\id EPH Sanskrit Bible (NT) in ISO Script (satyavēdaḥ ।) \ide UTF-8 \rem © SanskritBible.in । Licensed under CC BY-SA 4.0 \h Ephesians \toc1 iphiṣiṇaḥ patraṁ \toc2 iphiṣiṇaḥ \toc3 iphiṣiṇaḥ \mt1 iphiṣiṇaḥ patraṁ \c 1 \p \v 1 īśvarasyēcchayā yīśukhrīṣṭasya prēritaḥ paula iphiṣanagarasthān pavitrān khrīṣṭayīśau viśvāsinō lōkān prati patraṁ likhati| \p \v 2 asmākaṁ tātasyēśvarasya prabhō ryīśukhrīṣṭasya cānugrahaḥ śāntiśca yuṣmāsu varttatāṁ| \p \v 3 asmākaṁ prabhō ryīśōḥ khrīṣṭasya tāta īśvarō dhanyō bhavatu; yataḥ sa khrīṣṭēnāsmabhyaṁ sarvvam ādhyātmikaṁ svargīyavaraṁ dattavān| \p \v 4 vayaṁ yat tasya samakṣaṁ prēmnā pavitrā niṣkalaṅkāśca bhavāmastadarthaṁ sa jagataḥ sr̥ṣṭē pūrvvaṁ tēnāsmān abhirōcitavān, nijābhilaṣitānurōdhācca \p \v 5 yīśunā khrīṣṭēna svasya nimittaṁ putratvapadē'smān svakīyānugrahasya mahattvasya praśaṁsārthaṁ pūrvvaṁ niyuktavān| \p \v 6 tasmād anugrahāt sa yēna priyatamēna putrēṇāsmān anugr̥hītavān, \p \v 7 vayaṁ tasya śōṇitēna muktim arthataḥ pāpakṣamāṁ labdhavantaḥ| \p \v 8 tasya ya īdr̥śō'nugrahanidhistasmāt sō'smabhyaṁ sarvvavidhaṁ jñānaṁ buddhiñca bāhulyarūpēṇa vitaritavān| \p \v 9 svargapr̥thivyō ryadyad vidyatē tatsarvvaṁ sa khrīṣṭē saṁgrahīṣyatīti hitaiṣiṇā \p \v 10 tēna kr̥tō yō manōrathaḥ sampūrṇatāṁ gatavatsu samayēṣu sādhayitavyastamadhi sa svakīyābhilāṣasya nigūḍhaṁ bhāvam asmān jñāpitavān| \p \v 11 pūrvvaṁ khrīṣṭē viśvāsinō yē vayam asmattō yat tasya mahimnaḥ praśaṁsā jāyatē, \p \v 12 tadarthaṁ yaḥ svakīyēcchāyāḥ mantraṇātaḥ sarvvāṇi sādhayati tasya manōrathād vayaṁ khrīṣṭēna pūrvvaṁ nirūpitāḥ santō'dhikāriṇō jātāḥ| \p \v 13 yūyamapi satyaṁ vākyam arthatō yuṣmatparitrāṇasya susaṁvādaṁ niśamya tasminnēva khrīṣṭē viśvasitavantaḥ pratijñātēna pavitrēṇātmanā mudrayēvāṅkitāśca| \p \v 14 yatastasya mahimnaḥ prakāśāya tēna krītānāṁ lōkānāṁ mukti ryāvanna bhaviṣyati tāvat sa ātmāsmākam adhikāritvasya satyaṅkārasya paṇasvarūpō bhavati| \p \v 15 prabhau yīśau yuṣmākaṁ viśvāsaḥ sarvvēṣu pavitralōkēṣu prēma cāsta iti vārttāṁ śrutvāhamapi \p \v 16 yuṣmānadhi nirantaram īśvaraṁ dhanyaṁ vadan prārthanāsamayē ca yuṣmān smaran varamimaṁ yācāmi| \p \v 17 asmākaṁ prabhō ryīśukhrīṣṭasya tātō yaḥ prabhāvākara īśvaraḥ sa svakīyatattvajñānāya yuṣmabhyaṁ jñānajanakam prakāśitavākyabōdhakañcātmānaṁ dēyāt| \p \v 18 yuṣmākaṁ jñānacakṣūṁṣi ca dīptiyuktāni kr̥tvā tasyāhvānaṁ kīdr̥śyā pratyāśayā sambalitaṁ pavitralōkānāṁ madhyē tēna dattō'dhikāraḥ kīdr̥śaḥ prabhāvanidhi rviśvāsiṣu cāsmāsu prakāśamānasya \p \v 19 tadīyamahāparākramasya mahatvaṁ kīdr̥g anupamaṁ tat sarvvaṁ yuṣmān jñāpayatu| \p \v 20 yataḥ sa yasyāḥ śaktēḥ prabalatāṁ khrīṣṭē prakāśayan mr̥tagaṇamadhyāt tam utthāpitavān, \p \v 21 adhipatitvapadaṁ śāsanapadaṁ parākramō rājatvañcētināmāni yāvanti padānīha lōkē paralōkē ca vidyantē tēṣāṁ sarvvēṣām ūrddhvē svargē nijadakṣiṇapārśvē tam upavēśitavān, \p \v 22 sarvvāṇi tasya caraṇayōradhō nihitavān yā samitistasya śarīraṁ sarvvatra sarvvēṣāṁ pūrayituḥ pūrakañca bhavati taṁ tasyā mūrddhānaṁ kr̥tvā \p \v 23 sarvvēṣām uparyyupari niyuktavāṁśca saiva śaktirasmāsvapi tēna prakāśyatē| \c 2 \p \v 1 purā yūyam aparādhaiḥ pāpaiśca mr̥tāḥ santastānyācaranta ihalōkasya saṁsārānusārēṇākāśarājyasyādhipatim \p \v 2 arthataḥ sāmpratam ājñālaṅghivaṁśēṣu karmmakāriṇam ātmānam anvavrajata| \p \v 3 tēṣāṁ madhyē sarvvē vayamapi pūrvvaṁ śarīrasya manaskāmanāyāñcēhāṁ sādhayantaḥ svaśarīrasyābhilāṣān ācarāma sarvvē'nya iva ca svabhāvataḥ krōdhabhajanānyabhavāma| \p \v 4 kintu karuṇānidhirīśvarō yēna mahāprēmnāsmān dayitavān \p \v 5 tasya svaprēmnō bāhulyād aparādhai rmr̥tānapyasmān khrīṣṭēna saha jīvitavān yatō'nugrahād yūyaṁ paritrāṇaṁ prāptāḥ| \p \v 6 sa ca khrīṣṭēna yīśunāsmān tēna sārddham utthāpitavān svarga upavēśitavāṁśca| \p \v 7 itthaṁ sa khrīṣṭēna yīśunāsmān prati svahitaiṣitayā bhāviyugēṣu svakīyānugrahasyānupamaṁ nidhiṁ prakāśayitum icchati| \p \v 8 yūyam anugrahād viśvāsēna paritrāṇaṁ prāptāḥ, tacca yuṣmanmūlakaṁ nahi kintvīśvarasyaiva dānaṁ, \p \v 9 tat karmmaṇāṁ phalam api nahi, ataḥ kēnāpi na ślāghitavyaṁ| \p \v 10 yatō vayaṁ tasya kāryyaṁ prāg īśvarēṇa nirūpitābhiḥ satkriyābhiḥ kālayāpanāya khrīṣṭē yīśau tēna mr̥ṣṭāśca| \p \v 11 purā janmanā bhinnajātīyā hastakr̥taṁ tvakchēdaṁ prāptai rlōkaiścācchinnatvaca itināmnā khyātā yē yūyaṁ tai ryuṣmābhiridaṁ smarttavyaṁ \p \v 12 yat tasmin samayē yūyaṁ khrīṣṭād bhinnā isrāyēlalōkānāṁ sahavāsād dūrasthāḥ pratijñāsambalitaniyamānāṁ bahiḥ sthitāḥ santō nirāśā nirīśvarāśca jagatyādhvam iti| \p \v 13 kintvadhunā khrīṣṭē yīśāvāśrayaṁ prāpya purā dūravarttinō yūyaṁ khrīṣṭasya śōṇitēna nikaṭavarttinō'bhavata| \p \v 14 yataḥ sa ēvāsmākaṁ sandhiḥ sa dvayam ēkīkr̥tavān śatrutārūpiṇīṁ madhyavarttinīṁ prabhēdakabhittiṁ bhagnavān daṇḍājñāyuktaṁ vidhiśāstraṁ svaśarīrēṇa luptavāṁśca| \p \v 15 yataḥ sa sandhiṁ vidhāya tau dvau svasmin ēkaṁ nutanaṁ mānavaṁ karttuṁ \p \v 16 svakīyakruśē śatrutāṁ nihatya tēnaivaikasmin śarīrē tayō rdvayōrīśvarēṇa sandhiṁ kārayituṁ niścatavān| \p \v 17 sa cāgatya dūravarttinō yuṣmān nikaṭavarttinō 'smāṁśca sandhē rmaṅgalavārttāṁ jñāpitavān| \p \v 18 yatastasmād ubhayapakṣīyā vayam ēkēnātmanā pituḥ samīpaṁ gamanāya sāmarthyaṁ prāptavantaḥ| \p \v 19 ata idānīṁ yūyam asamparkīyā vidēśinaśca na tiṣṭhanataḥ pavitralōkaiḥ sahavāsina īśvarasya vēśmavāsinaścādhvē| \p \v 20 aparaṁ prēritā bhaviṣyadvādinaśca yatra bhittimūlasvarūpāstatra yūyaṁ tasmin mūlē nicīyadhvē tatra ca svayaṁ yīśuḥ khrīṣṭaḥ pradhānaḥ kōṇasthaprastaraḥ| \p \v 21 tēna kr̥tsnā nirmmitiḥ saṁgrathyamānā prabhōḥ pavitraṁ mandiraṁ bhavituṁ varddhatē| \p \v 22 yūyamapi tatra saṁgrathyamānā ātmanēśvarasya vāsasthānaṁ bhavatha| \c 3 \p \v 1 atō hētō rbhinnajātīyānāṁ yuṣmākaṁ nimittaṁ yīśukhrīṣṭasya bandī yaḥ sō'haṁ paulō bravīmi| \p \v 2 yuṣmadartham īśvarēṇa mahyaṁ dattasya varasya niyamaḥ kīdr̥śastad yuṣmābhiraśrāvīti manyē| \p \v 3 arthataḥ pūrvvaṁ mayā saṁkṣēpēṇa yathā likhitaṁ tathāhaṁ prakāśitavākyēnēśvarasya nigūḍhaṁ bhāvaṁ jñāpitō'bhavaṁ| \p \v 4 atō yuṣmābhistat paṭhitvā khrīṣṭamadhi tasminnigūḍhē bhāvē mama jñānaṁ kīdr̥śaṁ tad bhōtsyatē| \p \v 5 pūrvvayugēṣu mānavasantānāstaṁ jñāpitā nāsan kintvadhunā sa bhāvastasya pavitrān prēritān bhaviṣyadvādinaśca pratyātmanā prakāśitō'bhavat; \p \v 6 arthata īśvarasya śaktēḥ prakāśāt tasyānugrahēṇa yō varō mahyam adāyi tēnāhaṁ yasya susaṁvādasya paricārakō'bhavaṁ, \p \v 7 tadvārā khrīṣṭēna bhinnajātīyā anyaiḥ sārddham ēkādhikārā ēkaśarīrā ēkasyāḥ pratijñāyā aṁśinaśca bhaviṣyantīti| \p \v 8 sarvvēṣāṁ pavitralōkānāṁ kṣudratamāya mahyaṁ varō'yam adāyi yad bhinnajātīyānāṁ madhyē bōdhāgayasya guṇanidhēḥ khrīṣṭasya maṅgalavārttāṁ pracārayāmi, \p \v 9 kālāvasthātaḥ pūrvvasmācca yō nigūḍhabhāva īśvarē gupta āsīt tadīyaniyamaṁ sarvvān