\id ACT Sanskrit Bible (NT) in ISO Script (satyavēdaḥ ।) \ide UTF-8 \rem © SanskritBible.in । Licensed under CC BY-SA 4.0 \h Acts \toc1 prēritānāṁ karmmaṇāmākhyānaṁ \toc2 prēritāḥ \toc3 prēritāḥ \mt1 prēritānāṁ karmmaṇāmākhyānaṁ \c 1 \p \v 1 hē thiyaphila, yīśuḥ svamanōnītān prēritān pavitrēṇātmanā samādiśya yasmin dinē svargamārōhat yāṁ yāṁ kriyāmakarōt yadyad upādiśacca tāni sarvvāṇi pūrvvaṁ mayā likhitāni| \p \v 2 sa svanidhanaduḥkhabhōgāt param anēkapratyayakṣapramāṇauḥ svaṁ sajīvaṁ darśayitvā \p \v 3 catvāriṁśaddināni yāvat tēbhyaḥ prēritēbhyō darśanaṁ dattvēśvarīyarājyasya varṇanama akarōt| \p \v 4 anantaraṁ tēṣāṁ sabhāṁ kr̥tvā ityājñāpayat, yūyaṁ yirūśālamō'nyatra gamanamakr̥tvā yastin pitrāṅgīkr̥tē mama vadanāt kathā aśr̥ṇuta tatprāptim apēkṣya tiṣṭhata| \p \v 5 yōhan jalē majjitāvān kintvalpadinamadhyē yūyaṁ pavitra ātmani majjitā bhaviṣyatha| \p \v 6 paścāt tē sarvvē militvā tam apr̥cchan hē prabhō bhavān kimidānīṁ punarapi rājyam isrāyēlīyalōkānāṁ karēṣu samarpayiṣyati? \p \v 7 tataḥ sōvadat yān sarvvān kālān samayāṁśca pitā svavaśē'sthāpayat tān jñātr̥ṁ yuṣmākam adhikārō na jāyatē| \p \v 8 kintu yuṣmāsu pavitrasyātmana āvirbhāvē sati yūyaṁ śaktiṁ prāpya yirūśālami samastayihūdāśōmirōṇadēśayōḥ pr̥thivyāḥ sīmāṁ yāvad yāvantō dēśāstēṣu yarvvēṣu ca mayi sākṣyaṁ dāsyatha| \p \v 9 iti vākyamuktvā sa tēṣāṁ samakṣaṁ svargaṁ nītō'bhavat, tatō mēghamāruhya tēṣāṁ dr̥ṣṭēragōcarō'bhavat| \p \v 10 yasmin samayē tē vihāyasaṁ pratyananyadr̥ṣṭyā tasya tādr̥śam ūrdvvagamanam apaśyan tasminnēva samayē śuklavastrau dvau janau tēṣāṁ sannidhau daṇḍāyamānau kathitavantau, \p \v 11 hē gālīlīyalōkā yūyaṁ kimarthaṁ gagaṇaṁ prati nirīkṣya daṇḍāyamānāstiṣṭhatha? yuṣmākaṁ samīpāt svargaṁ nītō yō yīśustaṁ yūyaṁ yathā svargam ārōhantam adarśam tathā sa punaścāgamiṣyati| \p \v 12 tataḥ paraṁ tē jaitunanāmnaḥ parvvatād viśrāmavārasya pathaḥ parimāṇam arthāt prāyēṇārddhakrōśaṁ durasthaṁ yirūśālamnagaraṁ parāvr̥tyāgacchan| \p \v 13 nagaraṁ praviśya pitarō yākūb yōhan āndriyaḥ philipaḥ thōmā barthajamayō mathirālphīyaputrō yākūb udyōgāी śimōn yākūbō bhrātā yihūdā ētē sarvvē yatra sthānē pravasanti tasmin uparitanaprakōṣṭhē prāviśan| \p \v 14 paścād imē kiyatyaḥ striyaśca yīśō rmātā mariyam tasya bhrātaraścaitē sarvva ēkacittībhūta satataṁ vinayēna vinayēna prārthayanta| \p \v 15 tasmin samayē tatra sthānē sākalyēna viṁśatyadhikaśataṁ śiṣyā āsan| tataḥ pitarastēṣāṁ madhyē tiṣṭhan uktavān \p \v 16 hē bhrātr̥gaṇa yīśudhāriṇāṁ lōkānāṁ pathadarśakō yō yihūdāstasmin dāyūdā pavitra ātmā yāṁ kathāṁ kathayāmāsa tasyāḥ pratyakṣībhavanasyāvaśyakatvam āsīt| \p \v 17 sa janō'smākaṁ madhyavarttī san asyāḥ sēvāyā aṁśam alabhata| \p \v 18 tadanantaraṁ kukarmmaṇā labdhaṁ yanmūlyaṁ tēna kṣētramēkaṁ krītam aparaṁ tasmin adhōmukhē bhr̥mau patitē sati tasyōdarasya vidīrṇatvāt sarvvā nāḍyō niragacchan| \p \v 19 ētāṁ kathāṁ yirūśālamnivāsinaḥ sarvvē lōkā vidānti; tēṣāṁ nijabhāṣayā tatkṣētrañca hakaldāmā, arthāt raktakṣētramiti vikhyātamāstē| \p \v 20 anyacca, nikētanaṁ tadīyantu śunyamēva bhaviṣyati| tasya dūṣyē nivāsārthaṁ kōpi sthāsyati naiva hi| anya ēva janastasya padaṁ saṁprāpsyati dhruvaṁ| itthaṁ gītapustakē likhitamāstē| \p \v 21 atō yōhanō majjanam ārabhyāsmākaṁ samīpāt prabhō ryīśōḥ svargārōhaṇadinaṁ yāvat sōsmākaṁ madhyē yāvanti dināni yāpitavān \p \v 22 tāvanti dināni yē mānavā asmābhiḥ sārddhaṁ tiṣṭhanti tēṣām ēkēna janēnāsmābhiḥ sārddhaṁ yīśōrutthānē sākṣiṇā bhavitavyaṁ| \p \v 23 atō yasya rūḍhi ryuṣṭō yaṁ barśabbētyuktvāhūyanti sa yūṣaph matathiśca dvāvētau pr̥thak kr̥tvā ta īśvarasya sannidhau prāryya kathitavantaḥ, \p \v 24 hē sarvvāntaryyāmin paramēśvara, yihūdāḥ sēvanaprēritatvapadacyutaḥ \p \v 25 san nijasthānam agacchat, tatpadaṁ labdhum ēnayō rjanayō rmadhyē bhavatā kō'bhirucitastadasmān darśyatāṁ| \p \v 26 tatō guṭikāpāṭē kr̥tē matathirniracīyata tasmāt sōnyēṣām ēkādaśānāṁ praritānāṁ madhyē gaṇitōbhavat| \c 2 \p \v 1 aparañca nistārōtsavāt paraṁ pañcāśattamē dinē samupasthitē sati tē sarvvē ēkācittībhūya sthāna ēkasmin militā āsan| \p \v 2 ētasminnēva samayē'kasmād ākāśāt pracaṇḍātyugravāyōḥ śabdavad ēkaḥ śabda āgatya yasmin gr̥hē ta upāviśan tad gr̥haṁ samastaṁ vyāpnōt| \p \v 3 tataḥ paraṁ vahniśikhāsvarūpā jihvāḥ pratyakṣībhūya vibhaktāḥ satyaḥ pratijanōrddhvē sthagitā abhūvan| \p \v 4 tasmāt sarvvē pavitrēṇātmanā paripūrṇāḥ santa ātmā yathā vācitavān tadanusārēṇānyadēśīyānāṁ bhāṣā uktavantaḥ| \p \v 5 tasmin samayē pr̥thivīsthasarvvadēśēbhyō yihūdīyamatāvalambinō bhaktalōkā yirūśālami prāvasan; \p \v 6 tasyāḥ kathāyāḥ kiṁvadantyā jātatvāt sarvvē lōkā militvā nijanijabhāṣayā śiṣyāṇāṁ kathākathanaṁ śrutvā samudvignā abhavan| \p \v 7 sarvvaēva vismayāpannā āścaryyānvitāśca santaḥ parasparaṁ uktavantaḥ paśyata yē kathāṁ kathayanti tē sarvvē gālīlīyalōkāḥ kiṁ na bhavanti? \p \v 8 tarhi vayaṁ pratyēkaśaḥ svasvajanmadēśīyabhāṣābhiḥ kathā ētēṣāṁ śr̥ṇumaḥ kimidaṁ? \p \v 9 pārthī-mādī-arāmnaharayimdēśanivāsimanō yihūdā-kappadakiyā-panta-āśiyā- \p \v 10 phrugiyā-pamphuliyā-misaranivāsinaḥ kurīṇīnikaṭavarttilūbīyapradēśanivāsinō rōmanagarād āgatā yihūdīyalōkā yihūdīyamatagrāhiṇaḥ krītīyā arābīyādayō lōkāśca yē vayam \p \v 11 asmākaṁ nijanijabhāṣābhirētēṣām īśvarīyamahākarmmavyākhyānaṁ śr̥ṇumaḥ| \p \v 12 itthaṁ tē sarvvaēva vismayāpannāḥ sandigdhacittāḥ santaḥ parasparamūcuḥ, asya kō bhāvaḥ? \p \v 13 aparē kēcit parihasya kathitavanta ētē navīnadrākṣārasēna mattā abhavan| \p \v 14 tadā pitara ēkādaśabhi rjanaiḥ sākaṁ tiṣṭhan tāllōkān uccaiḥkāram avadat, hē yihūdīyā hē yirūśālamnivāsinaḥ sarvvē, avadhānaṁ kr̥tvā madīyavākyaṁ budhyadhvaṁ| \p \v 15 idānīm ēkayāmād adhikā vēlā nāsti tasmād yūyaṁ yad anumātha mānavā imē madyapānēna mattāstanna| \p \v 16 kintu yōyēlbhaviṣyadvaktraitadvākyamuktaṁ yathā, \p \v 17 īśvaraḥ kathayāmāsa yugāntasamayē tvaham| varṣiṣyāmi svamātmānaṁ sarvvaprāṇyupari dhruvam| bhāvivākyaṁ vadiṣyanti kanyāḥ putrāśca vastutaḥ|pratyādēśañca prāpsyanti yuṣmākaṁ yuvamānavāḥ| tathā prācīnalōkāstu svapnān drakṣyanti niścitaṁ| \p \v 18 varṣiṣyāmi tadātmānaṁ dāsadāsījanōpiri| tēnaiva bhāvivākyaṁ tē vadiṣyanti hi sarvvaśaḥ| \p \v 19 ūrddhvasthē gagaṇē caiva nīcasthē pr̥thivītalē| śōṇitāni br̥hadbhānūn ghanadhūmādikāni ca| cihnāni darśayiṣyāmi mahāścaryyakriyāstathā| \p \v 20 mahābhayānakasyaiva taddinasya parēśituḥ| purāgamād raviḥ kr̥ṣṇō raktaścandrō bhaviṣyataḥ| \p \v 21 kintu yaḥ paramēśasya nāmni samprārthayiṣyatē| saēva manujō nūnaṁ paritrātō bhaviṣyati|| \p \v 22 atō hē isrāyēlvaṁśīyalōkāḥ sarvvē kathāyāmētasyām manō nidhaddhvaṁ nāsaratīyō yīśurīśvarasya manōnītaḥ pumān ētad īśvarastatkr̥tairāścaryyādbhutakarmmabhi rlakṣaṇaiśca yuṣmākaṁ sākṣādēva pratipāditavān iti yūyaṁ jānītha| \p \v 23 tasmin yīśau īśvarasya pūrvvaniścitamantraṇānirūpaṇānusārēṇa mr̥tyau samarpitē sati yūyaṁ taṁ dhr̥tvā duṣṭalōkānāṁ hastaiḥ kruśē vidhitvāhata| \p \v 24 kintvīśvarastaṁ nidhanasya bandhanānmōcayitvā udasthāpayat yataḥ sa mr̥tyunā baddhastiṣṭhatīti na sambhavati| \p \v 25 ētastin dāyūdapi kathitavān yathā, sarvvadā mama sākṣāttaṁ sthāpaya paramēśvaraṁ| sthitē maddakṣiṇē tasmin skhaliṣyāmi tvahaṁ nahi| \p \v 26 ānandiṣyati taddhētō rmāmakīnaṁ manastu vai| āhlādiṣyati jihvāpi madīyā tu tathaiva ca| pratyāśayā śarīrantu madīyaṁ vaiśayiṣyatē| \p \v 27 paralōkē yatō hētōstvaṁ māṁ naiva hi tyakṣyasi| svakīyaṁ puṇyavantaṁ tvaṁ kṣayituṁ naiva dāsyasi| ēvaṁ jīvanamārgaṁ tvaṁ māmēva darśayiṣyasi| \p \v 28 svasammukhē ya ānandō dakṣiṇē svasya yat sukhaṁ| anantaṁ tēna māṁ pūrṇaṁ kariṣyasi na saṁśayaḥ|| \p \v 29 hē bhrātarō'smākaṁ tasya pūrvvapuruṣasya dāyūdaḥ kathāṁ spaṣṭaṁ kathayituṁ mām anumanyadhvaṁ, sa prāṇān tyaktvā śmaśānē sthāpitōbhavad adyāpi tat śmaśānam asmākaṁ sannidhau vidyatē| \p \v 30 phalatō laukikabhāvēna dāyūdō vaṁśē khrīṣṭaṁ janma grāhayitvā tasyaiva siṁhāsanē samuvēṣṭuṁ tamutthāpayiṣyati paramēśvaraḥ śapathaṁ kutvā dāyūdaḥ samīpa imam aṅgīkāraṁ kr̥tavān, \p \v 31 iti jñātvā dāyūd bhaviṣyadvādī san bhaviṣyatkālīyajñānēna khrīṣṭōtthānē kathāmimāṁ kathayāmāsa yathā tasyātmā paralōkē na tyakṣyatē tasya śarīrañca na kṣēṣyati; \p \v 32 ataḥ paramēśvara ēnaṁ yīśuṁ śmaśānād udasthāpayat tatra vayaṁ sarvvē sākṣiṇa āsmahē| \p \v 33 sa īśvarasya dakṣiṇakarēṇōnnatiṁ prāpya pavitra ātmina pitā yamaṅgīkāraṁ kr̥tavān tasya phalaṁ prāpya yat paśyatha śr̥ṇutha ca tadavarṣat| \p \v 34 yatō dāyūd svargaṁ nārurōha kintu svayam imāṁ kathām akathayad yathā, mama prabhumidaṁ vākyamavadat paramēśvaraḥ| \p \v 35 tava śatrūnahaṁ yāvat pādapīṭhaṁ karōmi na| tāvat kālaṁ madīyē tvaṁ dakṣavārśva upāviśa| \p \v 36 atō yaṁ yīśuṁ yūyaṁ kruśē'hata paramēśvarastaṁ prabhutvābhiṣiktatvapadē nyayuṁktēti isrāyēlīyā lōkā niścitaṁ jānantu| \p \v 37 ētādr̥śīṁ kathāṁ śrutvā tēṣāṁ hr̥dayānāṁ vidīrṇatvāt tē pitarāya tadanyaprēritēbhyaśca kathitavantaḥ, hē bhrātr̥gaṇa vayaṁ kiṁ kariṣyāmaḥ? \p \v 38 tataḥ pitaraḥ pratyavadad yūyaṁ sarvvē svaṁ svaṁ manaḥ parivarttayadhvaṁ tathā pāpamōcanārthaṁ yīśukhrīṣṭasya nāmnā majjitāśca bhavata, tasmād dānarūpaṁ paritram ātmānaṁ lapsyatha| \p \v 39 yatō yuṣmākaṁ yuṣmatsantānānāñca dūrasthasarvvalōkānāñca nimittam arthād asmākaṁ prabhuḥ paramēśvarō yāvatō lākān āhvāsyati tēṣāṁ sarvvēṣāṁ nimittam ayamaṅgīkāra āstē| \p \v 40 ētadanyābhi rbahukathābhiḥ pramāṇaṁ datvākathayat ētēbhyō vipathagāmibhyō varttamānalōkēbhyaḥ svān rakṣata| \p \v 41 tataḥ paraṁ yē sānandāstāṁ kathām agr̥hlan tē majjitā abhavan| tasmin divasē prāyēṇa trīṇi sahasrāṇi lōkāstēṣāṁ sapakṣāḥ santaḥ \p \v 42 prēritānām upadēśē saṅgatau pūpabhañjanē prārthanāsu ca manaḥsaṁyōgaṁ kr̥tvātiṣṭhan| \p \v 43 prēritai rnānāprakāralakṣaṇēṣu mahāścaryyakarmamasu ca darśitēṣu sarvvalōkānāṁ bhayamupasthitaṁ| \p \v 44 viśvāsakāriṇaḥ sarvva ca saha tiṣṭhanataḥ| svēṣāṁ sarvvāḥ sampattīḥ sādhāraṇyēna sthāpayitvābhuñjata| \p \v 45 phalatō gr̥hāṇi dravyāṇi ca sarvvāṇi vikrīya sarvvēṣāṁ svasvaprayōjanānusārēṇa vibhajya sarvvēbhyō'dadan| \p \v 46 sarvva ēkacittībhūya dinē dinē mandirē santiṣṭhamānā gr̥hē gr̥hē ca pūpānabhañjanta īśvarasya dhanyavādaṁ kurvvantō lōkaiḥ samādr̥tāḥ paramānandēna saralāntaḥkaraṇēna bhōjanaṁ pānañcakurvvan| \p \v 47 paramēśvarō dinē dinē paritrāṇabhājanai rmaṇḍalīm avarddhayat| \c 3 \p \v 1 tr̥tīyayāmavēlāyāṁ satyāṁ prārthanāyāḥ samayē pitarayōhanau sambhūya mandiraṁ gacchataḥ| \p \v 2 tasminnēva samayē mandirapravēśakānāṁ samīpē bhikṣāraṇārthaṁ yaṁ janmakhañjamānuṣaṁ lōkā mandirasya sundaranāmni dvārē pratidinam asthāpayan taṁ vahantastadvāraṁ ānayan| \p \v 3 tadā pitarayōhanau mantiraṁ pravēṣṭum udyatau vilōkya sa khañjastau kiñcid bhikṣitavān| \p \v 4 tasmād yōhanā sahitaḥ pitarastam ananyadr̥ṣṭyā nirīkṣya prōktavān āvāṁ prati dr̥ṣṭiṁ kuru| \p \v 5 tataḥ sa kiñcit prāptyāśayā tau prati dr̥ṣṭiṁ kr̥tavān| \p \v 6 tadā pitarō gaditavān mama nikaṭē svarṇarūpyādi kimapi nāsti kintu yadāstē tad dadāmi nāsaratīyasya yīśukhrīṣṭasya nāmnā tvamutthāya gamanāgamanē kuru| \p \v 7 tataḥ paraṁ sa tasya dakṣiṇakaraṁ dhr̥tvā tam udatōlayat; tēna tatkṣaṇāt tasya janasya pādagulphayōḥ sabalatvāt sa ullamphya prōtthāya gamanāgamanē 'karōt| \p \v 8 tatō gamanāgamanē kurvvan ullamphan īśvaraṁ dhanyaṁ vadan tābhyāṁ sārddhaṁ mandiraṁ prāviśat| \p \v 9 tataḥ sarvvē lōkāstaṁ gamanāgamanē kurvvantam īśvaraṁ dhanyaṁ vadantañca vilōkya \p \v 10 mandirasya sundarē dvārē ya upaviśya bhikṣitavān saēvāyam iti jñātvā taṁ prati tayā ghaṭanayā camatkr̥tā vismayāpannāścābhavan| \p \v 11 yaḥ khañjaḥ svasthōbhavat tēna pitarayōhanōḥ karayōrdhṭatayōḥ satōḥ sarvvē lōkā sannidhim āgacchan| \p \v 12 tad dr̥ṣṭvā pitarastēbhyō'kathayat, hē isrāyēlīyalōkā yūyaṁ kutō 'nēnāścaryyaṁ manyadhvē? āvāṁ nijaśaktyā yadvā nijapuṇyēna khañjamanuṣyamēnaṁ gamitavantāviti cintayitvā āvāṁ prati kutō'nanyadr̥ṣṭiṁ kurutha? \p \v 13 yaṁ yīśuṁ yūyaṁ parakarēṣu samārpayata tatō yaṁ pīlātō mōcayitum ēैcchat tathāpi yūyaṁ tasya sākṣān nāṅgīkr̥tavanta ibrāhīma ishākō yākūbaścēśvarō'rthād asmākaṁ pūrvvapuruṣāṇām īśvaraḥ svaputrasya tasya yīśō rmahimānaṁ prākāśayat| \p \v 14 kintu yūyaṁ taṁ pavitraṁ dhārmmikaṁ pumāṁsaṁ nāṅgīkr̥tya hatyākāriṇamēkaṁ svēbhyō dātum ayācadhvaṁ| \p \v 15 paścāt taṁ jīvanasyādhipatim ahata kintvīśvaraḥ śmaśānāt tam udasthāpayata tatra vayaṁ sākṣiṇa āsmahē| \p \v 16 imaṁ yaṁ mānuṣaṁ yūyaṁ paśyatha paricinutha ca sa tasya nāmni viśvāsakaraṇāt calanaśaktiṁ labdhavān tasmin tasya yō viśvāsaḥ sa taṁ yuṣmākaṁ sarvvēṣāṁ sākṣāt sampūrṇarūpēṇa svastham akārṣīt| \p \v 17 hē bhrātarō yūyaṁ yuṣmākam adhipatayaśca ajñātvā karmmāṇyētāni kr̥tavanta idānīṁ mamaiṣa bōdhō jāyatē| \p \v 18 kintvīśvaraḥ khrīṣṭasya duḥkhabhōgē bhaviṣyadvādināṁ mukhēbhyō yāṁ yāṁ kathāṁ pūrvvamakathayat tāḥ kathā itthaṁ siddhā akarōt| \p \v 19 ataḥ svēṣāṁ pāpamōcanārthaṁ khēdaṁ kr̥tvā manāṁsi parivarttayadhvaṁ, tasmād īśvarāt sāntvanāprāptēḥ samaya upasthāsyati; \p \v 20 punaśca pūrvvakālam ārabhya pracāritō yō yīśukhrīṣṭastam īśvarō yuṣmān prati prēṣayiṣyati| \p \v 21 kintu jagataḥ sr̥ṣṭimārabhya īśvarō nijapavitrabhaviṣyadvādigaṇōna yathā kathitavān tadanusārēṇa sarvvēṣāṁ kāryyāṇāṁ siddhiparyyantaṁ tēna svargē vāsaḥ karttavyaḥ| \p \v 22 yuṣmākaṁ prabhuḥ paramēśvarō yuṣmākaṁ bhrātr̥gaṇamadhyāt matsadr̥śaṁ bhaviṣyadvaktāram utpādayiṣyati, tataḥ sa yat kiñcit kathayiṣyati tatra yūyaṁ manāṁsi nidhaddhvaṁ| \p \v 23 kintu yaḥ kaścit prāṇī tasya bhaviṣyadvādinaḥ kathāṁ na grahīṣyati sa nijalōkānāṁ madhyād ucchētsyatē," imāṁ kathām asmākaṁ pūrvvapuruṣēbhyaḥ kēvalō mūsāḥ kathayāmāsa iti nahi, \p \v 24 śimūyēlbhaviṣyadvādinam ārabhya yāvantō bhaviṣyadvākyam akathayan tē sarvvaēva samayasyaitasya kathām akathayan| \p \v 25 yūyamapi tēṣāṁ bhaviṣyadvādināṁ santānāḥ, "tava vaṁśōdbhavapuṁsā sarvvadēśīyā lōkā āśiṣaṁ prāptā bhaviṣyanti", ibrāhīmē kathāmētāṁ kathayitvā īśvarōsmākaṁ pūrvvapuruṣaiḥ sārddhaṁ yaṁ niyamaṁ sthirīkr̥tavān tasya niyamasyādhikāriṇōpi yūyaṁ bhavatha| \p \v 26 ata īśvarō nijaputraṁ yīśum utthāpya yuṣmākaṁ sarvvēṣāṁ svasvapāpāt parāvarttya yuṣmabhyam āśiṣaṁ dātuṁ prathamatastaṁ yuṣmākaṁ nikaṭaṁ prēṣitavān| \c 4 \p \v 1 yasmin samayē pitarayōhanau lōkān upadiśatastasmin samayē yājakā mandirasya sēnāpatayaḥ sidūkīgaṇaśca \p \v 2 tayōr upadēśakaraṇē khrīṣṭasyōtthānam upalakṣya sarvvēṣāṁ mr̥tānām utthānaprastāvē ca vyagrāḥ santastāvupāgaman| \p \v 3 tau dhr̥tvā dināvasānakāraṇāt paradinaparyyanantaṁ ruddhvā sthāpitavantaḥ| \p \v 4 tathāpi yē lōkāstayōrupadēśam aśr̥ṇvan tēṣāṁ prāyēṇa pañcasahasrāṇi janā vyaśvasan| \p \v 5 parē'hani adhipatayaḥ prācīnā adhyāpakāśca hānananāmā mahāyājakaḥ \p \v 6 kiyaphā yōhan sikandara ityādayō mahāyājakasya jñātayaḥ sarvvē yirūśālamnagarē militāḥ| \p \v 7 anantaraṁ prēritau madhyē sthāpayitvāpr̥cchan yuvāṁ kayā śaktayā vā kēna nāmnā karmmāṇyētāni kuruthaḥ? \p \v 8 tadā pitaraḥ pavitrēṇātmanā paripūrṇaḥ san pratyavādīt, hē lōkānām adhipatigaṇa hē isrāyēlīyaprācīnāḥ, \p \v 9 ētasya durbbalamānuṣasya hitaṁ yat karmmākriyata, arthāt, sa yēna prakārēṇa svasthōbhavat taccēd adyāvāṁ pr̥cchatha, \p \v 10 tarhi sarvva isrāyēेlīyalōkā yūyaṁ jānīta nāsaratīyō yō yīśukhrīṣṭaḥ kruśē yuṣmābhiravidhyata yaścēśvarēṇa śmaśānād utthāpitaḥ, tasya nāmnā janōyaṁ svasthaḥ san yuṣmākaṁ sammukhē prōttiṣṭhati| \p \v 11 nicētr̥bhi ryuṣmābhirayaṁ yaḥ prastarō'vajñātō'bhavat sa pradhānakōṇasya prastarō'bhavat| \p \v 12 tadbhinnādaparāt kasmādapi paritrāṇaṁ bhavituṁ na śaknōti, yēna trāṇaṁ prāpyēta bhūmaṇḍalasyalōkānāṁ madhyē tādr̥śaṁ kimapi nāma nāsti| \p \v 13 tadā pitarayōhanōrētādr̥śīm akṣēbhatāṁ dr̥ṣṭvā tāvavidvāṁsau nīcalōkāviti buddhvā āścaryyam amanyanta tau ca yīśōḥ saṅginau jātāviti jñātum aśaknuvan| \p \v 14 kintu tābhyāṁ sārddhaṁ taṁ svasthamānuṣaṁ tiṣṭhantaṁ dr̥ṣṭvā tē kāmapyaparām āpattiṁ karttaṁ nāśaknun| \p \v 15 tadā tē sabhātaḥ sthānāntaraṁ gantuṁ tān ājñāpya svayaṁ parasparam iti mantraṇāmakurvvan \p \v 16 tau mānavau prati kiṁ karttavyaṁ? tāvēkaṁ prasiddham āścaryyaṁ karmma kr̥tavantau tad yirūśālamnivāsināṁ sarvvēṣāṁ lōkānāṁ samīpē prākāśata tacca vayamapahnōtuṁ na śaknumaḥ| \p \v 17 kintu lōkānāṁ madhyam ētad yathā na vyāpnōti tadarthaṁ tau bhayaṁ pradarśya tēna nāmnā kamapi manuṣyaṁ nōpadiśatam iti dr̥ḍhaṁ niṣēdhāmaḥ| \p \v 18 tatastē prēritāvāhūya ētadājñāpayan itaḥ paraṁ yīśō rnāmnā kadāpi kāmapi kathāṁ mā kathayataṁ kimapi nōpadiśañca| \p \v 19 tataḥ pitarayōhanau pratyavadatām īśvarasyājñāgrahaṇaṁ vā yuṣmākam ājñāgrahaṇam ētayō rmadhyē īśvarasya gōcarē kiṁ vihitaṁ? yūyaṁ tasya vivēcanāṁ kuruta| \p \v 20 vayaṁ yad apaśyāma yadaśr̥ṇuma ca tanna pracārayiṣyāma ētat kadāpi bhavituṁ na śaknōti| \p \v 21 yadaghaṭata tad dr̥ṣṭā sarvvē lōkā īśvarasya guṇān anvavadan tasmāt lōkabhayāt tau daṇḍayituṁ kamapyupāyaṁ na prāpya tē punarapi tarjayitvā tāvatyajan| \p \v 22 yasya mānuṣasyaitat svāsthyakaraṇam āścaryyaṁ karmmākriyata tasya vayaścatvāriṁśadvatsarā vyatītāḥ| \p \v 23 tataḥ paraṁ tau visr̥ṣṭau santau svasaṅgināṁ sannidhiṁ gatvā pradhānayājakaiḥ prācīnalōkaiśca prōktāḥ sarvvāḥ kathā jñāpitavantau| \p \v 24 tacchrutvā sarvva ēkacittībhūya īśvaramuddiśya prōccairētat prārthayanta, hē prabhō gagaṇapr̥thivīpayōdhīnāṁ tēṣu ca yadyad āstē tēṣāṁ sraṣṭēśvarastvaṁ| \p \v 25 tvaṁ nijasēvakēna dāyūdā vākyamidam uvacitha, manuṣyā anyadēśīyāḥ kurvvanti kalahaṁ kutaḥ| lōkāḥ sarvvē kimarthaṁ vā cintāṁ kurvvanti niṣphalāṁ| \p \v 26 paramēśasya tēnaivābhiṣiktasya janasya ca| viruddhamabhitiṣṭhanti pr̥thivyāḥ patayaḥ kutaḥ|| \p \v 27 phalatastava hastēna mantraṇayā ca pūrvva yadyat sthirīkr̥taṁ tad yathā siddhaṁ bhavati tadarthaṁ tvaṁ yam athiṣiktavān sa ēva pavitrō yīśustasya prātikūlyēna hērōd pantīyapīlātō \p \v 28 'nyadēśīyalōkā isrāyēllōkāśca sarvva ētē sabhāyām atiṣṭhan| \p \v 29 hē paramēśvara adhunā tēṣāṁ tarjanaṁ garjanañca śr̥ṇu; \p \v 30 tathā svāsthyakaraṇakarmmaṇā tava bāhubalaprakāśapūrvvakaṁ tava sēvakān nirbhayēna tava vākyaṁ pracārayituṁ tava pavitraputrasya yīśō rnāmnā āścaryyāṇyasambhavāni ca karmmāṇi karttuñcājñāpaya| \p \v 31 itthaṁ prārthanayā yatra sthānē tē sabhāyām āsan tat sthānaṁ prākampata; tataḥ sarvvē pavitrēṇātmanā paripūrṇāḥ santa īśvarasya kathām akṣōbhēṇa prācārayan| \p \v 32 aparañca pratyayakārilōkasamūhā ēkamanasa ēkacittībhūya sthitāḥ| tēṣāṁ kēpi nijasampattiṁ svīyāṁ nājānan kintu tēṣāṁ sarvvāḥ sampattyaḥ sādhāraṇyēna sthitāḥ| \p \v 33 anyacca prēritā mahāśaktiprakāśapūrvvakaṁ prabhō ryīśōrutthānē sākṣyam adaduḥ, tēṣu sarvvēṣu mahānugrahō'bhavacca| \p \v 34 tēṣāṁ madhyē kasyāpi dravyanyūnatā nābhavad yatastēṣāṁ gr̥habhūmyādyā yāḥ sampattaya āsan tā vikrīya \p \v 35 tanmūlyamānīya prēritānāṁ caraṇēṣu taiḥ sthāpitaṁ; tataḥ pratyēkaśaḥ prayōjanānusārēṇa dattamabhavat| \p \v 36 viśēṣataḥ kuprōpadvīpīyō yōsināmakō lēvivaṁśajāta ēkō janō bhūmyadhikārī, yaṁ prēritā barṇabbā arthāt sāntvanādāyaka ityuktvā samāhūyan, \p \v 37 sa janō nijabhūmiṁ vikrīya tanmūlyamānīya prēritānāṁ caraṇēṣu sthāpitavān| \c 5 \p \v 1 tadā anāniyanāmaka ēkō janō yasya bhāryyāyā nāma saphīrā sa svādhikāraṁ vikrīya \p \v 2 svabhāryyāṁ jñāpayitvā tanmūlyasyaikāṁśaṁ saṅgōpya sthāpayitvā tadanyāṁśamātramānīya prēritānāṁ caraṇēṣu samarpitavān| \p \v 3 tasmāt pitarōkathayat hē anāniya bhūmē rmūlyaṁ kiñcit saṅgōpya sthāpayituṁ pavitrasyātmanaḥ sannidhau mr̥ṣāvākyaṁ kathayituñca śaitān kutastavāntaḥkaraṇē pravr̥ttimajanayat? \p \v 4 sā bhūmi ryadā tava hastagatā tadā kiṁ tava svīyā nāsīt? tarhi svāntaḥkaraṇē kuta ētādr̥śī kukalpanā tvayā kr̥tā? tvaṁ kēvalamanuṣyasya nikaṭē mr̥ṣāvākyaṁ nāvādīḥ kintvīśvarasya nikaṭē'pi| \p \v 5 ētāṁ kathāṁ śrutvaiva sō'nāniyō bhūmau patan prāṇān atyajat, tadvr̥ttāntaṁ yāvantō lōkā aśr̥ṇvan tēṣāṁ sarvvēṣāṁ mahābhayam ajāyat| \p \v 6 tadā yuvalōkāstaṁ vastrēṇācchādya bahi rnītvā śmaśānē'sthāpayan| \p \v 7 tataḥ praharaikānantaraṁ kiṁ vr̥ttaṁ tannāvagatya tasya bhāryyāpi tatra samupasthitā| \p \v 8 tataḥ pitarastām apr̥cchat, yuvābhyām ētāvanmudrābhyō bhūmi rvikrītā na vā? ētatvaṁ vada; tadā sā pratyavādīt satyam ētāvadbhyō mudrābhya ēva| \p \v 9 tataḥ pitarōkathayat yuvāṁ kathaṁ paramēśvarasyātmānaṁ parīkṣitum ēkamantraṇāvabhavatāṁ? paśya yē tava patiṁ śmaśānē sthāpitavantastē dvārasya samīpē samupatiṣṭhanti tvāmapi bahirnēṣyanti| \p \v 10 tataḥ sāpi tasya caraṇasannidhau patitvā prāṇān atyākṣīt| paścāt tē yuvānō'bhyantaram āgatya tāmapi mr̥tāṁ dr̥ṣṭvā bahi rnītvā tasyāḥ patyuḥ pārśvē śmaśānē sthāpitavantaḥ| \p \v 11 tasmāt maṇḍalyāḥ sarvvē lōkā anyalōkāśca tāṁ vārttāṁ śrutvā sādhvasaṁ gatāḥ| \p \v 12 tataḥ paraṁ prēritānāṁ hastai rlōkānāṁ madhyē bahvāścaryyāṇyadbhutāni karmmāṇyakriyanta; tadā śiṣyāḥ sarvva ēkacittībhūya sulēmānō 'lindē sambhūyāsan| \p \v 13 tēṣāṁ saṅghāntargō bhavituṁ kōpi pragalbhatāṁ nāgamat kintu lōkāstān samādriyanta| \p \v 14 striyaḥ puruṣāśca bahavō lōkā viśvāsya prabhuṁ śaraṇamāpannāḥ| \p \v 15 pitarasya gamanāgamanābhyāṁ kēnāpi prakārēṇa tasya chāyā kasmiṁścijjanē lagiṣyatītyāśayā lōkā rōgiṇaḥ śivikayā khaṭvayā cānīya pathi pathi sthāpitavantaḥ| \p \v 16 caturdiksthanagarēbhyō bahavō lōkāḥ sambhūya rōgiṇō'pavitrabhutagrastāṁśca yirūśālamam ānayan tataḥ sarvvē svasthā akriyanta| \p \v 17 anantaraṁ mahāyājakaḥ sidūkināṁ matagrāhiṇastēṣāṁ sahacarāśca \p \v 18 mahākrōdhāntvitāḥ santaḥ prēritān dhr̥tvā nīcalōkānāṁ kārāyāṁ baddhvā sthāpitavantaḥ| \p \v 19 kintu rātrau paramēśvarasya dūtaḥ kārāyā dvāraṁ mōcayitvā tān bahirānīyākathayat, \p \v 20 yūyaṁ gatvā mandirē daṇḍāyamānāḥ santō lōkān pratīmāṁ jīvanadāyikāṁ sarvvāṁ kathāṁ pracārayata| \p \v 21 iti śrutvā tē pratyūṣē mandira upasthāya upadiṣṭavantaḥ| tadā sahacaragaṇēna sahitō mahāyājaka āgatya mantrigaṇam isrāyēlvaṁśasya sarvvān rājasabhāsadaḥ sabhāsthān kr̥tvā kārāyāstān āpayituṁ padātigaṇaṁ prēritavān| \p \v 22 tatastē gatvā kārāyāṁ tān aprāpya pratyāgatya iti vārttām avādiṣuḥ, \p \v 23 vayaṁ tatra gatvā nirvvighnaṁ kārāyā dvāraṁ ruddhaṁ rakṣakāṁśca dvārasya bahirdaṇḍāyamānān adarśāma ēva kintu dvāraṁ mōcayitvā tanmadhyē kamapi draṣṭuṁ na prāptāḥ| \p \v 24 ētāṁ kathāṁ śrutvā mahāyājakō mandirasya sēnāpatiḥ pradhānayājakāśca, ita paraṁ kimaparaṁ bhaviṣyatīti cintayitvā sandigdhacittā abhavan| \p \v 25 ētasminnēva samayē kaścit jana āgatya vārttāmētām avadat paśyata yūyaṁ yān mānavān kārāyām asthāpayata tē mandirē tiṣṭhantō lōkān upadiśanti| \p \v 26 tadā mandirasya sēnāpatiḥ padātayaśca tatra gatvā cēllōkāḥ pāṣāṇān nikṣipyāsmān mārayantīti bhiyā vinatyācāraṁ tān ānayan| \p \v 27 tē mahāsabhāyā madhyē tān asthāpayan tataḥ paraṁ mahāyājakastān apr̥cchat, \p \v 28 anēna nāmnā samupadēṣṭuṁ vayaṁ kiṁ dr̥ḍhaṁ na nyaṣēdhāma? tathāpi paśyata yūyaṁ svēṣāṁ tēnōpadēśēnē yirūśālamaṁ paripūrṇaṁ kr̥tvā tasya janasya raktapātajanitāparādham asmān pratyānētuṁ cēṣṭadhvē| \p \v 29 tataḥ pitarōnyaprēritāśca pratyavadan mānuṣasyājñāgrahaṇād īśvarasyājñāgrahaṇam asmākamucitam| \p \v 30 yaṁ yīśuṁ yūyaṁ kruśē vēdhitvāhata tam asmākaṁ paitr̥ka īśvara utthāpya \p \v 31 isrāyēlvaṁśānāṁ manaḥparivarttanaṁ pāpakṣamāñca karttuṁ rājānaṁ paritrātārañca kr̥tvā svadakṣiṇapārśvē tasyānnatim akarōt| \p \v 32 ētasmin vayamapi sākṣiṇa āsmahē, tat kēvalaṁ nahi, īśvara ājñāgrāhibhyō yaṁ pavitram ātmanaṁ dattavān sōpi sākṣyasti| \p \v 33 ētadvākyē śrutē tēṣāṁ hr̥dayāni viddhānyabhavan tatastē tān hantuṁ mantritavantaḥ| \p \v 34 ētasminnēva samayē tatsabhāsthānāṁ sarvvalōkānāṁ madhyē sukhyātō gamilīyēlnāmaka ēkō janō vyavasthāpakaḥ phirūśilōka utthāya prēritān kṣaṇārthaṁ sthānāntaraṁ gantum ādiśya kathitavān, \p \v 35 hē isrāyēlvaṁśīyāḥ sarvvē yūyam ētān mānuṣān prati yat karttum udyatāstasmin sāvadhānā bhavata| \p \v 36 itaḥ pūrvvaṁ thūdānāmaikō jana upasthāya svaṁ kamapi mahāpuruṣam avadat, tataḥ prāyēṇa catuḥśatalōkāstasya matagrāhiṇōbhavan paścāt sa hatōbhavat tasyājñāgrāhiṇō yāvantō lōkāstē sarvvē virkīrṇāḥ santō 'kr̥takāryyā abhavan| \p \v 37 tasmājjanāt paraṁ nāmalēkhanasamayē gālīlīyayihūdānāmaikō jana upasthāya bahūllōkān svamataṁ grāhītavān tataḥ sōpi vyanaśyat tasyājñāgrāhiṇō yāvantō lōkā āsan tē sarvvē vikīrṇā abhavan| \p \v 38 adhunā vadāmi, yūyam ētān manuṣyān prati kimapi na kr̥tvā kṣāntā bhavata, yata ēṣa saṅkalpa ētat karmma ca yadi manuṣyādabhavat tarhi viphalaṁ bhaviṣyati| \p \v 39 yadīśvarādabhavat tarhi yūyaṁ tasyānyathā karttuṁ na śakṣyatha, varam īśvararōdhakā bhaviṣyatha| \p \v 40 tadā tasya mantraṇāṁ svīkr̥tya tē prēritān āhūya prahr̥tya yīśō rnāmnā kāmapi kathāṁ kathayituṁ niṣidhya vyasarjan| \p \v 41 kintu tasya nāmārthaṁ vayaṁ lajjābhōgasya yōgyatvēna gaṇitā ityatra tē sānandāḥ santaḥ sabhāsthānāṁ sākṣād agacchan| \p \v 42 tataḥ paraṁ pratidinaṁ mandirē gr̥hē gr̥hē cāviśrāmam upadiśya yīśukhrīṣṭasya susaṁvādaṁ pracāritavantaḥ| \c 6 \p \v 1 tasmin samayē śiṣyāṇāṁ bāhulyāt prātyahikadānasya viśrāṇanai rbhinnadēśīyānāṁ vidhavāstrīgaṇa upēkṣitē sati ibrīyalōkaiḥ sahānyadēśīyānāṁ vivāda upātiṣṭhat| \p \v 2 tadā dvādaśaprēritāḥ sarvvān śiṣyān saṁgr̥hyākathayan īśvarasya kathāpracāraṁ parityajya bhōjanagavēṣaṇam asmākam ucitaṁ nahi| \p \v 3 atō hē bhrātr̥gaṇa vayam ētatkarmmaṇō bhāraṁ yēbhyō dātuṁ śaknuma ētādr̥śān sukhyātyāpannān pavitrēṇātmanā jñānēna ca pūrṇān sapprajanān yūyaṁ svēṣāṁ madhyē manōnītān kuruta, \p \v 4 kintu vayaṁ prārthanāyāṁ kathāpracārakarmmaṇi ca nityapravr̥ttāḥ sthāsyāmaḥ| \p \v 5 ētasyāṁ kathāyāṁ sarvvē lōkāḥ santuṣṭāḥ santaḥ svēṣāṁ madhyāt stiphānaḥ philipaḥ prakharō nikānōr tīman parmmiṇā yihūdimatagrāhī-āntiyakhiyānagarīyō nikalā ētān paramabhaktān pavitrēṇātmanā paripūrṇān sapta janān \p \v 6 prēritānāṁ samakṣam ānayan, tatastē prārthanāṁ kr̥tvā tēṣāṁ śiraḥsu hastān ārpayan| \p \v 7 aparañca īśvarasya kathā dēśaṁ vyāpnōt viśēṣatō yirūśālami nagarē śiṣyāṇāṁ saṁkhyā prabhūtarūpēṇāvarddhata yājakānāṁ madhyēpi bahavaḥ khrīṣṭamatagrāhiṇō'bhavan| \p \v 8 stiphānōे viśvāsēna parākramēṇa ca paripūrṇaḥ san lōkānāṁ madhyē bahuvidham adbhutam āścaryyaṁ karmmākarōt| \p \v 9 tēna libarttinīyanāmnā vikhyātasaṅghasya katipayajanāḥ kurīṇīyasikandarīya-kilikīyāśīyādēśīyāḥ kiyantō janāścōtthāya stiphānēna sārddhaṁ vyavadanta| \p \v 10 kintu stiphānō jñānēna pavitrēṇātmanā ca īdr̥śīṁ kathāṁ kathitavān yasyāstē āpattiṁ karttuṁ nāśaknuvan| \p \v 11 paścāt tai rlōbhitāḥ katipayajanāḥ kathāmēnām akathayan, vayaṁ tasya mukhatō mūsā īśvarasya ca nindāvākyam aśrauṣma| \p \v 12 tē lōkānāṁ lōkaprācīnānām adhyāpakānāñca pravr̥ttiṁ janayitvā stiphānasya sannidhim āgatya taṁ dhr̥tvā mahāsabhāmadhyam ānayan| \p \v 13 tadanantaraṁ katipayajanēṣu mithyāsākṣiṣu samānītēṣu tē'kathayan