 paścāt thāmai kathitavān tvam aṅgulīm atrārpayitvā mama karau paśya karaṁ prasāryya mama kukṣāvarpaya nāviśvasya| \p \v 28 tadā thōmā avadat, hē mama prabhō hē madīśvara| \p \v 29 yīśurakathayat, hē thōmā māṁ nirīkṣya viśvasiṣi yē na dr̥ṣṭvā viśvasanti taēva dhanyāḥ| \p \v 30 ētadanyāni pustakē'smin alikhitāni bahūnyāścaryyakarmmāṇi yīśuḥ śiṣyāṇāṁ purastād akarōt| \p \v 31 kintu yīśurīśvarasyābhiṣiktaḥ suta ēvēti yathā yūyaṁ viśvasitha viśvasya ca tasya nāmnā paramāyuḥ prāpnutha tadartham ētāni sarvvāṇyalikhyanta| \c 21 \p \v 1 tataḥ paraṁ tibiriyājaladhēstaṭē yīśuḥ punarapi śiṣyēbhyō darśanaṁ dattavān darśanasyākhyānamidam| \p \v 2 śimōnpitaraḥ yamajathōmā gālīlīyakānnānagaranivāsī nithanēl sivadēḥ putrāvanyau dvau śiṣyau caitēṣvēkatra militēṣu śimōnpitarō'kathayat matsyān dhartuṁ yāmi| \p \v 3 tatastē vyāharan tarhi vayamapi tvayā sārddhaṁ yāmaḥ tadā tē bahirgatāḥ santaḥ kṣipraṁ nāvam ārōhan kintu tasyāṁ rajanyām ēkamapi na prāpnuvan| \p \v 4 prabhātē sati yīśustaṭē sthitavān kintu sa yīśuriti śiṣyā jñātuṁ nāśaknuvan| \p \v 5 tadā yīśurapr̥cchat, hē vatsā sannidhau kiñcit khādyadravyam āstē? tē'vadan kimapi nāsti| \p \v 6 tadā sō'vadat naukāyā dakṣiṇapārśvē jālaṁ nikṣipata tatō lapsyadhvē, tasmāt tai rnikṣiptē jālē matsyā ētāvantō'patan yēna tē jālamākr̥ṣya nōttōlayituṁ śaktāḥ| \p \v 7 tasmād yīśōḥ priyatamaśiṣyaḥ pitarāyākathayat ēṣa prabhu rbhavēt, ēṣa prabhuriti vācaṁ śrutvaiva śimōn nagnatāhētō rmatsyadhāriṇa uttarīyavastraṁ paridhāya hradaṁ pratyudalamphayat| \p \v 8 aparē śiṣyā matsyaiḥ sārddhaṁ jālam ākarṣantaḥ kṣudranaukāṁ vāhayitvā kūlamānayan tē kūlād atidūrē nāsan dviśatahastēbhyō dūra āsan ityanumīyatē| \p \v 9 tīraṁ prāptaistaistatra prajvalitāgnistadupari matsyāḥ pūpāśca dr̥ṣṭāḥ| \p \v 10 tatō yīśurakathayad yān matsyān adharata tēṣāṁ katipayān ānayata| \p \v 11 ataḥ śimōnpitaraḥ parāvr̥tya gatvā br̥hadbhistripañcāśadadhikaśatamatsyaiḥ paripūrṇaṁ tajjālam ākr̥ṣyōdatōlayat kintvētāvadbhi rmatsyairapi jālaṁ nāchidyata| \p \v 12 anantaraṁ yīśustān avādīt yūyamāgatya bhuṁgdhvaṁ; tadā saēva prabhuriti jñātatvāt tvaṁ kaḥ? iti praṣṭuṁ śiṣyāṇāṁ kasyāpi pragalbhatā nābhavat| \p \v 13 tatō yīśurāgatya pūpān matsyāṁśca gr̥hītvā tēbhyaḥ paryyavēṣayat| \p \v 14 itthaṁ śmaśānādutthānāt paraṁ yīśuḥ śiṣyēbhyastr̥tīyavāraṁ darśanaṁ dattavān| \p \v 15 bhōjanē samāptē sati yīśuḥ śimōnpitaraṁ pr̥ṣṭavān, hē yūnasaḥ putra śimōn tvaṁ kim ētēbhyōdhikaṁ mayi prīyasē? tataḥ sa uditavān satyaṁ prabhō tvayi prīyē'haṁ tad bhavān jānāti; tadā yīśurakathayat tarhi mama mēṣaśāvakagaṇaṁ pālaya| \p \v 16 tataḥ sa dvitīyavāraṁ pr̥ṣṭavān hē yūnasaḥ putra śimōn tvaṁ kiṁ mayi prīyasē? tataḥ sa uktavān satyaṁ prabhō tvayi prīyē'haṁ tad bhavān jānāti; tadā yīśurakathayata tarhi mama mēṣagaṇaṁ pālaya| \p \v 17 paścāt sa tr̥tīyavāraṁ pr̥ṣṭavān, hē yūnasaḥ putra śimōn tvaṁ kiṁ mayi prīyasē? ētadvākyaṁ tr̥tīyavāraṁ pr̥ṣṭavān tasmāt pitarō duḥkhitō bhūtvā'kathayat hē prabhō bhavataḥ kimapyagōcaraṁ nāsti tvayyahaṁ prīyē tad bhavān jānāti; tatō yīśuravadat tarhi mama mēṣagaṇaṁ pālaya| \p \v 18 ahaṁ tubhyaṁ yathārthaṁ kathayāmi yauvanakālē svayaṁ baddhakaṭi ryatrēcchā tatra yātavān kintvitaḥ paraṁ vr̥ddhē vayasi hastaṁ vistārayiṣyasi, anyajanastvāṁ baddhvā yatra gantuṁ tavēcchā na bhavati tvāṁ dhr̥tvā tatra nēṣyati| \p \v 19 phalataḥ kīdr̥śēna maraṇēna sa īśvarasya mahimānaṁ prakāśayiṣyati tad bōdhayituṁ sa iti vākyaṁ prōktavān| ityuktē sati sa tamavōcat mama paścād āgaccha| \p \v 20 yō janō rātrikālē yīśō rvakṣō'valambya, hē prabhō kō bhavantaṁ parakarēṣu samarpayiṣyatīti vākyaṁ pr̥ṣṭavān, taṁ yīśōḥ priyatamaśiṣyaṁ paścād āgacchantaṁ \p \v 21 pitarō mukhaṁ parāvarttya vilōkya yīśuṁ pr̥ṣṭavān, hē prabhō ētasya mānavasya kīdr̥śī gati rbhaviṣyati? \p \v 22 sa pratyavadat, mama punarāgamanaparyyantaṁ yadi taṁ sthāpayitum icchāmi tatra tava kiṁ? tvaṁ mama paścād āgaccha| \p \v 23 tasmāt sa śiṣyō na mariṣyatīti bhrātr̥gaṇamadhyē kiṁvadantī jātā kintu sa na mariṣyatīti vākyaṁ yīśu rnāvadat kēvalaṁ mama punarāgamanaparyyantaṁ yadi taṁ sthāpayitum icchāmi tatra tava kiṁ? iti vākyam uktavān| \p \v 24 yō jana ētāni sarvvāṇi likhitavān atra sākṣyañca dattavān saēva sa śiṣyaḥ, tasya sākṣyaṁ pramāṇamiti vayaṁ jānīmaḥ| \p \v 25 yīśurētēbhyō'parāṇyapi bahūni karmmāṇi kr̥tavān tāni sarvvāṇi yadyēkaikaṁ kr̥tvā likhyantē tarhi granthā ētāvantō bhavanti tēṣāṁ dhāraṇē pr̥thivyāṁ sthānaṁ na bhavati| iti||