jñāpayāmi| \p \v 10 yata īśvarasya nānārūpaṁ jñānaṁ yat sāmprataṁ samityā svargē prādhānyaparākramayuktānāṁ dūtānāṁ nikaṭē prakāśyatē tadarthaṁ sa yīśunā khrīṣṭēna sarvvāṇi sr̥ṣṭavān| \p \v 11 yatō vayaṁ yasmin viśvasya dr̥ḍhabhaktyā nirbhayatām īśvarasya samāgamē sāmarthyañca \p \v 12 prāptavantastamasmākaṁ prabhuṁ yīśuṁ khrīṣṭamadhi sa kālāvasthāyāḥ pūrvvaṁ taṁ manōrathaṁ kr̥tavān| \p \v 13 atō'haṁ yuṣmannimittaṁ duḥkhabhōgēna klāntiṁ yanna gacchāmīti prārthayē yatastadēva yuṣmākaṁ gauravaṁ| \p \v 14 atō hētōḥ svargapr̥thivyōḥ sthitaḥ kr̥tsnō vaṁśō yasya nāmnā vikhyātastam \p \v 15 asmatprabhō ryīśukhrīṣṭasya pitaramuddiśyāhaṁ jānunī pātayitvā tasya prabhāvanidhitō varamimaṁ prārthayē| \p \v 16 tasyātmanā yuṣmākam āntarikapuruṣasya śaktē rvr̥ddhiḥ kriyatāṁ| \p \v 17 khrīṣṭastu viśvāsēna yuṣmākaṁ hr̥dayēṣu nivasatu| prēmaṇi yuṣmākaṁ baddhamūlatvaṁ susthiratvañca bhavatu| \p \v 18 itthaṁ prasthatāyā dīrghatāyā gabhīratāyā uccatāyāśca bōdhāya sarvvaiḥ pavitralōkaiḥ prāpyaṁ sāmarthyaṁ yuṣmābhi rlabhyatāṁ, \p \v 19 jñānātiriktaṁ khrīṣṭasya prēma jñāyatām īśvarasya sampūrṇavr̥ddhiparyyantaṁ yuṣmākaṁ vr̥ddhi rbhavatu ca| \p \v 20 asmākam antarē yā śaktiḥ prakāśatē tayā sarvvātiriktaṁ karmma kurvvan asmākaṁ prārthanāṁ kalpanāñcātikramituṁ yaḥ śaknōti \p \v 21 khrīṣṭayīśunā samitē rmadhyē sarvvēṣu yugēṣu tasya dhanyavādō bhavatu| iti| \c 4 \p \v 1 atō bandirahaṁ prabhō rnāmnā yuṣmān vinayē yūyaṁ yēnāhvānēnāhūtāstadupayuktarūpēṇa \p \v 2 sarvvathā namratāṁ mr̥dutāṁ titikṣāṁ parasparaṁ pramnā sahiṣṇutāñcācarata| \p \v 3 praṇayabandhanēna cātmana ēैkyaṁ rakṣituṁ yatadhvaṁ| \p \v 4 yūyam ēkaśarīrā ēkātmānaśca tadvad āhvānēna yūyam ēkapratyāśāprāptayē samāhūtāḥ| \p \v 5 yuṣmākam ēkaḥ prabhurēkō viśvāsa ēkaṁ majjanaṁ, sarvvēṣāṁ tātaḥ \p \v 6 sarvvōparisthaḥ sarvvavyāpī sarvvēṣāṁ yuṣmākaṁ madhyavarttī caika īśvara āstē| \p \v 7 kintu khrīṣṭasya dānaparimāṇānusārād asmākam ēkaikasmai viśēṣō varō'dāyi| \p \v 8 yathā likhitam āstē, "ūrddhvam āruhya jētr̥n sa vijitya bandinō'karōt| tataḥ sa manujēbhyō'pi svīyān vyaśrāṇayad varān||" \p \v 9 ūrddhvam āruhyētivākyasyāyamarthaḥ sa pūrvvaṁ pr̥thivīrūpaṁ sarvvādhaḥsthitaṁ sthānam avatīrṇavān; \p \v 10 yaścāvatīrṇavān sa ēva svargāṇām