ēṣa jana ētatpuṇyasthānavyavasthayō rnindātaḥ kadāpi na nivarttatē| \p \v 14 phalatō nāsaratīyayīśuḥ sthānamētad ucchinnaṁ kariṣyati mūsāsamarpitam asmākaṁ vyavaharaṇam anyarūpaṁ kariṣyati tasyaitādr̥śīṁ kathāṁ vayam aśr̥ṇuma| \p \v 15 tadā mahāsabhāsthāḥ sarvvē taṁ prati sthirāṁ dr̥ṣṭiṁ kr̥tvā svargadūtamukhasadr̥śaṁ tasya mukham apaśyan| \c 7 \p \v 1 tataḥ paraṁ mahāyājakaḥ pr̥ṣṭavān, ēṣā kathāṁ kiṁ satyā? \p \v 2 tataḥ sa pratyavadat, hē pitarō hē bhrātaraḥ sarvvē lākā manāṁsi nidhaddhvaṁ|asmākaṁ pūrvvapuruṣa ibrāhīm hāraṇnagarē vāsakaraṇāt pūrvvaṁ yadā arām-naharayimadēśē āsīt tadā tējōmaya īśvarō darśanaṁ datvā \p \v 3 tamavadat tvaṁ svadēśajñātimitrāṇi parityajya yaṁ dēśamahaṁ darśayiṣyāmi taṁ dēśaṁ vraja| \p \v 4 ataḥ sa kasdīyadēśaṁ vihāya hāraṇnagarē nyavasat, tadanantaraṁ tasya pitari mr̥tē yatra dēśē yūyaṁ nivasatha sa ēnaṁ dēśamāgacchat| \p \v 5 kintvīśvarastasmai kamapyadhikāram arthād ēkapadaparimitāṁ bhūmimapi nādadāt; tadā tasya kōpi santānō nāsīt tathāpi santānaiḥ sārddham ētasya dēśasyādhikārī tvaṁ bhaviṣyasīti tampratyaṅgīkr̥tavān| \p \v 6 īśvara ittham aparamapi kathitavān tava santānāḥ paradēśē nivatsyanti tatastaddēśīyalōkāścatuḥśatavatsarān yāvat tān dāsatvē sthāpayitvā tān prati kuvyavahāraṁ kariṣyanti| \p \v 7 aparam īśvara ēnāṁ kathāmapi kathitavān, yē lōkāstān dāsatvē sthāpayiṣyanti tāllōkān ahaṁ daṇḍayiṣyāmi, tataḥ paraṁ tē bahirgatāḥ santō mām atra sthānē sēviṣyantē| \p \v 8 paścāt sa tasmai tvakchēdasya niyamaṁ dattavān, ata ishākanāmni ibrāhīma ēkaputrē jātē, aṣṭamadinē tasya tvakchēdam akarōt| tasya ishākaḥ putrō yākūb, tatastasya yākūbō'smākaṁ dvādaśa pūrvvapuruṣā ajāyanta| \p \v 9 tē pūrvvapuruṣā īrṣyayā paripūrṇā misaradēśaṁ prēṣayituṁ yūṣaphaṁ vyakrīṇan| \p \v 10 kintvīśvarastasya sahāyō bhūtvā sarvvasyā durgatē rakṣitvā tasmai buddhiṁ dattvā misaradēśasya rājñaḥ phirauṇaḥ priyapātraṁ kr̥tavān tatō rājā misaradēśasya svīyasarvvaparivārasya ca śāsanapadaṁ tasmai dattavān| \p \v 11 tasmin samayē misara-kinānadēśayō rdurbhikṣahētōratikliṣṭatvāt naḥ pūrvvapuruṣā bhakṣyadravyaṁ nālabhanta| \p \v 12 kintu misaradēśē śasyāni santi, yākūb imāṁ vārttāṁ śrutvā prathamam asmākaṁ pūrvvapuruṣān misaraṁ prēṣitavān| \p \v 13 tatō dvitīyavāragamanē yūṣaph svabhrātr̥bhiḥ paricitō'bhavat; yūṣaphō bhrātaraḥ phirauṇ rājēna paricitā abhavan| \p \v 14 anantaraṁ yūṣaph bhrātr̥gaṇaṁ prēṣya nijapitaraṁ yākūbaṁ nijān pañcādhikasaptatisaṁkhyakān jñātijanāṁśca samāhūtavān| \p \v 15 tasmād yākūb misaradēśaṁ gatvā svayam asmākaṁ pūrvvapuruṣāśca tasmin sthānē'mriyanta| \p \v 16 tatastē śikhimaṁ nītā yat śmaśānam ibrāhīm mudrādatvā śikhimaḥ pitu rhamōraḥ putrēbhyaḥ krītavān tatśmaśānē sthāpayāñcakrirē| \p \v 17 tataḥ param īśvara ibrāhīmaḥ sannidhau śapathaṁ kr̥tvā yāṁ pratijñāṁ kr̥tavān tasyāḥ pratijñāyāḥ phalanasamayē nikaṭē sati isrāyēllōkā simaradēśē varddhamānā bahusaṁkhyā abhavan| \p \v 18 śēṣē yūṣaphaṁ yō na paricinōti tādr̥śa ēkō narapatirupasthāya \p \v 19 asmākaṁ jñātibhiḥ sārddhaṁ dhūrttatāṁ vidhāya pūrvvapuruṣān prati kuvyavaharaṇapūrvvakaṁ tēṣāṁ vaṁśanāśanāya tēṣāṁ navajātān śiśūn bahi rnirakṣēpayat| \p \v 20 ētasmin samayē mūsā jajñē, sa tu paramasundarō'bhavat tathā pitr̥gr̥hē māsatrayaparyyantaṁ pālitō'bhavat| \p \v 21 kintu tasmin bahirnikṣiptē sati phirauṇarājasya kanyā tam uttōlya nītvā dattakaputraṁ kr̥tvā pālitavatī| \p \v 22 tasmāt sa mūsā misaradēśīyāyāḥ sarvvavidyāyāḥ pāradr̥ṣvā san vākyē kriyāyāñca śaktimān abhavat| \p \v 23 sa sampūrṇacatvāriṁśadvatsaravayaskō bhūtvā isrāyēlīyavaṁśanijabhrātr̥n sākṣāt kartuṁ matiṁ cakrē| \p \v 24 tēṣāṁ janamēkaṁ hiṁsitaṁ dr̥ṣṭvā tasya sapakṣaḥ san hiṁsitajanam upakr̥tya misarīyajanaṁ jaghāna| \p \v 25 tasya hastēnēśvarastān uddhariṣyati tasya bhrātr̥gaṇa iti jñāsyati sa ityanumānaṁ cakāra, kintu tē na bubudhirē| \p \v 26 tatparē 'hani tēṣām ubhayō rjanayō rvākkalaha upasthitē sati mūsāḥ samīpaṁ gatvā tayō rmēlanaṁ karttuṁ matiṁ kr̥tvā kathayāmāsa, hē mahāśayau yuvāṁ bhrātarau parasparam anyāyaṁ kutaḥ kuruthaḥ? \p \v 27 tataḥ samīpavāsinaṁ prati yō janō'nyāyaṁ cakāra sa taṁ dūrīkr̥tya kathayāmāsa, asmākamupari śāstr̥tvavicārayitr̥tvapadayōḥ kastvāṁ niyuktavān? \p \v 28 hyō yathā misarīyaṁ hatavān tathā kiṁ māmapi haniṣyasi? \p \v 29 tadā mūsā ētādr̥śīṁ kathāṁ śrutvā palāyanaṁ cakrē, tatō midiyanadēśaṁ gatvā pravāsī san tasthau, tatastatra dvau putrau jajñātē| \p \v 30 anantaraṁ catvāriṁśadvatsarēṣu gatēṣu sīnayaparvvatasya prāntarē prajvalitastambasya vahniśikhāyāṁ paramēśvaradūtastasmai darśanaṁ dadau| \p \v 31 mūsāstasmin darśanē vismayaṁ matvā viśēṣaṁ jñātuṁ nikaṭaṁ gacchati, \p \v 32 ētasmin samayē, ahaṁ tava pūrvvapuruṣāṇām īśvarō'rthād ibrāhīma īśvara ishāka īśvarō yākūba īśvaraśca, mūsāmuddiśya paramēśvarasyaitādr̥śī vihāyasīyā vāṇī babhūva, tataḥ sa kampānvitaḥ san puna rnirīkṣituṁ pragalbhō na babhūva| \p \v 33 paramēśvarastaṁ jagāda, tava pādayōḥ pādukē mōcaya yatra tiṣṭhasi sā pavitrabhūmiḥ| \p \v 34 ahaṁ misaradēśasthānāṁ nijalōkānāṁ durddaśāṁ nitāntam apaśyaṁ, tēṣāṁ kātaryyōktiñca śrutavān tasmāt tān uddharttum avaruhyāgamam; idānīm āgaccha misaradēśaṁ tvāṁ prēṣayāmi| \p \v 35 kastvāṁ śāstr̥tvavicārayitr̥tvapadayō rniyuktavān, iti vākyamuktvā tai ryō mūsā avajñātastamēva īśvaraḥ stambamadhyē darśanadātrā tēna dūtēna śāstāraṁ muktidātārañca kr̥tvā prēṣayāmāsa| \p \v 36 sa ca misaradēśē sūphnāmni samudrē ca paścāt catvāriṁśadvatsarān yāvat mahāprāntarē nānāprakārāṇyadbhutāni karmmāṇi lakṣaṇāni ca darśayitvā tān bahiḥ kr̥tvā samānināya| \p \v 37 prabhuḥ paramēśvarō yuṣmākaṁ bhrātr̥gaṇasya madhyē mādr̥śam ēkaṁ bhaviṣyadvaktāram utpādayiṣyati tasya kathāyāṁ yūyaṁ manō nidhāsyatha, yō jana isrāyēlaḥ santānēbhya ēnāṁ kathāṁ kathayāmāsa sa ēṣa mūsāḥ| \p \v 38 mahāprāntarasthamaṇḍalīmadhyē'pi sa ēva sīnayaparvvatōpari tēna sārddhaṁ saṁlāpinō dūtasya cāsmatpitr̥gaṇasya madhyasthaḥ san asmabhyaṁ dātavyani jīvanadāyakāni vākyāni lēbhē| \p \v 39 asmākaṁ pūrvvapuruṣāstam amānyaṁ katvā svēbhyō dūrīkr̥tya misaradēśaṁ parāvr̥tya gantuṁ manōbhirabhilaṣya hārōṇaṁ jagaduḥ, \p \v 40 asmākam agrē'grē gantuुm asmadarthaṁ dēvagaṇaṁ nirmmāhi yatō yō mūsā asmān misaradēśād bahiḥ kr̥tvānītavān tasya kiṁ jātaṁ tadasmābhi rna jñāyatē| \p \v 41 tasmin samayē tē gōvatsākr̥tiṁ pratimāṁ nirmmāya tāmuddiśya naivēdyamutmr̥jya svahastakr̥tavastunā ānanditavantaḥ| \p \v 42 tasmād īśvarastēṣāṁ prati vimukhaḥ san ākāśasthaṁ jyōtirgaṇaṁ pūjayituṁ tēbhyō'numatiṁ dadau, yādr̥śaṁ bhaviṣyadvādināṁ granthēṣu likhitamāstē, yathā, isrāyēlīyavaṁśā rē catvāriṁśatsamān purā| mahati prāntarē saṁsthā yūyantu yāni ca| balihōmādikarmmāṇi kr̥tavantastu tāni kiṁ| māṁ samuddiśya yuṣmābhiḥ prakr̥tānīti naiva ca| \p \v 43 kintu vō mōlakākhyasya dēvasya dūṣyamēva ca| yuṣmākaṁ rimphanākhyāyā dēvatāyāśca tārakā| ētayōrubhayō rmūrtī yuṣmābhiḥ paripūjitē| atō yuṣmāṁstu bābēlaḥ pāraṁ nēṣyāmi niścitaṁ| \p \v 44 aparañca yannidarśanam apaśyastadanusārēṇa dūṣyaṁ nirmmāhi yasmin īśvarō mūsām ētadvākyaṁ babhāṣē tat tasya nirūpitaṁ sākṣyasvarūpaṁ dūṣyam asmākaṁ pūrvvapuruṣaiḥ saha prāntarē tasthau| \p \v 45 paścāt yihōśūyēna sahitaistēṣāṁ vaṁśajātairasmatpūrvvapuruṣaiḥ svēṣāṁ sammukhād īśvarēṇa dūrīkr̥tānām anyadēśīyānāṁ dēśādhikr̥tikālē samānītaṁ tad dūṣyaṁ dāyūdōdhikāraṁ yāvat tatra sthāna āsīt| \p \v 46 sa dāyūd paramēśvarasyānugrahaṁ prāpya yākūb īśvarārtham ēkaṁ dūṣyaṁ nirmmātuṁ vavāñcha; \p \v 47 kintu sulēmān tadarthaṁ mandiram ēkaṁ nirmmitavān| \p \v 48 tathāpi yaḥ sarvvōparisthaḥ sa kasmiṁścid hastakr̥tē mandirē nivasatīti nahi, bhaviṣyadvādī kathāmētāṁ kathayati, yathā, \p \v 49 parēśō vadati svargō rājasiṁhāsanaṁ mama| madīyaṁ pādapīṭhañca pr̥thivī bhavati dhruvaṁ| tarhi yūyaṁ kr̥tē mē kiṁ pranirmmāsyatha mandiraṁ| viśrāmāya madīyaṁ vā sthānaṁ kiṁ vidyatē tviha| \p \v 50 sarvvāṇyētāni vastūni kiṁ mē hastakr̥tāni na|| \p \v 51 hē anājñāgrāhakā antaḥkaraṇē śravaṇē cāpavitralōkāḥ yūyam anavarataṁ pavitrasyātmanaḥ prātikūlyam ācaratha, yuṣmākaṁ pūrvvapuruṣā yādr̥śā yūyamapi tādr̥śāḥ| \p \v 52 yuṣmākaṁ pūrvvapuruṣāḥ kaṁ bhaviṣyadvādinaṁ nātāḍayan? yē tasya dhārmmikasya janasyāgamanakathāṁ kathitavantastān aghnan yūyam adhūnā viśvāsaghātinō bhūtvā taṁ dhārmmikaṁ janam ahata| \p \v 53 yūyaṁ svargīyadūtagaṇēna vyavasthāṁ prāpyāpi tāṁ nācaratha| \p \v 54 imāṁ kathāṁ śrutvā tē manaḥsu biddhāḥ santastaṁ prati dantagharṣaṇam akurvvan| \p \v 55 kintu stiphānaḥ pavitrēṇātmanā pūrṇō bhūtvā gagaṇaṁ prati sthiradr̥ṣṭiṁ kr̥tvā īśvarasya dakṣiṇē daṇḍāyamānaṁ yīśuñca vilōkya kathitavān; \p \v 56 paśya,mēghadvāraṁ muktam īśvarasya dakṣiṇē sthitaṁ mānavasutañca paśyāmi| \p \v 57 tadā tē prōccaiḥ śabdaṁ kr̥tvā karṇēṣvaṅgulī rnidhāya ēkacittībhūya tam ākraman| \p \v 58 paścāt taṁ nagarād bahiḥ kr̥tvā prastarairāghnan sākṣiṇō lākāḥ śaulanāmnō yūnaścaraṇasannidhau nijavastrāṇi sthāpitavantaḥ| \p \v 59 anantaraṁ hē prabhō yīśē madīyamātmānaṁ gr̥hāṇa stiphānasyēti prārthanavākyavadanasamayē tē taṁ prastarairāghnan| \p \v 60 tasmāt sa jānunī pātayitvā prōccaiḥ śabdaṁ kr̥tvā, hē prabhē pāpamētad ētēṣu mā sthāpaya, ityuktvā mahānidrāṁ prāpnōt| \c 8 \p \v 1 tasya hatyākaraṇaṁ śaulōpi samamanyata| tasmin samayē yirūśālamnagarasthāṁ maṇḍalīṁ prati mahātāḍanāyāṁ jātāyāṁ prēritalōkān hitvā sarvvē'parē yihūdāśōmirōṇadēśayō rnānāsthānē vikīrṇāḥ santō gatāḥ| \p \v 2 anyacca bhaktalōkāstaṁ stiphānaṁ śmaśānē sthāpayitvā bahu vyalapan| \p \v 3 kintu śaulō gr̥hē gr̥hē bhramitvā striyaḥ puruṣāṁśca dhr̥tvā kārāyāṁ baddhvā maṇḍalyā mahōtpātaṁ kr̥tavān| \p \v 4 anyacca yē vikīrṇā abhavan tē sarvvatra bhramitvā susaṁvādaṁ prācārayan| \p \v 5 tadā philipaḥ śōmirōṇnagaraṁ gatvā khrīṣṭākhyānaṁ prācārayat; \p \v 6 tatō'śuci-bhr̥tagrastalōkēbhyō bhūtāścītkr̥tyāgacchan tathā bahavaḥ pakṣāghātinaḥ khañjā lōkāśca svasthā abhavan| \p \v 7 tasmāt lākā īdr̥śaṁ tasyāścaryyaṁ karmma vilōkya niśamya ca sarvva ēkacittībhūya tēnōktākhyānē manāṁsi nyadadhuḥ| \p \v 8 tasminnagarē mahānandaścābhavat| \p \v 9 tataḥ pūrvvaṁ tasminnagarē śimōnnāmā kaścijjanō bahvī rmāyākriyāḥ kr̥tvā svaṁ kañcana mahāpuruṣaṁ prōcya śōmirōṇīyānāṁ mōhaṁ janayāmāsa| \p \v 10 tasmāt sa mānuṣa īśvarasya mahāśaktisvarūpa ityuktvā bālavr̥ddhavanitāḥ sarvvē lākāstasmin manāṁsi nyadadhuḥ| \p \v 11 sa bahukālān māyāvikriyayā sarvvān atīva mōhayāñcakāra, tasmāt tē taṁ mēnirē| \p \v 12 kintvīśvarasya rājyasya yīśukhrīṣṭasya nāmnaścākhyānapracāriṇaḥ philipasya kathāyāṁ viśvasya tēṣāṁ strīpuruṣōbhayalōkā majjitā abhavan| \p \v 13 śēṣē sa śimōnapi svayaṁ pratyait tatō majjitaḥ san philipēna kr̥tām āścaryyakriyāṁ lakṣaṇañca vilōkyāsambhavaṁ manyamānastēna saha sthitavān| \p \v 14 itthaṁ śōmirōṇdēśīyalōkā īśvarasya kathām agr̥hlan iti vārttāṁ yirūśālamnagarasthaprēritāḥ prāpya pitaraṁ yōhanañca tēṣāṁ nikaṭē prēṣitavantaḥ| \p \v 15 tatastau tat sthānam upasthāya lōkā yathā pavitram ātmānaṁ prāpnuvanti tadarthaṁ prārthayētāṁ| \p \v 16 yatastē purā kēvalaprabhuyīśō rnāmnā majjitamātrā abhavan, na tu tēṣāṁ madhyē kamapi prati pavitrasyātmana āvirbhāvō jātaḥ| \p \v 17 kintu prēritābhyāṁ tēṣāṁ gātrēṣu karēṣvarpitēṣu satsu tē pavitram ātmānam prāpnuvan| \p \v 18 itthaṁ lōkānāṁ gātrēṣu prēritayōḥ karārpaṇēna tān pavitram ātmānaṁ prāptān dr̥ṣṭvā sa śimōn tayōḥ samīpē mudrā ānīya kathitavān; \p \v 19 ahaṁ yasya gātrē hastam arpayiṣyāmi tasyāpi yathētthaṁ pavitrātmaprāpti rbhavati tādr̥śīṁ śaktiṁ mahyaṁ dattaṁ| \p \v 20 kintu pitarastaṁ pratyavadat tava mudrāstvayā vinaśyantu yata īśvarasya dānaṁ mudrābhiḥ krīyatē tvamitthaṁ buddhavān; \p \v 21 īśvarāya tāvantaḥkaraṇaṁ saralaṁ nahi, tasmād atra tavāṁśō'dhikāraśca kōpi nāsti| \p \v 22 ata ētatpāpahētōḥ khēdānvitaḥ san kēnāpi prakārēṇa tava manasa ētasyāḥ kukalpanāyāḥ kṣamā bhavati, ētadartham īśvarē prārthanāṁ kuru; \p \v 23 yatastvaṁ tiktapittē pāpasya bandhanē ca yadasi tanmayā buddham| \p \v 24 tadā śimōn akathayat tarhi yuvābhyāmuditā kathā mayi yathā na phalati tadarthaṁ yuvāṁ mannimittaṁ prabhau prārthanāṁ kurutaṁ| \p \v 25 anēna prakārēṇa tau sākṣyaṁ dattvā prabhōḥ kathāṁ pracārayantau śōmirōṇīyānām anēkagrāmēṣu susaṁvādañca pracārayantau yirūśālamnagaraṁ parāvr̥tya gatau| \p \v 26 tataḥ param īśvarasya dūtaḥ philipam ityādiśat, tvamutthāya dakṣiṇasyāṁ diśi yō mārgō prāntarasya madhyēna yirūśālamō 'sānagaraṁ yāti taṁ mārgaṁ gaccha| \p \v 27 tataḥ sa utthāya gatavān; tadā kandākīnāmnaḥ kūślōkānāṁ rājñyāḥ sarvvasampattēradhīśaḥ kūśadēśīya ēkaḥ ṣaṇḍō bhajanārthaṁ yirūśālamnagaram āgatya \p \v 28 punarapi rathamāruhya yiśayiyanāmnō bhaviṣyadvādinō granthaṁ paṭhan pratyāgacchati| \p \v 29 ētasmin samayē ātmā philipam avadat, tvam rathasya samīpaṁ gatvā tēna sārddhaṁ mila| \p \v 30 tasmāt sa dhāvan tasya sannidhāvupasthāya tēna paṭhyamānaṁ yiśayiyathaviṣyadvādinō vākyaṁ śrutvā pr̥ṣṭavān yat paṭhasi tat kiṁ budhyasē? \p \v 31 tataḥ sa kathitavān kēnacinna bōdhitōhaṁ kathaṁ budhyēya? tataḥ sa philipaṁ rathamārōḍhuṁ svēna sārddham upavēṣṭuñca nyavēdayat| \p \v 32 sa śāstrasyētadvākyaṁ paṭhitavān yathā, samānīyata ghātāya sa yathā mēṣaśāvakaḥ| lōmacchēdakasākṣācca mēṣaśca nīravō yathā| ābadhya vadanaṁ svīyaṁ tathā sa samatiṣṭhata| \p \v 33 anyāyēna vicārēṇa sa ucchinnō 'bhavat tadā| tatkālīnamanuṣyān kō janō varṇayituṁ kṣamaḥ| yatō jīvannr̥ṇāṁ dēśāt sa ucchinnō 'bhavat dhruvaṁ| \p \v 34 anantaraṁ sa philipam avadat nivēdayāmi, bhaviṣyadvādī yāmimāṁ kathāṁ kathayāmāsa sa kiṁ svasmin vā kasmiṁścid anyasmin? \p \v 35 tataḥ philipastatprakaraṇam ārabhya yīśōrupākhyānaṁ tasyāgrē prāstaut| \p \v 36 itthaṁ mārgēṇa gacchantau jalāśayasya samīpa upasthitau; tadā klībō'vādīt paśyātra sthānē jalamāstē mama majjanē kā bādhā? \p \v 37 tataḥ philipa uttaraṁ vyāharat svāntaḥkaraṇēna sākaṁ yadi pratyēṣi tarhi bādhā nāsti| tataḥ sa kathitavān yīśukhrīṣṭa īśvarasya putra ityahaṁ pratyēmi| \p \v 38 tadā rathaṁ sthagitaṁ karttum ādiṣṭē philipaklībau dvau jalam avāruhatāṁ; tadā philipastam majjayāmāsa| \p \v 39 tatpaścāt jalamadhyād utthitayōḥ satōḥ paramēśvarasyātmā philipaṁ hr̥tvā nītavān, tasmāt klībaḥ punastaṁ na dr̥ṣṭavān tathāpi hr̥ṣṭacittaḥ san svamārgēṇa gatavān| \p \v 40 philipaścāsdōdnagaram upasthāya tasmāt kaisariyānagara upasthitikālaparyyanataṁ sarvvasminnagarē susaṁvādaṁ pracārayan gatavān| \c 9 \p \v 1 tatkālaparyyanataṁ śaulaḥ prabhōḥ śiṣyāṇāṁ prātikūlyēna tāḍanābadhayōḥ kathāṁ niḥsārayan mahāyājakasya sannidhiṁ gatvā \p \v 2 striyaṁ puruṣañca tanmatagrāhiṇaṁ yaṁ kañcit paśyati tān dhr̥tvā baddhvā yirūśālamam ānayatītyāśayēna dammēṣaknagarīyaṁ dharmmasamājān prati patraṁ yācitavān| \p \v 3 gacchan tu dammēṣaknagaranikaṭa upasthitavān; tatō'kasmād ākāśāt tasya caturdikṣu tējasaḥ prakāśanāt sa bhūmāvapatat| \p \v 4 paścāt hē śaula hē śaula kutō māṁ tāḍayasi? svaṁ prati prōktam ētaṁ śabdaṁ śrutvā \p \v 5 sa pr̥ṣṭavān, hē prabhō bhavān kaḥ? tadā prabhurakathayat yaṁ yīśuṁ tvaṁ tāḍayasi sa ēvāhaṁ; kaṇṭakasya mukhē padāghātakaraṇaṁ tava kaṣṭam| \p \v 6 tadā kampamānō vismayāpannaśca sōvadat hē prabhō mayā kiṁ karttavyaṁ? bhavata icchā kā? tataḥ prabhurājñāpayad utthāya nagaraṁ gaccha tatra tvayā yat karttavyaṁ tad vadiṣyatē| \p \v 7 tasya saṅginō lōkā api taṁ śabdaṁ śrutavantaḥ kintu kamapi na dr̥ṣṭvā stabdhāḥ santaḥ sthitavantaḥ| \p \v 8 anantaraṁ śaulō bhūmita utthāya cakṣuṣī unmīlya kamapi na dr̥ṣṭavān| tadā lōkāstasya hastau dhr̥tvā dammēṣaknagaram ānayan| \p \v 9 tataḥ sa dinatrayaṁ yāvad andhō bhūtvā na bhuktavān pītavāṁśca| \p \v 10 tadanantaraṁ prabhustaddammēṣaknagaravāsina ēkasmai śiṣyāya darśanaṁ datvā āhūtavān hē ananiya| tataḥ sa pratyavādīt, hē prabhō paśya śr̥ṇōmi| \p \v 11 tadā prabhustamājñāpayat tvamutthāya saralanāmānaṁ mārgaṁ gatvā yihūdānivēśanē tārṣanagarīyaṁ śaulanāmānaṁ janaṁ gavēṣayan pr̥ccha; \p \v 12 paśya sa prārthayatē, tathā ananiyanāmaka ēkō janastasya samīpam āgatya tasya gātrē hastārpaṇaṁ kr̥tvā dr̥ṣṭiṁ dadātītthaṁ svapnē dr̥ṣṭavān| \p \v 13 tasmād ananiyaḥ pratyavadat hē prabhō yirūśālami pavitralōkān prati sō'nēkahiṁsāṁ kr̥tavān; \p \v 14 atra sthānē ca yē lōkāstava nāmni prārthayanti tānapi baddhuṁ sa pradhānayājakēbhyaḥ śaktiṁ prāptavān, imāṁ kathām aham anēkēṣāṁ mukhēbhyaḥ śrutavān| \p \v 15 kintu prabhurakathayat, yāhi bhinnadēśīyalōkānāṁ bhūpatīnām isrāyēllōkānāñca nikaṭē mama nāma pracārayituṁ sa janō mama manōnītapātramāstē| \p \v 16 mama nāmanimittañca tēna kiyān mahān klēśō bhōktavya ētat taṁ darśayiṣyāmi| \p \v 17 tatō 'naniyō gatvā gr̥haṁ praviśya tasya gātrē hastārpraṇaṁ kr̥tvā kathitavān, hē bhrātaḥ śaula tvaṁ yathā dr̥ṣṭiṁ prāpnōṣi pavitrēṇātmanā paripūrṇō bhavasi ca, tadarthaṁ tavāgamanakālē yaḥ prabhuyīśustubhyaṁ darśanam adadāt sa māṁ prēṣitavān| \p \v 18 ityuktamātrē tasya cakṣurbhyām mīnaśalkavad vastuni nirgatē tatkṣaṇāt sa prasannacakṣu rbhūtvā prōtthāya majjitō'bhavat bhuktvā pītvā sabalōbhavacca| \p \v 19 tataḥ paraṁ śaulaḥ śiṣyaiḥ saha katipayadivasān tasmin dammēṣakanagarē sthitvā'vilambaṁ \p \v 20 sarvvabhajanabhavanāni gatvā yīśurīśvarasya putra imāṁ kathāṁ prācārayat| \p \v 21 tasmāt sarvvē śrōtāraścamatkr̥tya kathitavantō yō yirūśālamnagara ētannāmnā prārthayitr̥lōkān vināśitavān ēvam ētādr̥śalōkān baddhvā pradhānayājakanikaṭaṁ nayatītyāśayā ētatsthānamapyāgacchat saēva kimayaṁ na bhavati? \p \v 22 kintu śaulaḥ kramaśa utsāhavān bhūtvā yīśurīśvarēṇābhiṣiktō jana ētasmin pramāṇaṁ datvā dammēṣak-nivāsiyihūdīyalōkān niruttarān akarōt| \p \v 23 itthaṁ bahutithē kālē gatē yihūdīyalōkāstaṁ hantuṁ mantrayāmāsuḥ \p \v 24 kintu śaulastēṣāmētasyā mantraṇāyā vārttāṁ prāptavān| tē taṁ hantuṁ tu divāniśaṁ guptāḥ santō nagarasya dvārē'tiṣṭhan; \p \v 25 tasmāt śiṣyāstaṁ nītvā rātrau piṭakē nidhāya prācīrēṇāvārōhayan| \p \v 26 tataḥ paraṁ śaulō yirūśālamaṁ gatvā śiṣyagaṇēna sārddhaṁ sthātum aihat, kintu sarvvē tasmādabibhayuḥ sa śiṣya iti ca na pratyayan| \p \v 27 ētasmād barṇabbāstaṁ gr̥hītvā prēritānāṁ samīpamānīya mārgamadhyē prabhuḥ kathaṁ tasmai darśanaṁ dattavān yāḥ kathāśca kathitavān sa ca yathākṣōbhaḥ san dammēṣaknagarē yīśō rnāma prācārayat ētān sarvvavr̥ttāntān tān jñāpitavān| \p \v 28 tataḥ śaulastaiḥ saha yirūśālami kālaṁ yāpayan nirbhayaṁ prabhō ryīśō rnāma prācārayat| \p \v 29 tasmād anyadēśīyalōkaiḥ sārddhaṁ vivādasyōpasthitatvāt tē taṁ hantum acēṣṭanta| \p \v 30 kintu bhrātr̥gaṇastajjñātvā taṁ kaisariyānagaraṁ nītvā tārṣanagaraṁ prēṣitavān| \p \v 31 itthaṁ sati yihūdiyāgālīlśōmirōṇadēśīyāḥ sarvvā maṇḍalyō viśrāmaṁ prāptāstatastāsāṁ niṣṭhābhavat prabhō rbhiyā pavitrasyātmanaḥ sāntvanayā ca kālaṁ kṣēpayitvā bahusaṁkhyā abhavan| \p \v 32 tataḥ paraṁ pitaraḥ sthānē sthānē bhramitvā śēṣē lōdnagaranivāsipavitralōkānāṁ samīpē sthitavān| \p \v 33 tadā tatra pakṣāghātavyādhināṣṭau vatsarān śayyāgatam ainēyanāmānaṁ manuṣyaṁ sākṣat prāpya tamavadat, \p \v 34 hē ainēya yīśukhrīṣṭastvāṁ svastham akārṣīt, tvamutthāya svaśayyāṁ nikṣipa, ityuktamātrē sa udatiṣṭhat| \p \v 35 ētādr̥śaṁ dr̥ṣṭvā lōdśārōṇanivāsinō lōkāḥ prabhuṁ prati parāvarttanta| \p \v 36 aparañca bhikṣādānādiṣu nānakriyāsu nityaṁ pravr̥ttā yā yāphōnagaranivāsinī ṭābithānāmā śiṣyā yāṁ darkkāṁ arthād hariṇīmayuktvā āhvayan sā nārī \p \v 37 tasmin samayē rugnā satī prāṇān atyajat, tatō lōkāstāṁ prakṣālyōparisthaprakōṣṭhē śāyayitvāsthāpayan| \p \v 38 lōdnagaraṁ yāphōnagarasya samīpasthaṁ tasmāttatra pitara āstē, iti vārttāṁ śrutvā tūrṇaṁ tasyāgamanārthaṁ tasmin vinayamuktvā śiṣyagaṇō dvau manujau prēṣitavān| \p \v 39 tasmāt pitara utthāya tābhyāṁ sārddham āgacchat, tatra tasmin upasthita uparisthaprakōṣṭhaṁ samānītē ca vidhavāḥ svābhiḥ saha sthitikālē darkkayā kr̥tāni yānyuttarīyāṇi paridhēyāni ca tāni sarvvāṇi taṁ darśayitvā rudatyaścatasr̥ṣu dikṣvatiṣṭhan| \p \v 40 kintu pitarastāḥ sarvvā bahiḥ kr̥tvā jānunī pātayitvā prārthitavān; paścāt śavaṁ prati dr̥ṣṭiṁ kr̥tvā kathitavān, hē ṭābīthē tvamuttiṣṭha, iti vākya uktē sā strī cakṣuṣī prōnmīlya pitaram avalōkyōtthāyōpāviśat| \p \v 41 tataḥ pitarastasyāḥ karau dhr̥tvā uttōlya pavitralōkān vidhavāścāhūya tēṣāṁ nikaṭē sajīvāṁ tāṁ samārpayat| \p \v 42 ēṣā kathā samastayāphōnagaraṁ vyāptā tasmād anēkē lōkāḥ prabhau vyaśvasan| \p \v 43 aparañca pitarastadyāphōnagarīyasya kasyacit śimōnnāmnaścarmmakārasya gr̥hē bahudināni nyavasat| \c 10 \p \v 1 kaisariyānagara itāliyākhyasainyāntargataḥ karṇīliyanāmā sēnāpatirāsīt \p \v 2 sa saparivārō bhakta īśvaraparāyaṇaścāsīt; lōkēbhyō bahūni dānādīni datvā nirantaram īśvarē prārthayāñcakrē| \p \v 3 ēkadā tr̥tīyapraharavēlāyāṁ sa dr̥ṣṭavān īśvarasyaikō dūtaḥ saprakāśaṁ tatsamīpam āgatya kathitavān, hē karṇīliya| \p \v 4 kintu sa taṁ dr̥ṣṭvā bhītō'kathayat, hē prabhō kiṁ? tadā tamavadat tava prārthanā dānādi ca sākṣisvarūpaṁ bhūtvēśvarasya gōcaramabhavat| \p \v 5 idānīṁ yāphōnagaraṁ prati lōkān prēṣya samudratīrē śimōnnāmnaścarmmakārasya gr̥hē pravāsakārī pitaranāmnā vikhyātō yaḥ śimōn tam āhvāyaya; \p \v 6 tasmāt tvayā yadyat karttavyaṁ tattat sa vadiṣyati| \p \v 7 ityupadiśya dūtē prasthitē sati karṇīliyaḥ svagr̥hasthānāṁ dāsānāṁ dvau janau nityaṁ svasaṅgināṁ sainyānām ēkāṁ bhaktasēnāñcāhūya \p \v 8 sakalamētaṁ vr̥ttāntaṁ vijñāpya yāphōnagaraṁ tān prāhiṇōt| \p \v 9 parasmin dinē tē yātrāṁ kr̥tvā yadā nagarasya samīpa upātiṣṭhan, tadā pitarō dvitīyapraharavēlāyāṁ prārthayituṁ gr̥hapr̥ṣṭham ārōhat| \p \v 10 ētasmin samayē kṣudhārttaḥ san kiñcid bhōktum aicchat kintu tēṣām annāsādanasamayē sa mūrcchitaḥ sannapatat| \p \v 11 tatō mēghadvāraṁ muktaṁ caturbhiḥ kōṇai rlambitaṁ br̥hadvastramiva kiñcana bhājanam ākāśāt pr̥thivīm avārōhatīti dr̥ṣṭavān| \p \v 12 tanmadhyē nānaprakārā grāmyavanyapaśavaḥ khēcarōrōgāmiprabhr̥tayō jantavaścāsan| \p \v 13 anantaraṁ hē pitara utthāya hatvā bhuṁkṣva tampratīyaṁ gagaṇīyā vāṇī jātā| \p \v 14 tadā pitaraḥ pratyavadat, hē prabhō īdr̥śaṁ mā bhavatu, aham ētat kālaṁ yāvat niṣiddham aśuci vā dravyaṁ kiñcidapi na bhuktavān| \p \v 15 tataḥ punarapi tādr̥śī vihayasīyā vāṇī jātā yad īśvaraḥ śuci kr̥tavān tat tvaṁ niṣiddhaṁ na jānīhi| \p \v 16 itthaṁ triḥ sati tat pātraṁ punarākr̥ṣṭaṁ ākāśam agacchat| \p \v 17 tataḥ paraṁ yad darśanaṁ prāptavān tasya kō bhāva ityatra pitarō manasā sandēgdhi, ētasmin samayē karṇīliyasya tē prēṣitā manuṣyā dvārasya sannidhāvupasthāya, \p \v 18 śimōnō gr̥hamanvicchantaḥ sampr̥chyāhūya kathitavantaḥ pitaranāmnā vikhyātō yaḥ śimōn sa kimatra pravasati? \p \v 19 yadā pitarastaddarśanasya bhāvaṁ manasāndōlayati tadātmā tamavadat, paśya trayō janāstvāṁ mr̥gayantē| \p \v 20 tvam utthāyāvaruhya niḥsandēhaṁ taiḥ saha gaccha mayaiva tē prēṣitāḥ| \p \v 21 tasmāt pitarō'varuhya karṇīliyaprēritalōkānāṁ nikaṭamāgatya kathitavān paśyata yūyaṁ yaṁ mr̥gayadhvē sa janōhaṁ, yūyaṁ kinnimittam āgatāḥ? \p \v 22 tatastē pratyavadan karṇīliyanāmā śuddhasattva īśvaraparāyaṇō yihūdīyadēśasthānāṁ sarvvēṣāṁ sannidhau sukhyātyāpanna ēkaḥ sēnāpati rnijagr̥haṁ tvāmāhūya nētuṁ tvattaḥ kathā śrōtuñca pavitradūtēna samādiṣṭaḥ| \p \v 23 tadā pitarastānabhyantaraṁ nītvā tēṣāmātithyaṁ kr̥tavān, parē'hani taiḥ sārddhaṁ yātrāmakarōt, yāphōnivāsināṁ bhrātr̥ṇāṁ kiyantō janāśca tēna saha gatāḥ| \p \v 24 parasmin divasē kaisariyānagaramadhyapravēśasamayē karṇīliyō jñātibandhūn āhūyānīya tān apēkṣya sthitaḥ| \p \v 25 pitarē gr̥ha upasthitē karṇīliyastaṁ sākṣātkr̥tya caraṇayōḥ patitvā prāṇamat| \p \v 26 pitarastamutthāpya kathitavān, uttiṣṭhāhamapi mānuṣaḥ| \p \v 27 tadā karṇīliyēna sākam ālapan gr̥haṁ prāviśat tanmadhyē ca bahulōkānāṁ samāgamaṁ dr̥ṣṭvā tān avadat, \p \v 28 anyajātīyalōkaiḥ mahālapanaṁ vā tēṣāṁ gr̥hamadhyē pravēśanaṁ yihūdīyānāṁ niṣiddham astīti yūyam avagacchatha; kintu kamapi mānuṣam avyavahāryyam aśuciṁ vā jñātuṁ mama nōcitam iti paramēśvarō māṁ jñāpitavān| \p \v 29 iti hētōrāhvānaśravaṇamātrāt kāñcanāpattim akr̥tvā yuṣmākaṁ samīpam āgatōsmi; pr̥cchāmi yūyaṁ kinnimittaṁ mām āhūyata? \p \v 30 tadā karṇīliyaḥ kathitavān, adya catvāri dināni jātāni ētāvadvēlāṁ yāvad aham anāhāra āsan tatastr̥tīyapraharē sati gr̥hē prārthanasamayē tējōmayavastrabhr̥d ēkō janō mama samakṣaṁ tiṣṭhan ētāṁ kathām akathayat, \p \v 31 hē karṇīliya tvadīyā prārthanā īśvarasya karṇagōcarībhūtā tava dānādi ca sākṣisvarūpaṁ bhūtvā tasya dr̥ṣṭigōcaramabhavat| \p \v 32 atō yāphōnagaraṁ prati lōkān prahitya tatra samudratīrē śimōnnāmnaḥ kasyaciccarmmakārasya gr̥hē pravāsakārī pitaranāmnā vikhyātō yaḥ śimōn tamāhūाyaya; tataḥ sa āgatya tvām upadēkṣyati| \p \v 33 iti kāraṇāt tatkṣaṇāt tava nikaṭē lōkān prēṣitavān, tvamāgatavān iti bhadraṁ kr̥tavān| īśvarō yānyākhyānāni kathayitum ādiśat tāni śrōtuṁ vayaṁ sarvvē sāmpratam īśvarasya sākṣād upasthitāḥ smaḥ| \p \v 34 tadā pitara imāṁ kathāṁ kathayitum ārabdhavān, īśvarō manuṣyāṇām apakṣapātī san \p \v 35 yasya kasyacid dēśasya yō lōkāstasmādbhītvā satkarmma karōti sa tasya grāhyō bhavati, ētasya niścayam upalabdhavānaham| \p \v 36 sarvvēṣāṁ prabhu ryō yīśukhrīṣṭastēna īśvara isrāyēlvaṁśānāṁ nikaṭē susaṁvādaṁ prēṣya sammēlanasya yaṁ saṁvādaṁ prācārayat taṁ saṁvādaṁ yūyaṁ śrutavantaḥ| \p \v 37 yatō yōhanā majjanē pracāritē sati sa gālīladēśamārabhya samastayihūdīyadēśaṁ vyāpnōt; \p \v 38 phalata īśvarēṇa pavitrēṇātmanā śaktyā cābhiṣiktō nāsaratīyayīśuḥ sthānē sthānē bhraman sukriyāṁ kurvvan śaitānā kliṣṭān sarvvalōkān svasthān akarōt, yata īśvarastasya sahāya āsīt; \p \v 39 vayañca yihūdīyadēśē yirūśālamnagarē ca tēna kr̥tānāṁ sarvvēṣāṁ karmmaṇāṁ sākṣiṇō bhavāmaḥ| lōkāstaṁ kruśē viddhvā hatavantaḥ, \p \v 40 kintu tr̥tīyadivasē īśvarastamutthāpya saprakāśam adarśayat| \p \v 41 sarvvalōkānāṁ nikaṭa iti na hi, kintu tasmin śmaśānādutthitē sati tēna sārddhaṁ bhōjanaṁ pānañca kr̥tavanta ētādr̥śā īśvarasya manōnītāḥ sākṣiṇō yē vayam asmākaṁ nikaṭē tamadarśayat| \p \v 42 jīvitamr̥tōbhayalōkānāṁ vicāraṁ karttum īśvarō yaṁ niyuktavān sa ēva sa janaḥ, imāṁ kathāṁ pracārayituṁ tasmin pramāṇaṁ dātuñca sō'smān ājñāpayat| \p \v 43 yastasmin viśvasiti sa tasya nāmnā pāpānmuktō bhaviṣyati tasmin sarvvē bhaviṣyadvādinōpi ētādr̥śaṁ sākṣyaṁ dadati| \p \v 44 pitarasyaitatkathākathanakālē sarvvēṣāṁ śrōtr̥ṇāmupari pavitra ātmāvārōhat| \p \v 45 tataḥ pitarēṇa sārddham āgatāstvakchēdinō viśvāsinō lōkā anyadēśīyēbhyaḥ pavitra ātmani dattē sati \p \v 46 tē nānājātīyabhāṣābhiḥ kathāṁ kathayanta īśvaraṁ praśaṁsanti, iti dr̥ṣṭvā śrutvā ca vismayam āpadyanta| \p \v 47 tadā pitaraḥ kathitavān, vayamiva yē pavitram ātmānaṁ prāptāstēṣāṁ jalamajjanaṁ kiṁ kōpi niṣēddhuṁ śaknōti? \p \v 48 tataḥ prabhō rnāmnā majjitā bhavatēti tānājñāpayat| anantaraṁ tē svaiḥ sārddhaṁ katipayadināni sthātuṁ prārthayanta| \c 11 \p \v 1 itthaṁ bhinnadēśīyalōkā apīśvarasya vākyam agr̥hlan imāṁ vārttāṁ yihūdīyadēśasthaprēritā bhrātr̥gaṇaśca śrutavantaḥ| \p \v 2 tataḥ pitarē yirūśālamnagaraṁ gatavati tvakchēdinō lōkāstēna saha vivadamānā avadan, \p \v 3 tvam atvakchēdilōkānāṁ gr̥haṁ gatvā taiḥ sārddhaṁ bhuktavān| \p \v 4 tataḥ pitara āditaḥ kramaśastatkāryyasya sarvvavr̥ttāntamākhyātum ārabdhavān| \p \v 5 yāphōnagara ēkadāhaṁ prārthayamānō mūrcchitaḥ san darśanēna caturṣu kōṇēṣu lambanamānaṁ vr̥hadvastramiva pātramēkam ākāśadavaruhya mannikaṭam āgacchad apaśyam| \p \v 6 paścāt tad ananyadr̥ṣṭyā dr̥ṣṭvā vivicya tasya madhyē nānāprakārān grāmyavanyapaśūn urōgāmikhēcarāṁśca dr̥ṣṭavān; \p \v 7 hē pitara tvamutthāya gatvā bhuṁkṣva māṁ sambōdhya kathayantaṁ śabdamēkaṁ śrutavāṁśca| \p \v 8 tatōhaṁ pratyavadaṁ, hē prabhō nētthaṁ bhavatu, yataḥ kiñcana niṣiddham aśuci dravyaṁ vā mama mukhamadhyaṁ kadāpi na prāviśat| \p \v 9 aparam īśvarō yat śuci kr̥tavān tanniṣiddhaṁ na jānīhi dvi rmāmpratīdr̥śī vihāyasīyā vāṇī jātā| \p \v 10 triritthaṁ sati tat sarvvaṁ punarākāśam ākr̥ṣṭaṁ| \p \v 11 paścāt kaisariyānagarāt trayō janā mannikaṭaṁ prēṣitā yatra nivēśanē sthitōhaṁ tasmin samayē tatrōpātiṣṭhan| \p \v 12 tadā niḥsandēhaṁ taiḥ sārddhaṁ yātum ātmā māmādiṣṭavān; tataḥ paraṁ mayā sahaitēṣu ṣaḍbhrātr̥ṣu gatēṣu vayaṁ tasya manujasya gr̥haṁ prāviśāma| \p \v 13 sōsmākaṁ nikaṭē kathāmētām akathayat ēkadā dūta ēkaḥ pratyakṣībhūya mama gr̥hamadhyē tiṣṭan māmityājñāpitavān, yāphōnagaraṁ prati lōkān prahitya pitaranāmnā vikhyātaṁ śimōnam āhūyaya; \p \v 14 tatastava tvadīyaparivārāṇāñca yēna paritrāṇaṁ bhaviṣyati tat sa upadēkṣyati| \p \v 15 ahaṁ tāṁ kathāmutthāpya kathitavān tēna prathamam asmākam upari yathā pavitra ātmāvarūḍhavān tathā tēṣāmapyupari samavarūḍhavān| \p \v 16 tēna yōhan jalē majjitavān iti satyaṁ kintu yūyaṁ pavitra ātmani majjitā bhaviṣyatha, iti yadvākyaṁ prabhuruditavān tat tadā mayā smr̥tam| \p \v 17 ataḥ prabhā yīśukhrīṣṭē pratyayakāriṇō yē vayam asmabhyam īśvarō yad dattavān tat tēbhyō lōkēbhyōpi dattavān tataḥ kōhaṁ? kimaham īśvaraṁ vārayituṁ śaknōmi? \p \v 18 kathāmētāṁ śruvā tē kṣāntā īśvarasya guṇān anukīrttya kathitavantaḥ, tarhi paramāyuḥprāptinimittam īśvarōnyadēśīyalōkēbhyōpi manaḥparivarttanarūpaṁ dānam adāt| \p \v 19 stiphānaṁ prati upadravē ghaṭitē yē vikīrṇā abhavan tai phainīkīkuprāntiyakhiyāsu bhramitvā kēvalayihūdīyalōkān vinā kasyāpyanyasya samīpa īśvarasya kathāṁ na prācārayan| \p \v 20 aparaṁ tēṣāṁ kuprīyāḥ kurīnīyāśca kiyantō janā āntiyakhiyānagaraṁ gatvā yūnānīyalōkānāṁ samīpēpi prabhōryīśōḥ kathāṁ prācārayan| \p \v 21 prabhōḥ karastēṣāṁ sahāya āsīt tasmād anēkē lōkā viśvasya prabhuṁ prati parāvarttanta| \p \v 22 iti vārttāyāṁ yirūśālamasthamaṇḍalīyalōkānāṁ karṇagōcarībhūtāyām āntiyakhiyānagaraṁ gantu tē barṇabbāṁ prairayan| \p \v 23 tatō barṇabbāstatra upasthitaḥ san īśvarasyānugrahasya phalaṁ dr̥ṣṭvā sānandō jātaḥ, \p \v 24 sa svayaṁ sādhu rviśvāsēna pavitrēṇātmanā ca paripūrṇaḥ san ganōniṣṭayā prabhāvāsthāṁ karttuṁ sarvvān upadiṣṭavān tēna prabhōḥ śiṣyā anēkē babhūvuḥ| \p \v 25 śēṣē śaulaṁ mr̥gayituṁ barṇabbāstārṣanagaraṁ prasthitavān| tatra tasyōddēśaṁ prāpya tam āntiyakhiyānagaram ānayat; \p \v 26 tatastau maṇḍalīsthalōkaiḥ sabhāṁ kr̥tvā saṁvatsaramēkaṁ yāvad bahulōkān upādiśatāṁ; tasmin āntiyakhiyānagarē śiṣyāḥ prathamaṁ khrīṣṭīyanāmnā vikhyātā abhavan| \p \v 27 tataḥ paraṁ bhaviṣyadvādigaṇē yirūśālama āntiyakhiyānagaram āgatē sati \p \v 28 āgābanāmā tēṣāmēka utthāya ātmanaḥ śikṣayā sarvvadēśē durbhikṣaṁ bhaviṣyatīti jñāpitavān; tataḥ klaudiyakaisarasyādhikārē sati tat pratyakṣam abhavat| \p \v 29 tasmāt śiṣyā ēkaikaśaḥ svasvaśaktyanusāratō yihūdīyadēśanivāsināṁ bhratr̥ṇāṁ dinayāpanārthaṁ dhanaṁ prēṣayituṁ niścitya \p \v 30 barṇabbāśaulayō rdvārā prācīnalōkānāṁ samīpaṁ tat prēṣitavantaḥ| \c 12 \p \v 1 tasmin samayē hērōd‌rājō maṇḍalyāḥ kiyajjanēbhyō duḥkhaṁ dātuṁ prārabhat| \p \v 2 viśēṣatō yōhanaḥ sōdaraṁ yākūbaṁ karavālāghātēn hatavān| \p \v 3 tasmād yihūdīyāḥ santuṣṭā abhavan iti vijñāya sa pitaramapi dharttuṁ gatavān| \p \v 4 tadā kiṇvaśūnyapūpōtsavasamaya upātiṣṭat; ata utsavē gatē sati lōkānāṁ samakṣaṁ taṁ bahirānēyyāmīti manasi sthirīkr̥tya sa taṁ dhārayitvā rakṣṇārtham yēṣām ēkaikasaṁghē catvārō janāḥ santi tēṣāṁ caturṇāṁ rakṣakasaṁghānāṁ samīpē taṁ samarpya kārāyāṁ sthāpitavān| \p \v 5 kintuṁ pitarasya kārāsthitikāraṇāt maṇḍalyā lōkā aviśrāmam īśvarasya samīpē prārthayanta| \p \v 6 anantaraṁ hērōdi taṁ bahirānāyituṁ udyatē sati tasyāṁ rātrau pitarō rakṣakadvayamadhyasthānē śr̥ṅkhaladvayēna baddhvaḥ san nidrita āsīt, dauvārikāśca kārāyāḥ sammukhē tiṣṭhanatō dvāram arakṣiṣuḥ| \p \v 7 ētasmin samayē paramēśvarasya dūtē samupasthitē kārā dīptimatī jātā; tataḥ sa dūtaḥ pitarasya kukṣāvāvātaṁ kr̥tvā taṁ jāgarayitvā bhāṣitavān tūrṇamuttiṣṭha; tatastasya hastasthaśr̥ṅkhaladvayaṁ galat patitaṁ| \p \v 8 sa dūtastamavadat, baddhakaṭiḥ san pādayōḥ pādukē arpaya; tēna tathā kr̥tē sati dūtastam uktavān gātrīyavastraṁ gātrē nidhāya mama paścād ēhi| \p \v 9 tataḥ pitarastasya paścād vrajana bahiragacchat, kintu dūtēna karmmaitat kr̥tamiti satyamajñātvā svapnadarśanaṁ jñātavān| \p \v 10 itthaṁ tau prathamāṁ dvitīyāñca kārāṁ laṅghitvā yēna lauhanirmmitadvārēṇa nagaraṁ gamyatē tatsamīpaṁ prāpnutāṁ; tatastasya kavāṭaṁ svayaṁ muktamabhavat tatastau tatsthānād bahi rbhūtvā mārgaikasya sīmāṁ yāvad gatau; tatō'kasmāt sa dūtaḥ pitaraṁ tyaktavān| \p \v 11 tadā sa cētanāṁ prāpya kathitavān nijadūtaṁ prahitya paramēśvarō hērōdō hastād yihūdīyalōkānāṁ sarvvāśāyāśca māṁ samuddhr̥tavān ityahaṁ niścayaṁ jñātavān| \p \v 12 sa vivicya mārkanāmrā vikhyātasya yōhanō mātu rmariyamō yasmin gr̥hē bahavaḥ sambhūya prārthayanta tannivēśanaṁ gataḥ| \p \v 13 pitarēṇa bahirdvāra āhatē sati rōdānāmā bālikā draṣṭuṁ gatā| \p \v 14 tataḥ pitarasya svaraṁ śruvā sā harṣayuktā satī dvāraṁ na mōcayitvā pitarō dvārē tiṣṭhatīti vārttāṁ vaktum abhyantaraṁ dhāvitvā gatavatī| \p \v 15 tē prāvōcan tvamunmattā jātāsi kintu sā muhurmuhuruktavatī satyamēvaitat| \p \v 16 tadā tē kathitavantastarhi tasya dūtō bhavēt| \p \v 17 pitarō dvāramāhatavān ētasminnantarē dvāraṁ mōcayitvā pitaraṁ dr̥ṣṭvā vismayaṁ prāptāḥ| \p \v 18 tataḥ pitarō niḥśabdaṁ sthātuṁ tān prati hastēna saṅkētaṁ kr̥tvā paramēśvarō yēna prakārēṇa taṁ kārāyā uddhr̥tyānītavān tasya vr̥ttāntaṁ tānajñāpayat, yūyaṁ gatvā yākubaṁ bhrātr̥gaṇañca vārttāmētāṁ vadatētyuktā sthānāntaraṁ prasthitavān| \p \v 19 prabhātē sati pitaraḥ kva gata ityatra rakṣakāṇāṁ madhyē mahān kalahō jātaḥ| \p \v 20 hērōd bahu mr̥gayitvā tasyōddēśē na prāptē sati rakṣakān saṁpr̥cchya tēṣāṁ prāṇān hantum ādiṣṭavān| \p \v 21 paścāt sa yihūdīyapradēśāt kaisariyānagaraṁ gatvā tatrāvātiṣṭhat| \p \v 22 sōrasīdōnadēśayō rlōkēbhyō hērōdi yuyutsau sati tē sarvva ēkamantraṇāḥ santastasya samīpa upasthāya lvāstanāmānaṁ tasya vastragr̥hādhīśaṁ sahāyaṁ kr̥tvā hērōdā sārddhaṁ sandhiṁ prārthayanta yatastasya rājñō dēśēna tēṣāṁ dēśīyānāṁ bharaṇam abhavatṁ \p \v 23 ataḥ kutracin nirupitadinē hērōd rājakīyaṁ paricchadaṁ paridhāya siṁhāsanē samupaviśya tān prati kathām uktavān| \p \v 24 tatō lōkā uccaiḥkāraṁ pratyavadan, ēṣa manujaravō na hi, īśvarīyaravaḥ| \p \v 25 tadā hērōd īśvarasya sammānaṁ nākarōt; tasmāddhētōḥ paramēśvarasya dūtō haṭhāt taṁ prāharat tēnaiva sa kīṭaiḥ kṣīṇaḥ san prāṇān ajahāt| kintvīśvarasya kathā dēśaṁ vyāpya prabalābhavat| tataḥ paraṁ barṇabbāśaulau yasya karmmaṇō bhāraṁ prāpnutāṁ tābhyāṁ tasmin sampāditē sati mārkanāmnā vikhyātō yō yōhan taṁ saṅginaṁ kr̥tvā yirūśālamnagarāt pratyāgatau| \c 13 \p \v 1 aparañca barṇabbāḥ, śimōn yaṁ nigraṁ vadanti, kurīnīyalūkiyō hērōdā rājñā saha kr̥tavidyāाbhyāsō minahēm, śaulaścaitē yē kiyantō janā bhaviṣyadvādina upadēṣṭāraścāntiyakhiyānagarasthamaṇḍalyām āsan, \p \v 2 tē yadōpavāsaṁ kr̥tvēśvaram asēvanta tasmin samayē pavitra ātmā kathitavān ahaṁ yasmin karmmaṇi barṇabbāśailau niyuktavān tatkarmma karttuṁ tau pr̥thak kuruta| \p \v 3 tatastairupavāsaprārthanayōḥ kr̥tayōḥ satōstē tayō rgātrayō rhastārpaṇaṁ kr̥tvā tau vyasr̥jan| \p \v 4 tataḥ paraṁ tau pavitrēṇātmanā prēritau santau silūkiyānagaram upasthāya samudrapathēna kuprōpadvīpam agacchatāṁ| \p \v 5 tataḥ sālāmīnagaram upasthāya tatra yihūdīyānāṁ bhajanabhavanāni gatvēśvarasya kathāṁ prācārayatāṁ; yōhanapi tatsahacarō'bhavat| \p \v 6 itthaṁ tē tasyōpadvīpasya sarvvatra bhramantaḥ pāphanagaram upasthitāḥ; tatra suvivēcakēna sarjiyapaulanāmnā taddēśādhipatinā saha bhaviṣyadvādinō vēśadhārī baryīśunāmā yō māyāvī yihūdī āsīt taṁ sākṣāt prāptavataḥ| \p \v 7 taddēśādhipa īśvarasya kathāṁ śrōtuṁ vāñchan paulabarṇabbau nyamantrayat| \p \v 8 kintvilumā yaṁ māyāvinaṁ vadanti sa dēśādhipatiṁ dharmmamārgād bahirbhūtaṁ karttum ayatata| \p \v 9 tasmāt śōlō'rthāt paulaḥ pavitrēṇātmanā paripūrṇaḥ san taṁ māyāvinaṁ pratyananyadr̥ṣṭiṁ kr̥tvākathayat, \p \v 10 hē narakin dharmmadvēṣin kauṭilyaduṣkarmmaparipūrṇa, tvaṁ kiṁ prabhōḥ satyapathasya viparyyayakaraṇāt kadāpi na nivarttiṣyasē? \p \v 11 adhunā paramēśvarastava samucitaṁ kariṣyati tēna katipayadināni tvam andhaḥ san sūryyamapi na drakṣyasi| tatkṣaṇād rātrivad andhakārastasya dr̥ṣṭim ācchāditavān; tasmāt tasya hastaṁ dharttuṁ sa lōkamanvicchan itastatō bhramaṇaṁ kr̥tavān| \p \v 12 ēnāṁ ghaṭanāṁ dr̥ṣṭvā sa dēśādhipatiḥ prabhūpadēśād vismitya viśvāsaṁ kr̥tavān| \p \v 13 tadanantaraṁ paulastatsaṅginau ca pāphanagarāt prōtaṁ cālayitvā pamphuliyādēśasya pargīnagaram agacchan kintu yōhan tayōḥ samīpād ētya yirūśālamaṁ pratyāgacchat| \p \v 14 paścāt tau pargītō yātrāṁ kr̥tvā pisidiyādēśasya āntiyakhiyānagaram upasthāya viśrāmavārē bhajanabhavanaṁ praviśya samupāviśatāṁ| \p \v 15 vyavasthābhaviṣyadvākyayōḥ paṭhitayōḥ satō rhē bhrātarau lōkān prati yuvayōḥ kācid upadēśakathā yadyasti tarhi tāṁ vadataṁ tau prati tasya bhajanabhavanasyādhipatayaḥ kathām ētāṁ kathayitvā praiṣayan| \p \v 16 ataḥ paula uttiṣṭhan hastēna saṅkētaṁ kurvvan kathitavān hē isrāyēlīyamanuṣyā īśvaraparāyaṇāḥ sarvvē lōkā yūyam avadhaddhaṁ| \p \v 17 ētēṣāmisrāyēllōkānām īśvarō'smākaṁ pūrvvaparuṣān manōnītān katvā gr̥hītavān tatō misari dēśē pravasanakālē tēṣāmunnatiṁ kr̥tvā tasmāt svīyabāhubalēna tān bahiḥ kr̥tvā samānayat| \p \v 18 catvāriṁśadvatsarān yāvacca mahāprāntarē tēṣāṁ bharaṇaṁ kr̥tvā \p \v 19 kināndēśāntarvvarttīṇi saptarājyāni nāśayitvā guṭikāpātēna tēṣu sarvvadēśēṣu tēbhyō'dhikāraṁ dattavān| \p \v 20 pañcāśadadhikacatuḥśatēṣu vatsarēṣu gatēṣu ca śimūyēlbhaviṣyadvādiparyyantaṁ tēṣāmupari vicārayitr̥n niyuktavān| \p \v 21 taiśca rājñi prārthitē, īśvarō binyāmīnō vaṁśajātasya kīśaḥ putraṁ śaulaṁ catvāriṁśadvarṣaparyyantaṁ tēṣāmupari rājānaṁ kr̥tavān| \p \v 22 paścāt taṁ padacyutaṁ kr̥tvā yō madiṣṭakriyāḥ sarvvāḥ kariṣyati tādr̥śaṁ mama manōbhimatam ēkaṁ janaṁ yiśayaḥ putraṁ dāyūdaṁ prāptavān idaṁ pramāṇaṁ yasmin dāyūdi sa dattavān taṁ dāyūdaṁ tēṣāmupari rājatvaṁ karttum utpāditavāna| \p \v 23 tasya svapratiśrutasya vākyasyānusārēṇa isrāyēllōkānāṁ nimittaṁ tēṣāṁ manuṣyāṇāṁ vaṁśād īśvara ēkaṁ yīśuṁ (trātāram) udapādayat| \p \v 24 tasya prakāśanāt pūrvvaṁ yōhan isrāyēllōkānāṁ sannidhau manaḥparāvarttanarūpaṁ majjanaṁ prācārayat| \p \v 25 yasya ca karmmaṇōे bhāraṁ praptavān yōhan tan niṣpādayan ētāṁ kathāṁ kathitavān, yūyaṁ māṁ kaṁ janaṁ jānītha? aham abhiṣiktatrātā nahi, kintu paśyata yasya pādayōḥ pādukayō rbandhanē mōcayitumapi yōgyō na bhavāmi tādr̥śa ēkō janō mama paścād upatiṣṭhati| \p \v 26 hē ibrāhīmō vaṁśajātā bhrātarō hē īśvarabhītāḥ sarvvalōkā yuṣmān prati paritrāṇasya kathaiṣā prēritā| \p \v 27 yirūśālamnivāsinastēṣām adhipatayaśca tasya yīśōḥ paricayaṁ na prāpya prativiśrāmavāraṁ paṭhyamānānāṁ bhaviṣyadvādikathānām abhiprāyam abuddhvā ca tasya vadhēna tāḥ kathāḥ saphalā akurvvan| \p \v 28 prāṇahananasya kamapi hētum aprāpyāpi pīlātasya nikaṭē tasya vadhaṁ prārthayanta| \p \v 29 tasmin yāḥ kathā likhitāḥ santi tadanusārēṇa karmma sampādya taṁ kruśād avatāryya śmaśānē śāyitavantaḥ| \p \v 30 kintvīśvaraḥ śmaśānāt tamudasthāpayat, \p \v 31 punaśca gālīlapradēśād yirūśālamanagaraṁ tēna sārddhaṁ yē lōkā āgacchan sa bahudināni tēbhyō darśanaṁ dattavān, atasta idānīṁ lōkān prati tasya sākṣiṇaḥ santi| \p \v 32 asmākaṁ pūrvvapuruṣāṇāṁ samakṣam īśvarō yasmin pratijñātavān yathā, tvaṁ mē putrōsi cādya tvāṁ samutthāpitavānaham| \p \v 33 idaṁ yadvacanaṁ dvitīyagītē likhitamāstē tad yīśōrutthānēna tēṣāṁ santānā yē vayam asmākaṁ sannidhau tēna pratyakṣī kr̥taṁ, yuṣmān imaṁ susaṁvādaṁ jñāpayāmi| \p \v 34 paramēśvarēṇa śmaśānād utthāpitaṁ tadīyaṁ śarīraṁ kadāpi na kṣēṣyatē, ētasmin sa svayaṁ kathitavān yathā dāyūdaṁ prati pratijñātō yō varastamahaṁ tubhyaṁ dāsyāmi| \p \v 35 ētadanyasmin gītē'pi kathitavān| svakīyaṁ puṇyavantaṁ tvaṁ kṣayituṁ na ca dāsyasi| \p \v 36 dāyūdā īśvarābhimatasēvāyai nijāyuṣi vyayitē sati sa mahānidrāṁ prāpya nijaiḥ pūrvvapuruṣaiḥ saha militaḥ san akṣīyata; \p \v 37 kintu yamīśvaraḥ śmaśānād udasthāpayat sa nākṣīyata| \p \v 38 atō hē bhrātaraḥ, anēna janēna pāpamōcanaṁ bhavatīti yuṣmān prati pracāritam āstē| \p \v 39 phalatō mūsāvyavasthayā yūyaṁ yēbhyō dōṣēbhyō muktā bhavituṁ na śakṣyatha tēbhyaḥ sarvvadōṣēbhya ētasmin janē viśvāsinaḥ sarvvē muktā bhaviṣyantīti yuṣmābhi rjñāyatāṁ| \p \v 40 aparañca| avajñākāriṇō lōkāścakṣurunmīlya paśyata| tathaivāsambhavaṁ jñātvā syāta yūyaṁ vilajjitāḥ| yatō yuṣmāsu tiṣṭhatsu kariṣyē karmma tādr̥śaṁ| yēnaiva tasya vr̥ttāntē yuṣmabhyaṁ kathitē'pi hi| yūyaṁ na tantu vr̥ttāntaṁ pratyēṣyatha kadācana|| \p \v 41 yēyaṁ kathā bhaviṣyadvādināṁ granthēṣu likhitāstē sāvadhānā bhavata sa kathā yathā yuṣmān prati na ghaṭatē| \p \v 42 yihūdīyabhajanabhavanān nirgatayōstayō rbhinnadēśīyai rvakṣyamāṇā prārthanā kr̥tā, āgāmini viśrāmavārē'pi kathēyam asmān prati pracāritā bhavatviti| \p \v 43 sabhāyā bhaṅgē sati bahavō yihūdīyalōkā yihūdīyamatagrāhiṇō bhaktalōkāśca barṇabbāpaulayōḥ paścād āgacchan, tēna tau taiḥ saha nānākathāḥ kathayitvēśvarānugrahāśrayē sthātuṁ tān prāvarttayatāṁ| \p \v 44 paraviśrāmavārē nagarasya prāyēṇa sarvvē lākā īśvarīyāṁ kathāṁ śrōtuṁ militāḥ, \p \v 45 kintu yihūdīyalōkā jananivahaṁ vilōkya īrṣyayā paripūrṇāḥ santō viparītakathākathanēnēśvaranindayā ca paulēnōktāṁ kathāṁ khaṇḍayituṁ cēṣṭitavantaḥ| \p \v 46 tataḥ pauैlabarṇabbāvakṣōbhau kathitavantau prathamaṁ yuṣmākaṁ sannidhāvīśvarīyakathāyāḥ pracāraṇam ucitamāsīt kintuṁ tadagrāhyatvakaraṇēna yūyaṁ svān anantāyuṣō'yōgyān darśayatha, ētatkāraṇād vayam anyadēśīyalōkānāṁ samīpaṁ gacchāmaḥ| \p \v 47 prabhurasmān ittham ādiṣṭavān yathā, yāvacca jagataḥ sīmāṁ lōkānāṁ trāṇakāraṇāt| mayānyadēśamadhyē tvaṁ sthāpitō bhūḥ pradīpavat|| \p \v 48 tadā kathāmīdr̥śīṁ śrutvā bhinnadēśīyā āhlāditāḥ santaḥ prabhōḥ kathāṁ dhanyāṁ dhanyām avadan, yāvantō lōkāśca paramāyuḥ prāptinimittaṁ nirūpitā āsan tēे vyaśvasan| \p \v 49 itthaṁ prabhōḥ kathā sarvvēdēśaṁ vyāpnōt| \p \v 50 kintu yihūdīyā nagarasya pradhānapuruṣān sammānyāḥ kathipayā bhaktā yōṣitaśca kupravr̥ttiṁ grāhayitvā paulabarṇabbau tāḍayitvā tasmāt pradēśād dūrīkr̥tavantaḥ| \p \v 51 ataḥ kāraṇāt tau nijapadadhūlīstēṣāṁ prātikūlyēna pātayitvēेkaniyaṁ nagaraṁ gatau| \p \v 52 tataḥ śiṣyagaṇa ānandēna pavitrēṇātmanā ca paripūrṇōbhavat| \c 14 \p \v 1 tau dvau janau yugapad ikaniyanagarasthayihūdīyānāṁ bhajanabhavanaṁ gatvā yathā bahavō yihūdīyā anyadēेśīyalōkāśca vyaśvasan tādr̥śīṁ kathāṁ kathitavantau| \p \v 2 kintu viśvāsahīnā yihūdīyā anyadēśīyalōkān kupravr̥ttiṁ grāhayitvā bhrātr̥gaṇaṁ prati tēṣāṁ vairaṁ janitavantaḥ| \p \v 3 ataḥ svānugrahakathāyāḥ pramāṇaṁ datvā tayō rhastai rbahulakṣaṇam adbhutakarmma ca prākāśayad yaḥ prabhustasya kathā akṣōbhēna pracāryya tau tatra bahudināni samavātiṣṭhētāṁ| \p \v 4 kintu kiyantō lōkā yihūdīyānāṁ sapakṣāḥ kiyantō lōkāḥ prēritānāṁ sapakṣā jātāḥ, atō nāgarikajananivahamadhyē bhinnavākyatvam abhavat| \p \v 5 anyadēśīyā yihūdīyāstēṣām adhipatayaśca daurātmyaṁ kutvā tau prastarairāhantum udyatāḥ| \p \v 6 tau tadvārttāṁ prāpya palāyitvā lukāyaniyādēśasyāntarvvarttilustrādarbbō \p \v 7 tatsamīpasthadēśañca gatvā tatra susaṁvādaṁ pracārayatāṁ| \p \v 8 tatrōbhayapādayōścalanaśaktihīnō janmārabhya khañjaḥ kadāpi gamanaṁ nākarōt ētādr̥śa ēkō mānuṣō lustrānagara upaviśya paulasya kathāṁ śrutavān| \p \v 9 ētasmin samayē paulastamprati dr̥ṣṭiṁ kr̥tvā tasya svāsthyē viśvāsaṁ viditvā prōccaiḥ kathitavān \p \v 10 padbhyāmuttiṣṭhan r̥ju rbhava|tataḥ sa ullamphaṁ kr̥tvā gamanāgamanē kutavān| \p \v 11 tadā lōkāḥ paulasya tat kāryyaṁ vilōkya lukāyanīyabhāṣayā prōccaiḥ kathāmētāṁ kathitavantaḥ, dēvā manuṣyarūpaṁ dhr̥tvāsmākaṁ samīpam avārōhan| \p \v 12 tē barṇabbāṁ yūpitaram avadan paulaśca mukhyō vaktā tasmāt taṁ markuriyam avadan| \p \v 13 tasya nagarasya sammukhē sthāpitasya yūpitaravigrahasya yājakō vr̥ṣān puṣpamālāśca dvārasamīpam ānīya lōkaiḥ sarddhaṁ tāvuddiśya samutsr̥jya dātum udyataḥ| \p \v 14 tadvārttāṁ śrutvā barṇabbāpaulau svīyavastrāṇi chitvā lōkānāṁ madhyaṁ vēgēna praviśya prōccaiḥ kathitavantau, \p \v 15 hē mahēcchāḥ kuta ētādr̥śaṁ karmma kurutha? āvāmapi yuṣmādr̥śau sukhaduḥkhabhōginau manuṣyau, yuyam ētāḥ sarvvā vr̥thākalpanāḥ parityajya yathā gagaṇavasundharājalanidhīnāṁ tanmadhyasthānāṁ sarvvēṣāñca sraṣṭāramamaram īśvaraṁ prati parāvarttadhvē tadartham āvāṁ yuṣmākaṁ sannidhau susaṁvādaṁ pracārayāvaḥ| \p \v 16 sa īśvaraḥ pūrvvakālē sarvvadēśīyalōkān svasvamārgē calitumanumatiṁ dattavān, \p \v 17 tathāpi ākāśāt tōyavarṣaṇēna nānāprakāraśasyōtpatyā ca yuṣmākaṁ hitaiṣī san bhakṣyairānanadēna ca yuṣmākam antaḥkaraṇāni tarpayan tāni dānāni nijasākṣisvarūpāṇi sthapitavān| \p \v 18 kintu tādr̥śāyāṁ kathāyāṁ kathitāyāmapi tayōḥ samīpa utsarjanāt lōkanivahaṁ prāyēṇa nivarttayituṁ nāśaknutām| \p \v 19 āntiyakhiyā-ikaniyanagarābhyāṁ katipayayihūdīyalōkā āgatya lōkān prāvarttayanta tasmāt tai paulaṁ prastarairāghnan tēna sa mr̥ta iti vijñāya nagarasya bahistam ākr̥ṣya nītavantaḥ| \p \v 20 kintu śiṣyagaṇē tasya caturdiśi tiṣṭhati sati sa svayam utthāya punarapi nagaramadhyaṁ prāviśat tatparē'hani barṇabbāsahitō darbbīnagaraṁ gatavān| \p \v 21 tatra susaṁvādaṁ pracāryya bahulōkān śiṣyān kr̥tvā tau lustrām ikaniyam āntiyakhiyāñca parāvr̥tya gatau| \p \v 22 bahuduḥkhāni bhuktvāpīśvararājyaṁ pravēṣṭavyam iti kāraṇād dharmmamārgē sthātuṁ vinayaṁ kr̥tvā śiṣyagaṇasya manaḥsthairyyam akurutāṁ| \p \v 23 maṇḍalīnāṁ prācīnavargān niyujya prārthanōpavāsau kr̥tvā yatprabhau tē vyaśvasan tasya hastē tān samarpya \p \v 24 pisidiyāmadhyēna pāmphuliyādēśaṁ gatavantau| \p \v 25 paścāt pargānagaraṁ gatvā susaṁvādaṁ pracāryya attāliyānagaraṁ prasthitavantau| \p \v 26 tasmāt samudrapathēna gatvā tābhyāṁ yat karmma sampannaṁ tatkarmma sādhayituṁ yannagarē dayālōrīśvarasya hastē samarpitau jātau tad āntiyakhiyānagaraṁ gatavantā| \p \v 27 tatrōpasthāya tannagarasthamaṇḍalīṁ saṁgr̥hya svābhyāma īśvarō yadyat karmmakarōt tathā yēna prakārēṇa bhinnadēśīyalōkān prati viśvāsarūpadvāram amōcayad ētān sarvvavr̥ttāntān tān jñāpitavantau| \p \v 28 tatastau śiryyaiḥ sārddhaṁ tatra bahudināni nyavasatām| \c 15 \p \v 1 yihūdādēśāt kiyantō janā āgatya bhrātr̥gaṇamitthaṁ śikṣitavantō mūsāvyavasthayā yadi yuṣmākaṁ tvakchēdō na bhavati tarhi yūyaṁ paritrāṇaṁ prāptuṁ na śakṣyatha| \p \v 2 paulabarṇabbau taiḥ saha bahūn vicārān vivādāṁśca kr̥tavantau, tatō maṇḍalīyanōkā ētasyāḥ kathāyāstattvaṁ jñātuṁ yirūśālamnagarasthān prēritān prācīnāṁśca prati paulabarṇabbāprabhr̥tīn katipayajanān prēṣayituṁ niścayaṁ kr̥tavantaḥ| \p \v 3 tē maṇḍalyā prēritāḥ santaḥ phaiṇīkīśōmirōndēśābhyāṁ gatvā bhinnadēśīyānāṁ manaḥparivarttanasya vārttayā bhrātr̥ṇāṁ paramāhlādam ajanayan| \p \v 4 yirūśālamyupasthāya prēritagaṇēna lōkaprācīnagaṇēna samājēna ca samupagr̥hītāḥ santaḥ svairīśvarō yāni karmmāṇi kr̥tavān tēṣāṁ sarvvavr̥ttāntān tēṣāṁ samakṣam akathayan| \p \v 5 kintu viśvāsinaḥ kiyantaḥ phirūśimatagrāhiṇō lōkā utthāya kathāmētāṁ kathitavantō bhinnadēśīyānāṁ tvakchēdaṁ karttuṁ mūsāvyavasthāṁ pālayituñca samādēṣṭavyam| \p \v 6 tataḥ prēritā lōkaprācīnāśca tasya vivēcanāṁ karttuṁ sabhāyāṁ sthitavantaḥ| \p \v 7 bahuvicārēṣu jātaṣu pitara utthāya kathitavān, hē bhrātarō yathā bhinnadēśīyalōkā mama mukhāt susaṁvādaṁ śrutvā viśvasanti tadarthaṁ bahudināt pūrvvam īśvarōsmākaṁ madhyē māṁ vr̥tvā niyuktavān| \p \v 8 antaryyāmīśvarō yathāsmabhyaṁ tathā bhinnadēśīyēbhyaḥ pavitramātmānaṁ pradāya viśvāsēna tēṣām antaḥkaraṇāni pavitrāṇi kr̥tvā \p \v 9 tēṣām asmākañca madhyē kimapi viśēṣaṁ na sthāpayitvā tānadhi svayaṁ pramāṇaṁ dattavān iti yūyaṁ jānītha| \p \v 10 ataēvāsmākaṁ pūrvvapuruṣā vayañca svayaṁ yadyugasya bhāraṁ sōḍhuṁ na śaktāḥ samprati taṁ śiṣyagaṇasya skandhēṣu nyasituṁ kuta īśvarasya parīkṣāṁ kariṣyatha? \p \v 11 prabhō ryīśukhrīṣṭasyānugrahēṇa tē yathā vayamapi tathā paritrāṇaṁ prāptum āśāṁ kurmmaḥ| \p \v 12 anantaraṁ barṇabbāpaulābhyām īśvarō bhinnadēśīyānāṁ madhyē yadyad āścaryyam adbhutañca karmma kr̥tavān tadvr̥ttāntaṁ tau svamukhābhyām avarṇayatāṁ sabhāsthāḥ sarvvē nīravāḥ santaḥ śrutavantaḥ| \p \v 13 tayōḥ kathāyāṁ samāptāyāṁ satyāṁ yākūb kathayitum ārabdhavān \p \v 14 hē bhrātarō mama kathāyām manō nidhatta| īśvaraḥ svanāmārthaṁ bhinnadēśīyalōkānām madhyād ēkaṁ lōkasaṁghaṁ grahītuṁ matiṁ kr̥tvā yēna prakārēṇa prathamaṁ tān prati kr̥pāvalēkanaṁ kr̥tavān taṁ śimōn varṇitavān| \p \v 15 bhaviṣyadvādibhiruktāni yāni vākyāni taiḥ sārddham ētasyaikyaṁ bhavati yathā likhitamāstē| \p \v 16 sarvvēṣāṁ karmmaṇāṁ yastu sādhakaḥ paramēśvaraḥ| sa ēvēdaṁ vadēdvākyaṁ śēṣāḥ sakalamānavāḥ| bhinnadēśīyalōkāśca yāvantō mama nāmataḥ| bhavanti hi suvikhyātāstē yathā paramēśituḥ| \p \v 17 tatvaṁ samyak samīhantē tannimittamahaṁ kila| parāvr̥tya samāgatya dāyūdaḥ patitaṁ punaḥ| dūṣyamutthāpayiṣyāmi tadīyaṁ sarvvavastu ca| patitaṁ punaruthāpya sajjayiṣyāmi sarvvathā|| \p \v 18 ā prathamād īśvaraḥ svīyāni sarvvakarmmāṇi jānāti| \p \v 19 ataēva mama nivēdanamidaṁ bhinnadēśīyalōkānāṁ madhyē yē janā īśvaraṁ prati parāvarttanta tēṣāmupari anyaṁ kamapi bhāraṁ na nyasya \p \v 20 dēvatāprasādāśucibhakṣyaṁ vyabhicārakarmma kaṇṭhasampīḍanamāritaprāṇibhakṣyaṁ raktabhakṣyañca ētāni parityaktuṁ likhāmaḥ| \p \v 21 yataḥ pūrvvakālatō mūsāvyavasthāpracāriṇō lōkā nagarē nagarē santi prativiśrāmavārañca bhajanabhavanē tasyāḥ pāṭhō bhavati| \p \v 22 tataḥ paraṁ prēritagaṇō lōkaprācīnagaṇaḥ sarvvā maṇḍalī ca svēṣāṁ madhyē barśabbā nāmnā vikhyātō manōnītau kr̥tvā paulabarṇabbābhyāṁ sārddham āntiyakhiyānagaraṁ prati prēṣaṇam ucitaṁ buddhvā tābhyāṁ patraṁ praiṣayan| \p \v 23 tasmin patrē likhitamiṁda, āntiyakhiyā-suriyā-kilikiyādēśasthabhinnadēśīyabhrātr̥gaṇāya prēritagaṇasya lōkaprācīnagaṇasya bhrātr̥gaṇasya ca namaskāraḥ| \p \v 24 viśēṣatō'smākam ājñām aprāpyāpi kiyantō janā asmākaṁ madhyād gatvā tvakchēdō mūsāvyavasthā ca pālayitavyāviti yuṣmān śikṣayitvā yuṣmākaṁ manasāmasthairyyaṁ kr̥tvā yuṣmān sasandēhān akurvvan ētāṁ kathāṁ vayam aśr̥nma| \p \v 25 tatkāraṇād vayam ēkamantraṇāḥ santaḥ sabhāyāṁ sthitvā prabhō ryīśukhrīṣṭasya nāmanimittaṁ mr̥tyumukhagatābhyāmasmākaṁ \p \v 26 priyabarṇabbāpaulābhyāṁ sārddhaṁ manōnītalōkānāṁ kēṣāñcid yuṣmākaṁ sannidhau prēṣaṇam ucitaṁ buddhavantaḥ| \p \v 27 atō yihūdāsīlau yuṣmān prati prēṣitavantaḥ, ētayō rmukhābhyāṁ sarvvāṁ kathāṁ jñāsyatha| \p \v 28 dēvatāprasādabhakṣyaṁ raktabhakṣyaṁ galapīḍanamāritaprāṇibhakṣyaṁ vyabhicārakarmma cēmāni sarvvāṇi yuṣmābhistyājyāni; ētatprayōjanīyājñāvyatirēkēna yuṣmākam upari bhāramanyaṁ na nyasituṁ pavitrasyātmanō'smākañca ucitajñānam abhavat| \p \v 29 ataēva tēbhyaḥ sarvvēbhyaḥ svēṣu rakṣitēṣu yūyaṁ bhadraṁ karmma kariṣyatha| yuṣmākaṁ maṅgalaṁ bhūyāt| \p \v 30 tēे visr̥ṣṭāḥ santa āntiyakhiyānagara upasthāya lōkanivahaṁ saṁgr̥hya patram adadan| \p \v 31 tatastē tatpatraṁ paṭhitvā sāntvanāṁ prāpya sānandā abhavan| \p \v 32 yihūdāsīlau ca svayaṁ pracārakau bhūtvā bhrātr̥gaṇaṁ nānōpadiśya tān susthirān akurutām| \p \v 33 itthaṁ tau tatra taiḥ sākaṁ katipayadināni yāpayitvā paścāt prēritānāṁ samīpē pratyāgamanārthaṁ tēṣāṁ sannidhēḥ kalyāṇēna visr̥ṣṭāvabhavatāṁ| \p \v 34 kintu sīlastatra sthātuṁ vāñchitavān| \p \v 35 aparaṁ paulabarṇabbau bahavaḥ śiṣyāśca lōkān upadiśya prabhōḥ susaṁvādaṁ pracārayanta āntiyakhiyāyāṁ kālaṁ yāpitavantaḥ| \p \v 36 katipayadinēṣu gatēṣu paulō barṇabbām avadat āgacchāvāṁ yēṣu nagarēṣvīśvarasya susaṁvādaṁ pracāritavantau tāni sarvvanagarāṇi punargatvā bhrātaraḥ kīdr̥śāḥ santīti draṣṭuṁ tān sākṣāt kurvvaḥ| \p \v 37 tēna mārkanāmnā vikhyātaṁ yōhanaṁ saṅginaṁ karttuṁ barṇabbā matimakarōt, \p \v 38 kintu sa pūrvvaṁ tābhyāṁ saha kāryyārthaṁ na gatvā pāmphūliyādēśē tau tyaktavān tatkāraṇāt paulastaṁ saṅginaṁ karttum anucitaṁ jñātavān| \p \v 39 itthaṁ tayōratiśayavirōdhasyōpasthitatvāt tau parasparaṁ pr̥thagabhavatāṁ tatō barṇabbā mārkaṁ gr̥hītvā pōtēna kuprōpadvīpaṁ gatavān; \p \v 40 kintu paulaḥ sīlaṁ manōnītaṁ kr̥tvā bhrātr̥bhirīśvarānugrahē samarpitaḥ san prasthāya \p \v 41 suriyākilikiyādēśābhyāṁ maṇḍalīḥ sthirīkurvvan agacchat| \c 16 \p \v 1 paulō darbbīlustrānagarayōrupasthitōbhavat tatra tīmathiyanāmā śiṣya ēka āsīt; sa viśvāsinyā yihūdīyāyā yōṣitō garbbhajātaḥ kintu tasya pitānyadēśīyalōkaḥ| \p \v 2 sa janō lustrā-ikaniyanagarasthānāṁ bhrātr̥ṇāṁ samīpēpi sukhyātimān āsīt| \p \v 3 paulastaṁ svasaṅginaṁ karttuṁ matiṁ kr̥tvā taṁ gr̥hītvā taddēśanivāsināṁ yihūdīyānām anurōdhāt tasya tvakchēdaṁ kr̥tavān yatastasya pitā bhinnadēśīyalōka iti sarvvairajñāyata| \p \v 4 tataḥ paraṁ tē nagarē nagarē bhramitvā yirūśālamasthaiḥ prēritai rlōkaprācīnaiśca nirūpitaṁ yad vyavasthāpatraṁ tadanusārēṇācarituṁ lōkēbhyastad dattavantaḥ| \p \v 5 tēnaiva sarvvē dharmmasamājāḥ khrīṣṭadharmmē susthirāḥ santaḥ pratidinaṁ varddhitā abhavan| \p \v 6 tēṣu phrugiyāgālātiyādēśamadhyēna gatēṣu satsu pavitra ātmā tān āśiyādēśē kathāṁ prakāśayituṁ pratiṣiddhavān| \p \v 7 tathā musiyādēśa upasthāya bithuniyāṁ gantuṁ tairudyōgē kr̥tē ātmā tān nānvamanyata| \p \v 8 tasmāt tē musiyādēśaṁ parityajya trōyānagaraṁ gatvā samupasthitāḥ| \p \v 9 rātrau paulaḥ svapnē dr̥ṣṭavān ēkō mākidaniyalōkastiṣṭhan vinayaṁ kr̥tvā tasmai kathayati, mākidaniyādēśam āgatyāsmān upakurvviti| \p \v 10 tasyētthaṁ svapnadarśanāt prabhustaddēśīyalōkān prati susaṁvādaṁ pracārayitum asmān āhūyatīti niścitaṁ buddhvā vayaṁ tūrṇaṁ mākidaniyādēśaṁ gantum udyōgam akurmma| \p \v 11 tataḥ paraṁ vayaṁ trōyānagarād prasthāya r̥jumārgēṇa sāmathrākiyōpadvīpēna gatvā parē'hani niyāpalinagara upasthitāḥ| \p \v 12 tasmād gatvā mākidaniyāntarvvartti rōmīyavasatisthānaṁ yat philipīnāmapradhānanagaraṁ tatrōpasthāya katipayadināni tatra sthitavantaḥ| \p \v 13 viśrāmavārē nagarād bahi rgatvā nadītaṭē yatra prārthanācāra āsīt tatrōpaviśya samāgatā nārīḥ prati kathāṁ prācārayāma| \p \v 14 tataḥ thuyātīrānagarīyā dhūṣarāmbaravikrāyiṇī ludiyānāmikā yā īśvarasēvikā yōṣit śrōtrīṇāṁ madhya āsīt tayā paulōktavākyāni yad gr̥hyantē tadarthaṁ prabhustasyā manōdvāraṁ muktavān| \p \v 15 ataḥ sā yōṣit saparivārā majjitā satī vinayaṁ kr̥tvā kathitavatī, yuṣmākaṁ vicārād yadi prabhau viśvāsinī jātāhaṁ tarhi mama gr̥ham āgatya tiṣṭhata| itthaṁ sā yatnēnāsmān asthāpayat| \p \v 16 yasyā gaṇanayā tadadhipatīnāṁ bahudhanōpārjanaṁ jātaṁ tādr̥śī gaṇakabhūtagrastā kācana dāsī prārthanāsthānagamanakāla āgatyāsmān sākṣāt kr̥tavatī| \p \v 17 sāsmākaṁ paulasya ca paścād ētya prōccaiḥ kathāmimāṁ kathitavatī, manuṣyā ētē sarvvōparisthasyēśvarasya sēvakāḥ santō'smān prati paritrāṇasya mārgaṁ prakāśayanti| \p \v 18 sā kanyā bahudināni tādr̥śam akarōt tasmāt paulō duḥkhitaḥ san mukhaṁ parāvartya taṁ bhūtamavadad, ahaṁ yīśukhrīṣṭasya nāmnā tvāmājñāpayāmi tvamasyā bahirgaccha; tēnaiva tatkṣaṇāt sa bhūtastasyā bahirgataḥ| \p \v 19 tataḥ svēṣāṁ lābhasya pratyāśā viphalā jātēti vilōkya tasyāḥ prabhavaḥ paulaṁ sīlañca dhr̥tvākr̥ṣya vicārasthānē'dhipatīnāṁ samīpam ānayan| \p \v 20 tataḥ śāsakānāṁ nikaṭaṁ nītvā rōmilōkā vayam asmākaṁ yad vyavaharaṇaṁ grahītum ācarituñca niṣiddhaṁ, \p \v 21 imē yihūdīyalōkāḥ santōpi tadēva śikṣayitvā nagarē'smākam atīva kalahaṁ kurvvanti, \p \v 22 iti kathitē sati lōkanivahastayōḥ prātikūlyēnōdatiṣṭhat tathā śāsakāstayō rvastrāṇi chitvā vētrāghātaṁ karttum ājñāpayan| \p \v 23 aparaṁ tē tau bahu prahāryya tvamētau kārāṁ nītvā sāvadhānaṁ rakṣayēti kārārakṣakam ādiśan| \p \v 24 ittham ājñāṁ prāpya sa tāvabhyantarasthakārāṁ nītvā pādēṣu pādapāśībhi rbaddhvā sthāpitāvān| \p \v 25 atha niśīthasamayē paulasīlāvīśvaramuddiśya prāthanāṁ gānañca kr̥tavantau, kārāsthitā lōkāśca tadaśr̥ṇvan \p \v 26 tadākasmāt mahān bhūmikampō'bhavat tēna bhittimūlēna saha kārā kampitābhūt tatkṣaṇāt sarvvāṇi dvārāṇi muktāni jātāni sarvvēṣāṁ bandhanāni ca muktāni| \p \v 27 ataēva kārārakṣakō nidrātō jāgaritvā kārāyā dvārāṇi muktāni dr̥ṣṭvā bandilōkāḥ palāyitā ityanumāya kōṣāt khaṅgaṁ bahiḥ kr̥tvātmaghātaṁ karttum udyataḥ| \p \v 28 kintu paulaḥ prōccaistamāhūya kathitavān paśya vayaṁ sarvvē'trāsmahē, tvaṁ nijaprāṇahiṁsāṁ mākārṣīḥ| \p \v 29 tadā pradīpam ānētum uktvā sa kampamānaḥ san ullampyābhyantaram āgatya paulasīlayōḥ pādēṣu patitavān| \p \v 30 paścāt sa tau bahirānīya pr̥ṣṭavān hē mahēcchau paritrāṇaṁ prāptuṁ mayā kiṁ karttavyaṁ? \p \v 31 paścāt tau svagr̥hamānīya tayōḥ sammukhē khādyadravyāṇi sthāpitavān tathā sa svayaṁ tadīyāḥ sarvvē parivārāścēśvarē viśvasantaḥ sānanditā abhavan| \p \v 32 tasmai tasya gr̥hasthitasarvvalōkēbhyaśca prabhōḥ kathāṁ kathitavantau| \p \v 33 tathā rātrēstasminnēva daṇḍē sa tau gr̥hītvā tayōḥ prahārāṇāṁ kṣatāni prakṣālitavān tataḥ sa svayaṁ tasya sarvvē parijanāśca majjitā abhavan| \p \v 34 paścāt tau svagr̥hamānīya tayōḥ sammukhē khādyadravyāṇi sthāpitavān tathā sa svayaṁ tadīyāḥ sarvvē parivārāścēśvarē viśvasantaḥ sānanditā abhavan| \p \v 35 dina upasthitē tau lōkau mōcayēti kathāṁ kathayituṁ śāsakāḥ padātigaṇaṁ prēṣitavantaḥ| \p \v 36 tataḥ kārārakṣakaḥ paulāya tāṁ vārttāṁ kathitavān yuvāṁ tyājayituṁ śāsakā lōkāna prēṣitavanta idānīṁ yuvāṁ bahi rbhūtvā kuśalēna pratiṣṭhētāṁ| \p \v 37 kintu paulastān avadat rōmilōkayōrāvayōḥ kamapi dōṣam na niścitya sarvvēṣāṁ samakṣam āvāṁ kaśayā tāḍayitvā kārāyāṁ baddhavanta idānīṁ kimāvāṁ guptaṁ vistrakṣyanti? tanna bhaviṣyati, svayamāgatyāvāṁ bahiḥ kr̥tvā nayantu| \p \v 38 tadā padātibhiḥ śāsakēbhya ētadvārttāyāṁ kathitāyāṁ tau rōmilōkāviti kathāṁ śrutvā tē bhītāḥ \p \v 39 santastayōḥ sannidhimāgatya vinayam akurvvan aparaṁ bahiḥ kr̥tvā nagarāt prasthātuṁ prārthitavantaḥ| \p \v 40 tatastau kārāyā nirgatya ludiyāyā gr̥haṁ gatavantau tatra bhrātr̥gaṇaṁ sākṣātkr̥tya tān sāntvayitvā tasmāt sthānāt prasthitau| \c 17 \p \v 1 paulasīlau āmphipalyāpallōniyānagarābhyāṁ gatvā yatra yihūdīyānāṁ bhajanabhavanamēkam āstē tatra thiṣalanīkīnagara upasthitau| \p \v 2 tadā paulaḥ svācārānusārēṇa tēṣāṁ samīpaṁ gatvā viśrāmavāratrayē taiḥ sārddhaṁ dharmmapustakīyakathāyā vicāraṁ kr̥tavān| \p \v 3 phalataḥ khrīṣṭēna duḥkhabhōgaḥ karttavyaḥ śmaśānadutthānañca karttavyaṁ yuṣmākaṁ sannidhau yasya yīśōḥ prastāvaṁ karōmi sa īśvarēṇābhiṣiktaḥ sa ētāḥ kathāḥ prakāśya pramāṇaṁ datvā sthirīkr̥tavān| \p \v 4 tasmāt tēṣāṁ katipayajanā anyadēśīyā bahavō bhaktalōkā bahyaḥ pradhānanāryyaśca viśvasya paulasīlayōḥ paścādgāminō jātāḥ| \p \v 5 kintu viśvāsahīnā yihūdīyalōkā īrṣyayā paripūrṇāḥ santō haṭaṭsya katinayalampaṭalōkān saṅginaḥ kr̥tvā janatayā nagaramadhyē mahākalahaṁ kr̥tvā yāsōnō gr̥ham ākramya prēritān dhr̥tvā lōkanivahasya samīpam ānētuṁ cēṣṭitavantaḥ| \p \v 6 tēṣāmuddēśam aprāpya ca yāsōnaṁ katipayān bhrātr̥ṁśca dhr̥tvā nagarādhipatīnāṁ nikaṭamānīya prōccaiḥ kathitavantō yē manuṣyā jagadudvāṭitavantastē 'trāpyupasthitāḥ santi, \p \v 7 ēṣa yāsōn ātithyaṁ kr̥tvā tān gr̥hītavān| yīśunāmaka ēkō rājastīti kathayantastē kaisarasyājñāviruddhaṁ karmma kurvvati| \p \v 8 tēṣāṁ kathāmimāṁ śrutvā lōkanivahō nagarādhipatayaśca samudvignā abhavan| \p \v 9 tadā yāsōnastadanyēṣāñca dhanadaṇḍaṁ gr̥hītvā tān parityaktavantaḥ| \p \v 10 tataḥ paraṁ bhrātr̥gaṇō rajanyāṁ paulasīlau śīghraṁ birayānagaraṁ prēṣitavān tau tatrōpasthāya yihūdīyānāṁ bhajanabhavanaṁ gatavantau| \p \v 11 tatrasthā lōkāḥ thiṣalanīkīsthalōkēbhyō mahātmāna āsan yata itthaṁ bhavati na vēti jñātuṁ dinē dinē dharmmagranthasyālōcanāṁ kr̥tvā svairaṁ kathām agr̥hlan| \p \v 12 tasmād anēkē yihūdīyā anyadēśīyānāṁ mānyā striyaḥ puruṣāścānēkē vyaśvasan| \p \v 13 kintu birayānagarē paulēnēśvarīyā kathā pracāryyata iti thiṣalanīkīsthā yihūdīyā jñātvā tatsthānamapyāgatya lōkānāṁ kupravr̥ttim ajanayan| \p \v 14 ataēva tasmāt sthānāt samudrēṇa yāntīti darśayitvā bhrātaraḥ kṣipraṁ paulaṁ prāhiṇvan kintu sīlatīmathiyau tatra sthitavantau| \p \v 15 tataḥ paraṁ paulasya mārgadarśakāstam āthīnīnagara upasthāpayan paścād yuvāṁ tūrṇam ētat sthānaṁ āgamiṣyathaḥ sīlatīmathiyau pratīmām ājñāṁ prāpya tē pratyāgatāḥ| \p \v 16 paula āthīnīnagarē tāvapēkṣya tiṣṭhan tannagaraṁ pratimābhiḥ paripūrṇaṁ dr̥ṣṭvā santaptahr̥dayō 'bhavat| \p \v 17 tataḥ sa bhajanabhavanē yān yihūdīyān bhaktalōkāṁśca haṭṭē ca yān apaśyat taiḥ saha pratidinaṁ vicāritavān| \p \v 18 kintvipikūrīyamatagrahiṇaḥ stōyikīyamatagrāhiṇaśca kiyantō janāstēna sārddhaṁ vyavadanta| tatra kēcid akathayan ēṣa vācālaḥ kiṁ vaktum icchati? aparē kēcid ēṣa janaḥ kēṣāñcid vidēśīyadēvānāṁ pracāraka ityanumīyatē yataḥ sa yīśum utthitiñca pracārayat| \p \v 19 tē tam arēyapāganāma vicārasthānam ānīya prāvōcan idaṁ yannavīnaṁ mataṁ tvaṁ prācīkaśa idaṁ kīdr̥śaṁ ētad asmān śrāvaya; \p \v 20 yāmimām asambhavakathām asmākaṁ karṇagōcarīkr̥tavān asyā bhāvārthaḥ ka iti vayaṁ jñātum icchāmaḥ| \p \v 21 tadāthīnīnivāsinastannagarapravāsinaśca kēvalaṁ kasyāścana navīnakathāyāḥ śravaṇēna pracāraṇēna ca kālam ayāpayan| \p \v 22 paulō'rēyapāgasya madhyē tiṣṭhan ētāṁ kathāṁ pracāritavān, hē āthīnīyalōkā yūyaṁ sarvvathā dēvapūjāyām āsaktā ityaha pratyakṣaṁ paśyāmi| \p \v 23 yataḥ paryyaṭanakālē yuṣmākaṁ pūjanīyāni paśyan ‘avijñātēśvarāya’ ētallipiyuktāṁ yajñavēdīmēkāṁ dr̥ṣṭavān; atō na viditvā yaṁ pūjayadhvē tasyaiva tatvaṁ yuṣmān prati pracārayāmi| \p \v 24 jagatō jagatsthānāṁ sarvvavastūnāñca sraṣṭā ya īśvaraḥ sa svargapr̥thivyōrēkādhipatiḥ san karanirmmitamandirēṣu na nivasati; \p \v 25 sa ēva sarvvēbhyō jīvanaṁ prāṇān sarvvasāmagrīśca pradadāti; ataēva sa kasyāścit sāmagyrā abhāvahētō rmanuṣyāṇāṁ hastaiḥ sēvitō bhavatīti na| \p \v 26 sa bhūmaṇḍalē nivāsārtham ēkasmāt śōṇitāt sarvvān manuṣyān sr̥ṣṭvā tēṣāṁ pūrvvanirūpitasamayaṁ vasatisīmāñca niracinōt; \p \v 27 tasmāt lōkaiḥ kēnāpi prakārēṇa mr̥gayitvā paramēśvarasya tatvaṁ prāptuṁ tasya gavēṣaṇaṁ karaṇīyam| \p \v 28 kintu sō'smākaṁ kasmāccidapi dūrē tiṣṭhatīti nahi, vayaṁ tēna niśvasanapraśvasanagamanāgamanaprāṇadhāraṇāni kurmmaḥ, puुnaśca yuṣmākamēva katipayāḥ kavayaḥ kathayanti ‘tasya vaṁśā vayaṁ smō hi’ iti| \p \v 29 ataēva yadi vayam īśvarasya vaṁśā bhavāmastarhi manuṣyai rvidyayā kauśalēna ca takṣitaṁ svarṇaṁ rūpyaṁ dr̥ṣad vaitēṣāmīśvaratvam asmābhi rna jñātavyaṁ| \p \v 30 tēṣāṁ pūrvvīyalōkānām ajñānatāṁ pratīśvarō yadyapi nāvādhatta tathāpīdānīṁ sarvvatra sarvvān manaḥ parivarttayitum ājñāpayati, \p \v 31 yataḥ svaniyuktēna puruṣēṇa yadā sa pr̥thivīsthānāṁ sarvvalōkānāṁ vicāraṁ kariṣyati taddinaṁ nyarūpayat; tasya śmaśānōtthāpanēna tasmin sarvvēbhyaḥ pramāṇaṁ prādāt| \p \v 32 tadā śmaśānād utthānasya kathāṁ śrutvā kēcid upāhaman, kēcidavadan ēnāṁ kathāṁ punarapi tvattaḥ śrōṣyāmaḥ| \p \v 33 tataḥ paulastēṣāṁ samīpāt prasthiाtavān| \p \v 34 tathāpi kēcillōkāstēna sārddhaṁ militvā vyaśvasan tēṣāṁ madhyē 'rēyapāgīyadiyanusiyō dāmārīnāmā kācinnārī kiyantō narāścāsan| \c 18 \p \v 1 tadghaṭanātaḥ paraṁ paula āthīnīnagarād yātrāṁ kr̥tvā karinthanagaram āgacchat| \p \v 2 tasmin samayē klaudiyaḥ sarvvān yihūdīyān rōmānagaraṁ vihāya gantum ājñāpayat, tasmāt priskillānāmnā jāyayā sārddham itāliyādēśāt kiñcitpūrvvam āgamat yaḥ pantadēśē jāta ākkilanāmā yihūdīyalōkaḥ paulastaṁ sākṣāt prāpya tayōḥ samīpamitavān| \p \v 3 tau dūṣyanirmmāṇajīvinau, tasmāt parasparam ēkavr̥ttikatvāt sa tābhyāṁ saha uṣitvā tat karmmākarōt| \p \v 4 paulaḥ prativiśrāmavāraṁ bhajanabhavanaṁ gatvā vicāraṁ kr̥tvā yihūdīyān anyadēśīyāṁśca pravr̥ttiṁ grāhitavān| \p \v 5 sīlatīmathiyayō rmākidaniyādēśāt samētayōḥ satōḥ paula uttaptamanā bhūtvā yīśurīśvarēṇābhiṣiktō bhavatīti pramāṇaṁ yihūdīyānāṁ samīpē prādāt| \p \v 6 kintu tē 'tīva virōdhaṁ vidhāya pāṣaṇḍīyakathāṁ kathitavantastataḥ paulō vastraṁ dhunvan ētāṁ kathāṁ kathitavān, yuṣmākaṁ śōṇitapātāparādhō yuṣmān pratyēva bhavatu, tēnāhaṁ niraparādhō 'dyārabhya bhinnadēśīyānāṁ samīpaṁ yāmi| \p \v 7 sa tasmāt prasthāya bhajanabhavanasamīpasthasya yustanāmna īśvarabhaktasya bhinnadēśīyasya nivēśanaṁ prāviśat| \p \v 8 tataḥ krīṣpanāmā bhajanabhavanādhipatiḥ saparivāraḥ prabhau vyaśvasīt, karinthanagarīyā bahavō lōkāśca samākarṇya viśvasya majjitā abhavan| \p \v 9 kṣaṇadāyāṁ prabhuḥ paulaṁ darśanaṁ datvā bhāṣitavān, mā bhaiṣīḥ, mā nirasīḥ kathāṁ pracāraya| \p \v 10 ahaṁ tvayā sārddham āsa hiṁsārthaṁ kōpi tvāṁ spraṣṭuṁ na śakṣyati nagarē'smin madīyā lōkā bahava āsatē| \p \v 11 tasmāt paulastannagarē prāyēṇa sārddhavatsaraparyyantaṁ saṁsthāyēśvarasya kathām upādiśat| \p \v 12 gālliyanāmā kaścid ākhāyādēśasya prāḍvivākaḥ samabhavat, tatō yihūdīyā ēkavākyāḥ santaḥ paulam ākramya vicārasthānaṁ nītvā \p \v 13 mānuṣa ēṣa vyavasthāya viruddham īśvarabhajanaṁ karttuṁ lōkān kupravr̥ttiṁ grāhayatīti nivēditavantaḥ| \p \v 14 tataḥ paulē pratyuttaraṁ dātum udyatē sati gālliyā yihūdīyān vyāharat, yadi kasyacid anyāyasya vātiśayaduṣṭatācaraṇasya vicārō'bhaviṣyat tarhi yuṣmākaṁ kathā mayā sahanīyābhaviṣyat| \p \v 15 kintu yadi kēvalaṁ kathāyā vā nāmnō vā yuṣmākaṁ vyavasthāyā vivādō bhavati tarhi tasya vicāramahaṁ na kariṣyāmi, yūyaṁ tasya mīmāṁsāṁ kuruta| \p \v 16 tataḥ sa tān vicārasthānād dūrīkr̥tavān| \p \v 17 tadā bhinnadēśīyāḥ sōsthinināmānaṁ bhajanabhavanasya pradhānādhipatiṁ dhr̥tvā vicārasthānasya sammukhē prāharan tathāpi gālliyā tēṣu sarvvakarmmasu na manō nyadadhāt| \p \v 18 paulastatra punarbahudināni nyavasat, tatō bhrātr̥gaṇād visarjanaṁ prāpya kiñcanavratanimittaṁ kiṁkriyānagarē śirō muṇḍayitvā priskillākkilābhyāṁ sahitō jalapathēna suriyādēśaṁ gatavān| \p \v 19 tata iphiṣanagara upasthāya tatra tau visr̥jya svayaṁ bhajanabhvanaṁ praviśya yihūdīyaiḥ saha vicāritavān| \p \v 20 tē svaiḥ sārddhaṁ punaḥ katipayadināni sthātuṁ taṁ vyanayan, sa tadanurarīkr̥tya kathāmētāṁ kathitavān, \p \v 21 yirūśālami āgāmyutsavapālanārthaṁ mayā gamanīyaṁ; paścād īśvarēcchāyāṁ jātāyāṁ yuṣmākaṁ samīpaṁ pratyāgamiṣyāmi| tataḥ paraṁ sa tai rvisr̥ṣṭaḥ san jalapathēna iphiṣanagarāt prasthitavān| \p \v 22 tataḥ kaisariyām upasthitaḥ san nagaraṁ gatvā samājaṁ namaskr̥tya tasmād āntiyakhiyānagaraṁ prasthitavān| \p \v 23 tatra kiyatkālaṁ yāpayitvā tasmāt prasthāya sarvvēṣāṁ śiṣyāṇāṁ manāṁsi susthirāṇi kr̥tvā kramaśō galātiyāphrugiyādēśayō rbhramitvā gatavān| \p \v 24 tasminnēva samayē sikandariyānagarē jāta āpallōnāmā śāstravit suvaktā yihūdīya ēkō jana iphiṣanagaram āgatavān| \p \v 25 sa śikṣitaprabhumārgō manasōdyōgī ca san yōhanō majjanamātraṁ jñātvā yathārthatayā prabhōḥ kathāṁ kathayan samupādiśat| \p \v 26 ēṣa janō nirbhayatvēna bhajanabhavanē kathayitum ārabdhavān, tataḥ priskillākkilau tasyōpadēśakathāṁ niśamya taṁ svayōḥ samīpam ānīya śuddharūpēṇēśvarasya kathām abōdhayatām| \p \v 27 paścāt sa ākhāyādēśaṁ gantuṁ matiṁ kr̥tavān, tadā tatratyaḥ śiṣyagaṇō yathā taṁ gr̥hlāti tadarthaṁ bhrātr̥gaṇēna samāśvasya patrē likhitē sati, āpallāstatrōpasthitaḥ san anugrahēṇa pratyayināṁ bahūpakārān akarōt, \p \v 28 phalatō yīśurabhiṣiktastrātēti śāstrapramāṇaṁ datvā prakāśarūpēṇa pratipannaṁ kr̥tvā yihūdīyān niruttarān kr̥tavān| \c 19 \p \v 1 karinthanagara āpallasaḥ sthitikālē paula uttarapradēśairāgacchan