uparyyuparyyārūḍhavān yataḥ sarvvāṇi tēna pūrayitavyāni| \p \v 11 sa ēva ca kāṁścana prēritān aparān bhaviṣyadvādinō'parān susaṁvādapracārakān aparān pālakān upadēśakāṁśca niyuktavān| \p \v 12 yāvad vayaṁ sarvvē viśvāsasyēśvaraputraviṣayakasya tattvajñānasya caikyaṁ sampūrṇaṁ puruṣarthañcārthataḥ khrīṣṭasya sampūrṇaparimāṇasya samaṁ parimāṇaṁ na prāpnumastāvat \p \v 13 sa paricaryyākarmmasādhanāya khrīṣṭasya śarīrasya niṣṭhāyai ca pavitralōkānāṁ siddhatāyāstādr̥śam upāyaṁ niścitavān| \p \v 14 ataēva mānuṣāṇāṁ cāturītō bhramakadhūrttatāyāśchalācca jātēna sarvvēṇa śikṣāvāyunā vayaṁ yad bālakā iva dōlāyamānā na bhrāmyāma ityasmābhi ryatitavyaṁ, \p \v 15 prēmnā satyatām ācaradbhiḥ sarvvaviṣayē khrīṣṭam uddiśya varddhitavyañca, yataḥ sa mūrddhā, \p \v 16 tasmāccaikaikasyāṅgasya svasvaparimāṇānusārēṇa sāhāyyakaraṇād upakārakaiḥ sarvvaiḥ sandhibhiḥ kr̥tsnasya śarīrasya saṁyōgē sammilanē ca jātē prēmnā niṣṭhāṁ labhamānaṁ kr̥tsnaṁ śarīraṁ vr̥ddhiṁ prāpnōti| \p \v 17 yuṣmān ahaṁ prabhunēdaṁ bravīmyādiśāmi ca, anyē bhinnajātīyā iva yūyaṁ pūna rmācarata| \p \v 18 yatastē svamanōmāyām ācarantyāntarikājñānāt mānasikakāṭhinyācca timirāvr̥tabuddhaya īśvarīyajīvanasya bagīrbhūtāśca bhavanti, \p \v 19 svān caitanyaśūnyān kr̥tvā ca lōbhēna sarvvavidhāśaucācaraṇāya lampaṭatāyāṁ svān samarpitavantaḥ| \p \v 20 kintu yūyaṁ khrīṣṭaṁ na tādr̥śaṁ paricitavantaḥ, \p \v 21 yatō yūyaṁ taṁ śrutavantō yā satyā śikṣā yīśutō labhyā tadanusārāt tadīyōpadēśaṁ prāptavantaścēti manyē| \p \v 22 tasmāt pūrvvakālikācārakārī yaḥ purātanapuruṣō māyābhilāṣai rnaśyati taṁ tyaktvā yuṣmābhi rmānasikabhāvō nūtanīkarttavyaḥ, \p \v 23 yō navapuruṣa īśvarānurūpēṇa puṇyēna satyatāsahitēna \p \v 24 dhārmmikatvēna ca sr̥ṣṭaḥ sa ēva paridhātavyaśca| \p \v 25 atō yūyaṁ sarvvē mithyākathanaṁ parityajya samīpavāsibhiḥ saha satyālāpaṁ kuruta yatō vayaṁ parasparam aṅgapratyaṅgā bhavāmaḥ| \p \v 26 aparaṁ krōdhē jātē pāpaṁ mā kurudhvam, aśāntē yuṣmākaṁ rōṣēsūryyō'staṁ na gacchatu| \p \v 27 aparaṁ śayatānē sthānaṁ mā datta| \p \v 28 cōraḥ punaścairyyaṁ na karōtu kintu dīnāya dānē sāmarthyaṁ yajjāyatē tadarthaṁ svakarābhyāṁ sadvr̥ttyā pariśramaṁ karōtu| \p \v 29 aparaṁ yuṣmākaṁ vadanēbhyaḥ kō'pi kadālāpō na nirgacchatu, kintu yēna śrōturupakārō jāyatē tādr̥śaḥ prayōjanīyaniṣṭhāyai phaladāyaka ālāpō yuṣmākaṁ bhavatu| \p \v 30 aparañca yūyaṁ muktidinaparyyantam īśvarasya yēna pavitrēṇātmanā mudrayāṅkitā abhavata taṁ śōkānvitaṁ mā kuruta| \p \v 31 aparaṁ kaṭuvākyaṁ rōṣaḥ kōṣaḥ kalahō nindā sarvvavidhadvēṣaścaitāni yuṣmākaṁ madhyād dūrībhavantu| \p \v 32 yūyaṁ parasparaṁ hitaiṣiṇaḥ kōmalāntaḥkaraṇāśca bhavata| aparam īśvaraḥ khrīṣṭēna yadvad yuṣmākaṁ dōṣān kṣamitavān tadvad yūyamapi parasparaṁ kṣamadhvaṁ| \c 5 \p \v 1 atō yūyaṁ priyabālakā ivēśvarasyānukāriṇō bhavata, \p \v 2 khrīṣṭa iva prēmācāraṁ kuruta ca, yataḥ sō'smāsu prēma kr̥tavān asmākaṁ vinimayēna cātmanivēdanaṁ kr̥tvā grāhyasugandhārthakam upahāraṁ baliñcēśvarāca dattavān| \p \v 3 kintu vēśyāgamanaṁ sarvvavidhāśaucakriyā lōbhaścaitēṣām uccāraṇamapi yuṣmākaṁ madhyē na bhavatu, ētadēva pavitralōkānām ucitaṁ| \p \v 4 aparaṁ kutsitālāpaḥ pralāpaḥ ślēṣōktiśca na bhavatu yata ētānyanucitāni kintvīśvarasya dhanyavādō bhavatu| \p \v 5 vēśyāgāmyaśaucācārī dēvapūjaka iva gaṇyō lōbhī caitēṣāṁ kōṣi khrīṣṭasya rājyē'rthata īśvarasya rājyē kamapyadhikāraṁ na prāpsyatīti yuṣmābhiḥ samyak jñāyatāṁ| \p \v 6 anarthakavākyēna kō'pi yuṣmān na vañcayatu yatastādr̥gācārahētōranājñāgrāhiṣu lōkēṣvīśvarasya kōpō varttatē| \p \v 7 tasmād yūyaṁ taiḥ sahabhāginō na bhavata| \p \v 8 pūrvvaṁ yūyam andhakārasvarūpā ādhvaṁ kintvidānīṁ prabhunā dīptisvarūpā bhavatha tasmād dīptēḥ santānā iva samācarata| \p \v 9 dīptē ryat phalaṁ tat sarvvavidhahitaiṣitāyāṁ dharmmē satyālāpē ca prakāśatē| \p \v 10 prabhavē yad rōcatē tat parīkṣadhvaṁ| \p \v 11 yūyaṁ timirasya viphalakarmmaṇām aṁśinō na bhūtvā tēṣāṁ dōṣitvaṁ prakāśayata| \p \v 12 yatastē lōkā rahami yad yad ācaranti taduccāraṇam api lajjājanakaṁ| \p \v 13 yatō dīptyā yad yat prakāśyatē tat tayā cakāsyatē yacca cakāsti tad dīptisvarūpaṁ bhavati| \p \v 14 ētatkāraṇād uktam āstē, "hē nidrita prabudhyasva mr̥tēbhyaścōtthitiṁ kuru| tatkr̥tē sūryyavat khrīṣṭaḥ svayaṁ tvāṁ dyōtayiṣyati|" \p \v 15 ataḥ sāvadhānā bhavata, ajñānā iva mācarata kintu jñānina iva satarkam ācarata| \p \v 16 samayaṁ bahumūlyaṁ gaṇayadhvaṁ yataḥ kālā abhadrāḥ| \p \v 17 tasmād yūyam ajñānā na bhavata kintu prabhōrabhimataṁ kiṁ tadavagatā bhavata| \p \v 18 sarvvanāśajanakēna surāpānēna mattā mā bhavata kintvātmanā pūryyadhvaṁ| \p \v 19 aparaṁ gītai rgānaiḥ pāramārthikakīrttanaiśca parasparam ālapantō manasā sārddhaṁ prabhum uddiśya gāyata vādayata ca| \p \v 20 sarvvadā sarvvaviṣayē'smatprabhō yīśōḥ khrīṣṭasya nāmnā tātam īśvaraṁ dhanyaṁ vadata| \p \v 21 yūyam īśvarād bhītāḥ santa anyē'parēṣāṁ vaśībhūtā bhavata| \p \v 22 hē yōṣitaḥ, yūyaṁ yathā prabhōstathā svasvasvāminō vaśaṅgatā bhavata| \p \v 23 yataḥ khrīṣṭō yadvat samitē rmūrddhā śarīrasya trātā ca bhavati tadvat svāmī yōṣitō mūrddhā| \p \v 24 ataḥ samiti ryadvat khrīṣṭasya vaśībhūtā tadvad yōṣidbhirapi svasvasvāminō vaśatā svīkarttavyā| \p \v 25 aparañca hē puruṣāḥ, yūyaṁ khrīṣṭa iva svasvayōṣitsu prīyadhvaṁ| \p \v 26 sa khrīṣṭō'pi samitau prītavān tasyāḥ kr̥tē ca svaprāṇān tyaktavān yataḥ sa vākyē jalamajjanēna tāṁ pariṣkr̥tya pāvayitum \p \v 27 aparaṁ tilakavalyādivihīnāṁ pavitrāṁ niṣkalaṅkāñca tāṁ samitiṁ tējasvinīṁ kr̥tvā svahastē samarpayituñcābhilaṣitavān| \p \v 28 tasmāt svatanuvat svayōṣiti prēmakaraṇaṁ puruṣasyōcitaṁ, yēna svayōṣiti prēma kriyatē tēnātmaprēma kriyatē| \p \v 29 kō'pi kadāpi na svakīyāṁ tanum r̥tīyitavān kintu sarvvē tāṁ vibhrati puṣṇanti ca| khrīṣṭō'pi samitiṁ prati tadēva karōti, \p \v 30 yatō vayaṁ tasya śarīrasyāṅgāni māṁsāsthīni ca bhavāmaḥ| \p \v 31 ētadarthaṁ mānavaḥ svamātāpitarōै parityajya svabhāryyāyām āsaṁkṣyati tau dvau janāvēkāṅgau bhaviṣyataḥ| \p \v 32 ētannigūḍhavākyaṁ gurutaraṁ mayā ca khrīṣṭasamitī adhi tad ucyatē| \p \v 33 ataēva yuṣmākam ēkaikō jana ātmavat svayōṣiti prīyatāṁ bhāryyāpi svāminaṁ samādarttuṁ yatatāṁ| \c 6 \p \v 1 hē bālakāḥ, yūyaṁ prabhum uddiśya pitrōrājñāgrāhiṇō bhavata yatastat nyāyyaṁ| \p \v 2 tvaṁ nijapitaraṁ mātarañca sammanyasvēti yō vidhiḥ sa pratijñāyuktaḥ prathamō vidhiḥ \p \v 3 phalatastasmāt tava kalyāṇaṁ dēśē ca dīrghakālam āyu rbhaviṣyatīti| \p \v 4 aparaṁ hē pitaraḥ, yūyaṁ svabālakān mā rōṣayata kintu prabhō rvinītyādēśābhyāṁ tān vinayata| \p \v 5 hē dāsāḥ, yūyaṁ khrīṣṭam uddiśya sabhayāḥ kampānvitāśca bhūtvā saralāntaḥkaraṇairaihikaprabhūnām ājñāgrāhiṇō bhavata| \p \v 6 dr̥ṣṭigōcarīyaparicaryyayā mānuṣēbhyō rōcituṁ mā yatadhvaṁ kintu khrīṣṭasya dāsā iva niviṣṭamanōbhirīścarasyēcchāṁ sādhayata| \p \v 7 mānavān anuddiśya prabhumēvōddiśya sadbhāvēna dāsyakarmma kurudhvaṁ| \p \v 8 dāsamuktayō ryēna yat satkarmma kriyatē tēna tasya phalaṁ prabhutō lapsyata iti jānīta ca| \p \v 9 aparaṁ hē prabhavaḥ, yuṣmābhi rbhartsanaṁ vihāya tān prati nyāyyācaraṇaṁ kriyatāṁ yaśca kasyāpi pakṣapātaṁ na karōti yuṣmākamapi tādr̥śa ēkaḥ prabhuḥ svargē vidyata iti jñāyatāṁ| \p \v 10 adhikantu hē bhrātaraḥ, yūyaṁ prabhunā tasya vikramayuktaśaktyā ca balavantō bhavata| \p \v 11 yūyaṁ yat śayatānaśchalāni nivārayituṁ śaknutha tadartham īśvarīyasusajjāṁ paridhaddhvaṁ| \p \v 12 yataḥ kēvalaṁ raktamāṁsābhyām iti nahi kintu kartr̥tvaparākramayuktaistimirarājyasyēhalōkasyādhipatibhiḥ svargōdbhavai rduṣṭātmabhirēva sārddham asmābhi ryuddhaṁ kriyatē| \p \v 13 atō hētō ryūyaṁ yayā saṁkuेlē dinē'vasthātuṁ sarvvāṇi parājitya dr̥ḍhāḥ sthātuñca śakṣyatha tām īśvarīyasusajjāṁ gr̥hlīta| \p \v 14 vastutastu satyatvēna śr̥ṅkhalēna kaṭiṁ baddhvā puṇyēna varmmaṇā vakṣa ācchādya \p \v 15 śāntēḥ suvārttayā jātam utsāhaṁ pādukāyugalaṁ padē samarpya tiṣṭhata| \p \v 16 yēna ca duṣṭātmanō'gnibāṇān sarvvān nirvvāpayituṁ śakṣyatha tādr̥śaṁ sarvvācchādakaṁ phalakaṁ viśvāsaṁ dhārayata| \p \v 17 śirastraṁ paritrāṇam ātmanaḥ khaṅgañcēśvarasya vākyaṁ dhārayata| \p \v 18 sarvvasamayē sarvvayācanēna sarvvaprārthanēna cātmanā prārthanāṁ kurudhvaṁ tadarthaṁ dr̥ḍhākāṅkṣayā jāgrataḥ sarvvēṣāṁ pavitralōkānāṁ kr̥tē sadā prārthanāṁ kurudhvaṁ| \p \v 19 ahañca yasya susaṁvādasya śr̥ṅkhalabaddhaḥ pracārakadūtō'smi tam upayuktēnōtsāhēna pracārayituṁ yathā śaknuyāṁ \p \v 20 tathā nirbhayēna svarēṇōtsāhēna ca susaṁvādasya nigūḍhavākyapracārāya vaktr̥ाtā yat mahyaṁ dīyatē tadarthaṁ mamāpi kr̥tē prārthanāṁ kurudhvaṁ| \p \v 21 aparaṁ mama yāvasthāsti yacca mayā kriyatē tat sarvvaṁ yad yuṣmābhi rjñāyatē tadarthaṁ prabhunā priyabhrātā viśvāsyaḥ paricārakaśca tukhikō yuṣmān tat jñāpayiṣyati| \p \v 22 yūyaṁ yad asmākam avasthāṁ jānītha yuṣmākaṁ manāṁsi ca yat sāntvanāṁ labhantē tadarthamēvāhaṁ yuṣmākaṁ sannidhiṁ taṁ prēṣitavāna| \p \v 23 aparam īśvaraḥ prabhu ryīśukhrīṣṭaśca sarvvēbhyō bhrātr̥bhyaḥ śāntiṁ viśvāsasahitaṁ prēma ca dēyāt| \p \v 24 yē kēcit prabhau yīśukhrīṣṭē'kṣayaṁ prēma kurvvanti tān prati prasādō bhūyāt| tathāstu|