iphiṣanagaram upasthitavān| tatra katipayaśiṣyān sākṣat prāpya tān apr̥cchat, \p \v 2 yūyaṁ viśvasya pavitramātmānaṁ prāptā na vā? tatastē pratyavadan pavitra ātmā dīyatē ityasmābhiḥ śrutamapi nahi| \p \v 3 tadā sā'vadat tarhi yūyaṁ kēna majjitā abhavata? tē'kathayan yōhanō majjanēna| \p \v 4 tadā paula uktavān itaḥ paraṁ ya upasthāsyati tasmin arthata yīśukhrīṣṭē viśvasitavyamityuktvā yōhan manaḥparivarttanasūcakēna majjanēna jalē lōkān amajjayat| \p \v 5 tādr̥śīṁ kathāṁ śrutvā tē prabhō ryīśukhrīṣṭasya nāmnā majjitā abhavan| \p \v 6 tataḥ paulēna tēṣāṁ gātrēṣu karē'rpitē tēṣāmupari pavitra ātmāvarūḍhavān, tasmāt tē nānādēśīyā bhāṣā bhaviṣyatkathāśca kathitavantaḥ| \p \v 7 tē prāyēṇa dvādaśajanā āsan| \p \v 8 paulō bhajanabhavanaṁ gatvā prāyēṇa māsatrayam īśvarasya rājyasya vicāraṁ kr̥tvā lōkān pravartya sāhasēna kathāmakathayat| \p \v 9 kintu kaṭhināntaḥkaraṇatvāt kiyantō janā na viśvasya sarvvēṣāṁ samakṣam ētatpathasya nindāṁ karttuṁ pravr̥ttāḥ, ataḥ paulastēṣāṁ samīpāt prasthāya śiṣyagaṇaṁ pr̥thakkr̥tvā pratyahaṁ turānnanāmnaḥ kasyacit janasya pāṭhaśālāyāṁ vicāraṁ kr̥tavān| \p \v 10 itthaṁ vatsaradvayaṁ gataṁ tasmād āśiyādēśanivāsinaḥ sarvvē yihūdīyā anyadēśīyalōkāśca prabhō ryīśōḥ kathām aśrauṣan| \p \v 11 paulēna ca īśvara ētādr̥śānyadbhutāni karmmāṇi kr̥tavān \p \v 12 yat paridhēyē gātramārjanavastrē vā tasya dēhāt pīḍitalōkānām samīpam ānītē tē nirāmayā jātā apavitrā bhūtāśca tēbhyō bahirgatavantaḥ| \p \v 13 tadā dēśāṭanakāriṇaḥ kiyantō yihūdīyā bhūtāpasāriṇō bhūtagrastanōkānāṁ sannidhau prabhē ryīśō rnāma japtvā vākyamidam avadan, yasya kathāṁ paulaḥ pracārayati tasya yīśō rnāmnā yuṣmān ājñāpayāmaḥ| \p \v 14 skivanāmnō yihūdīyānāṁ pradhānayājakasya saptabhiḥ puttaistathā kr̥tē sati \p \v 15 kaścid apavitrō bhūtaḥ pratyuditavān, yīśuṁ jānāmi paulañca paricinōmi kintu kē yūyaṁ? \p \v 16 ityuktvā sōpavitrabhūtagrastō manuṣyō lamphaṁ kr̥tvā tēṣāmupari patitvā balēna tān jitavān, tasmāttē nagnāḥ kṣatāṅgāśca santastasmād gēhāt palāyanta| \p \v 17 sā vāg iphiṣanagaranivāsinasaṁ sarvvēṣāṁ yihūdīyānāṁ bhinnadēśīyānāṁ lōkānāñca śravōgōcarībhūtā; tataḥ sarvvē bhayaṁ gatāḥ prabhō ryīśō rnāmnō yaśō 'varddhata| \p \v 18 yēṣāmanēkēṣāṁ lōkānāṁ pratītirajāyata ta āgatya svaiḥ kr̥tāḥ kriyāḥ prakāśarūpēṇāṅgīkr̥tavantaḥ| \p \v 19 bahavō māyākarmmakāriṇaḥ svasvagranthān ānīya rāśīkr̥tya sarvvēṣāṁ samakṣam adāhayan, tatō gaṇanāṁ kr̥tvābudhyanta pañcāyutarūpyamudrāmūlyapustakāni dagdhāni| \p \v 20 itthaṁ prabhōḥ kathā sarvvadēśaṁ vyāpya prabalā jātā| \p \v 21 sarvvēṣvētēṣu karmmasu sampannēṣu satsu paulō mākidaniyākhāyādēśābhyāṁ yirūśālamaṁ gantuṁ matiṁ kr̥tvā kathitavān tatsthānaṁ yātrāyāṁ kr̥tāyāṁ satyāṁ mayā rōmānagaraṁ draṣṭavyaṁ| \p \v 22 svānugatalōkānāṁ tīmathiyērāstau dvau janau mākidaniyādēśaṁ prati prahitya svayam āśiyādēśē katipayadināni sthitavān| \p \v 23 kintu tasmin samayē matē'smin kalahō jātaḥ| \p \v 24 tatkāraṇamidaṁ, arttimīdēvyā rūpyamandiranirmmāṇēna sarvvēṣāṁ śilpināṁ yathēṣṭalābham ajanayat yō dīmītriyanāmā nāḍīndhamaḥ \p \v 25 sa tān tatkarmmajīvinaḥ sarvvalōkāṁśca samāhūya bhāṣitavān hē mahēcchā ētēna mandiranirmmāṇēnāsmākaṁ jīvikā bhavati, ētad yūyaṁ vittha; \p \v 26 kintu hastanirmmitēśvarā īśvarā nahi paulanāmnā kēnacijjanēna kathāmimāṁ vyāhr̥tya kēvalēphiṣanagarē nahi prāyēṇa sarvvasmin āśiyādēśē pravr̥ttiṁ grāhayitvā bahulōkānāṁ śēmuṣī parāvarttitā, ētad yuṣmābhi rdr̥śyatē śrūyatē ca| \p \v 27 tēnāsmākaṁ vāṇijyasya sarvvathā hānēḥ sambhavanaṁ kēvalamiti nahi, āśiyādēśasthai rvā sarvvajagatsthai rlōkaiḥ pūjyā yārtimī mahādēvī tasyā mandirasyāvajñānasya tasyā aiśvaryyasya nāśasya ca sambhāvanā vidyatēे| \p \v 28 ētādr̥śīṁ kathāṁ śrutvā tē mahākrōdhānvitāḥ santa uccaiḥkāraṁ kathitavanta iphiṣīyānām arttimī dēvī mahatī bhavati| \p \v 29 tataḥ sarvvanagaraṁ kalahēna paripūrṇamabhavat, tataḥ paraṁ tē mākidanīyagāyāristārkhanāmānau paulasya dvau sahacarau dhr̥tvaikacittā raṅgabhūmiṁ javēna dhāvitavantaḥ| \p \v 30 tataḥ paulō lōkānāṁ sannidhiṁ yātum udyatavān kintu śiṣyagaṇastaṁ vāritavān| \p \v 31 paulasyatmīyā āśiyādēśasthāḥ katipayāḥ pradhānalōkāstasya samīpaṁ naramēkaṁ prēṣya tvaṁ raṅgabhūmiṁ māgā iti nyavēdayan| \p \v 32 tatō nānālōkānāṁ nānākathākathanāt sabhā vyākulā jātā kiṁ kāraṇād ētāvatī janatābhavat ētad adhikai rlōkai rnājñāyi| \p \v 33 tataḥ paraṁ janatāmadhyād yihūdīyairbahiṣkr̥taḥ sikandarō hastēna saṅkētaṁ kr̥tvā lōkēbhya uttaraṁ dātumudyatavān, \p \v 34 kintu sa yihūdīyalōka iti niścitē sati iphiṣīyānām arttimī dēvī mahatīti vākyaṁ prāyēṇa pañca daṇḍān yāvad ēkasvarēṇa lōkanivahaiḥ prōktaṁ| \p \v 35 tatō nagarādhipatistān sthirān kr̥tvā kathitavān hē iphiṣāyāḥ sarvvē lōkā ākarṇayata, artimīmahādēvyā mahādēvāt patitāyāstatpratimāyāśca pūjanama iphiṣanagarasthāḥ sarvvē lōkāḥ kurvvanti, ētat kē na jānanti? \p \v 36 tasmād ētatpratikūlaṁ kēpi kathayituṁ na śaknuvanti, iti jñātvā yuṣmābhiḥ susthiratvēna sthātavyam avivicya kimapi karmma na karttavyañca| \p \v 37 yān ētān manuṣyān yūyamatra samānayata tē mandiradravyāpahārakā yuṣmākaṁ dēvyā nindakāśca na bhavanti| \p \v 38 yadi kañcana prati dīmītriyasya tasya sahāyānāñca kācid āpatti rvidyatē tarhi pratinidhilōkā vicārasthānañca santi, tē tat sthānaṁ gatvā uttarapratyuttarē kurvvantu| \p \v 39 kintu yuṣmākaṁ kācidaparā kathā yadi tiṣṭhati tarhi niyamitāyāṁ sabhāyāṁ tasyā niṣpatti rbhaviṣyati| \p \v 40 kintvētasya virōdhasyōttaraṁ yēna dātuṁ śaknum ētādr̥śasya kasyacit kāraṇasyābhāvād adyatanaghaṭanāhētō rājadrōhiṇāmivāsmākam abhiyōgō bhaviṣyatīti śaṅkā vidyatē| \p \v 41 iti kathayitvā sa sabhāsthalōkān visr̥ṣṭavān| \c 20 \p \v 1 itthaṁ kalahē nivr̥ttē sati paulaḥ śiṣyagaṇam āhūya visarjanaṁ prāpya mākidaniyādēśaṁ prasthitavān| \p \v 2 tēna sthānēna gacchan taddēśīyān śiṣyān bahūpadiśya yūnānīyadēśam upasthitavān| \p \v 3 tatra māsatrayaṁ sthitvā tasmāt suriyādēśaṁ yātum udyataḥ, kintu yihūdīyāstaṁ hantuṁ guptā atiṣṭhan tasmāt sa punarapi mākidaniyāmārgēṇa pratyāgantuṁ matiṁ kr̥tavān| \p \v 4 birayānagarīyasōpātraḥ thiṣalanīkīyāristārkhasikundau darbbōnagarīyagāyatīmathiyau āśiyādēśīyatukhikatraphimau ca tēna sārddhaṁ āśiyādēśaṁ yāvad gatavantaḥ| \p \v 5 ētē sarvvē 'grasarāḥ santō 'smān apēkṣya trōyānagarē sthitavantaḥ| \p \v 6 kiṇvaśūnyapūpōtsavadinē ca gatē sati vayaṁ philipīnagarāt tōyapathēna gatvā pañcabhi rdinaistrōyānagaram upasthāya tatra saptadinānyavātiṣṭhāma| \p \v 7 saptāhasya prathamadinē pūpān bhaṁktu śiṣyēṣu militēṣu paulaḥ paradinē tasmāt prasthātum udyataḥ san tadahni prāyēṇa kṣapāyā yāmadvayaṁ yāvat śiṣyēbhyō dharmmakathām akathayat| \p \v 8 uparisthē yasmin prakōṣṭhē sabhāṁ kr̥tvāsan tatra bahavaḥ pradīpāḥ prājvalan| \p \v 9 utukhanāmā kaścana yuvā ca vātāyana upaviśan ghōrataranidrāgrastō 'bhūt tadā paulēna bahukṣaṇaṁ kathāyāṁ pracāritāyāṁ nidrāmagnaḥ sa tasmād uparisthatr̥tīyaprakōṣṭhād apatat, tatō lōkāstaṁ mr̥takalpaṁ dhr̥tvōdatōlayan| \p \v 10 tataḥ paulō'varuhya tasya gātrē patitvā taṁ krōḍē nidhāya kathitavān, yūyaṁ vyākulā mā bhūta nāyaṁ prāṇai rviyuktaḥ| \p \v 11 paścāt sa punaścōpari gatvā pūpān bhaṁktvā prabhātaṁ yāvat kathōpakathanē kr̥tvā prasthitavān| \p \v 12 tē ca taṁ jīvantaṁ yuvānaṁ gr̥hītvā gatvā paramāpyāyitā jātāḥ| \p \v 13 anantaraṁ vayaṁ pōtēnāgrasarā bhūtvāsmanagaram uttīryya paulaṁ grahītuṁ matim akurmma yataḥ sa tatra padbhyāṁ vrajituṁ matiṁ kr̥tvēti nirūpitavān| \p \v 14 tasmāt tatrāsmābhiḥ sārddhaṁ tasmin militē sati vayaṁ taṁ nītvā mitulīnyupadvīpaṁ prāptavantaḥ| \p \v 15 tasmāt pōtaṁ mōcayitvā parē'hani khīyōpadvīpasya sammukhaṁ labdhavantastasmād ēkēnāhnā sāmōpadvīpaṁ gatvā pōtaṁ lāgayitvā trōgulliyē sthitvā parasmin divasēे milītanagaram upātiṣṭhāma| \p \v 16 yataḥ paula āśiyādēśē kālaṁ yāpayitum nābhilaṣan iphiṣanagaraṁ tyaktvā yātuṁ mantraṇāṁ sthirīkr̥tavān; yasmād yadi sādhyaṁ bhavati tarhi nistārōtsavasya pañcāśattamadinē sa yirūśālamyupasthātuṁ matiṁ kr̥tavān| \p \v 17 paulō milītād iphiṣaṁ prati lōkaṁ prahitya samājasya prācīnān āhūyānītavān| \p \v 18 tēṣu tasya samīpam upasthitēṣu sa tēbhya imāṁ kathāṁ kathitavān, aham āśiyādēśē prathamāgamanam ārabhyādya yāvad yuṣmākaṁ sannidhau sthitvā sarvvasamayē yathācaritavān tad yūyaṁ jānītha; \p \v 19 phalataḥ sarvvathā namramanāḥ san bahuśrupātēna yihudīyānām kumantraṇājātanānāparīkṣābhiḥ prabhōḥ sēvāmakaravaṁ| \p \v 20 kāmapi hitakathāाṁ na gōpāyitavān tāṁ pracāryya saprakāśaṁ gr̥hē gr̥hē samupadiśyēśvaraṁ prati manaḥ parāvarttanīyaṁ prabhau yīśukhrīṣṭē viśvasanīyaṁ \p \v 21 yihūdīyānām anyadēśīyalōkānāñca samīpa ētādr̥śaṁ sākṣyaṁ dadāmi| \p \v 22 paśyata sāmpratam ātmanākr̥ṣṭaḥ san yirūśālamnagarē yātrāṁ karōmi, tatra māmprati yadyad ghaṭiṣyatē tānyahaṁ na jānāmi; \p \v 23 kintu mayā bandhanaṁ klēśaśca bhōktavya iti pavitra ātmā nagarē nagarē pramāṇaṁ dadāti| \p \v 24 tathāpi taṁ klēśamahaṁ tr̥ṇāya na manyē; īśvarasyānugrahaviṣayakasya susaṁvādasya pramāṇaṁ dātuṁ, prabhō ryīśōḥ sakāśāda yasyāḥ sēvāyāḥ bhāraṁ prāpnavaṁ tāṁ sēvāṁ sādhayituṁ sānandaṁ svamārgaṁ samāpayituुñca nijaprāṇānapi priyān na manyē| \p \v 25 adhunā paśyata yēṣāṁ samīpē'ham īśvarīyarājyasya susaṁvādaṁ pracāryya bhramaṇaṁ kr̥tavān ētādr̥śā yūyaṁ mama vadanaṁ puna rdraṣṭuṁ na prāpsyatha ētadapyahaṁ jānāmi| \p \v 26 yuṣmabhyam aham īśvarasya sarvvān ādēśān prakāśayituṁ na nyavarttē| \p \v 27 ahaṁ sarvvēṣāṁ lōkānāṁ raktapātadōṣād yannirdōṣa āsē tasyādya yuṣmān sākṣiṇaḥ karōmi| \p \v 28 yūyaṁ svēṣu tathā yasya vrajasyādhyakṣan ātmā yuṣmān vidhāya nyayuṅkta tatsarvvasmin sāvadhānā bhavata, ya samājañca prabhu rnijaraktamūlyēna krītavāna tam avata, \p \v 29 yatō mayā gamanē kr̥taēva durjayā vr̥kā yuṣmākaṁ madhyaṁ praviśya vrajaṁ prati nirdayatām ācariṣyanti, \p \v 30 yuṣmākamēva madhyādapi lōkā utthāya śiṣyagaṇam apahantuṁ viparītam upadēkṣyantītyahaṁ jānāmi| \p \v 31 iti hētō ryūyaṁ sacaitanyāḥ santastiṣṭata, ahañca sāśrupātaḥ san vatsaratrayaṁ yāvad divāniśaṁ pratijanaṁ bōdhayituṁ na nyavarttē tadapi smarata| \p \v 32 idānīṁ hē bhrātarō yuṣmākaṁ niṣṭhāṁ janayituṁ pavitrīkr̥talōkānāṁ madhyē'dhikārañca dātuṁ samarthō ya īśvarastasyānugrahasya yō vādaśca tayōrubhayō ryuṣmān samārpayam| \p \v 33 kasyāpi svarṇaṁ rūpyaṁ vastraṁ vā prati mayā lōbhō na kr̥taḥ| \p \v 34 kintu mama matsahacaralōkānāñcāvaśyakavyayāya madīyamidaṁ karadvayam aśrāmyad ētad yūyaṁ jānītha| \p \v 35 anēna prakārēṇa grahaṇad dānaṁ bhadramiti yadvākyaṁ prabhu ryīśuḥ kathitavān tat smarttuṁ daridralōkānāmupakārārthaṁ śramaṁ karttuñca yuṣmākam ucitam ētatsarvvaṁ yuṣmānaham upadiṣṭavān| \p \v 36 ētāṁ kathāṁ kathayitvā sa jānunī pātayitvā sarvaiḥ saha prārthayata| \p \v 37 tēna tē krandrantaḥ \p \v 38 puna rmama mukhaṁ na drakṣyatha viśēṣata ēṣā yā kathā tēnākathi tatkāraṇāt śōkaṁ vilāpañca kr̥tvā kaṇṭhaṁ dhr̥tvā cumbitavantaḥ| paścāt tē taṁ pōtaṁ nītavantaḥ| \c 21 \p \v 1 tai rvisr̥ṣṭāḥ santō vayaṁ pōtaṁ bāhayitvā r̥jumārgēṇa kōṣam upadvīpam āgatya parē'hani rōdiyōpadvīpam āgacchāma tatastasmāt pātārāyām upātiṣṭhāma| \p \v 2 tatra phainīkiyādēśagāminam pōtamēkaṁ prāpya tamāruhya gatavantaḥ| \p \v 3 kuprōpadvīpaṁ dr̥ṣṭvā taṁ savyadiśi sthāpayitvā suriyādēśaṁ gatvā pōtasthadravyāṇyavarōhayituṁ sōranagarē lāgitavantaḥ| \p \v 4 tatra śiṣyagaṇasya sākṣātkaraṇāya vayaṁ tatra saptadināni sthitavantaḥ paścāttē pavitrēṇātmanā paulaṁ vyāharan tvaṁ yirūśālamnagaraṁ mā gamaḥ| \p \v 5 tatastēṣu saptasu dinēṣu yāpitēṣu satsu vayaṁ tasmāt sthānāt nijavartmanā gatavantaḥ, tasmāt tē sabālavr̥ddhavanitā asmābhiḥ saha nagarasya parisaraparyyantam āgatāḥ paścādvayaṁ jaladhitaṭē jānupātaṁ prārthayāmahi| \p \v 6 tataḥ parasparaṁ visr̥ṣṭāḥ santō vayaṁ pōtaṁ gatāstē tu svasvagr̥haṁ pratyāgatavantaḥ| \p \v 7 vayaṁ sōranagarāt nāvā prasthāya talimāyinagaram upātiṣṭhāma tatrāsmākaṁ samudrīyamārgasyāntō'bhavat tatra bhrātr̥gaṇaṁ namaskr̥tya dinamēkaṁ taiḥ sārddham uṣatavantaḥ| \p \v 8 parē 'hani paulastasya saṅginō vayañca pratiṣṭhamānāḥ kaisariyānagaram āgatya susaṁvādapracārakānāṁ saptajanānāṁ philipanāmna ēkasya gr̥haṁ praviśyāvatiṣṭhāma| \p \v 9 tasya catasrō duhitarō'nūḍhā bhaviṣyadvādinya āsan| \p \v 10 tatrāsmāsu bahudināni prōṣitēṣu yihūdīyadēśād āgatyāgābanāmā bhaviṣyadvādī samupasthitavān| \p \v 11 sōsmākaṁ samīpamētya paulasya kaṭibandhanaṁ gr̥hītvā nijahastāpādān baddhvā bhāṣitavān yasyēdaṁ kaṭibandhanaṁ taṁ yihūdīyalōkā yirūśālamanagara itthaṁ baddhvā bhinnadēśīyānāṁ karēṣu samarpayiṣyantīti vākyaṁ pavitra ātmā kathayati| \p \v 12 ētādr̥śīṁ kathāṁ śrutvā vayaṁ tannagaravāsinō bhrātaraśca yirūśālamaṁ na yātuṁ paulaṁ vyanayāmahi; \p \v 13 kintu sa pratyāvādīt, yūyaṁ kiṁ kurutha? kiṁ krandanēna mamāntaḥkaraṇaṁ vidīrṇaṁ kariṣyatha? prabhō ryīśō rnāmnō nimittaṁ yirūśālami baddhō bhavituṁ kēvala tanna prāṇān dātumapi sasajjōsmi| \p \v 14 tēnāsmākaṁ kathāyām agr̥hītāyām īśvarasya yathēcchā tathaiva bhavatvityuktvā vayaṁ nirasyāma| \p \v 15 parē'hani pāthēyadravyāṇi gr̥hītvā yirūśālamaṁ prati yātrām akurmma| \p \v 16 tataḥ kaisariyānagaranivāsinaḥ katipayāḥ śiṣyā asmābhiḥ sārddham itvā kr̥prīyēna mnāsannāmnā yēna prācīnaśiṣyēna sārddham asmābhi rvastavyaṁ tasya samīpam asmān nītavantaḥ| \p \v 17 asmāsu yirūśālamyupasthitēṣu tatrasthabhrātr̥gaṇō'smān āhlādēna gr̥hītavān| \p \v 18 parasmin divasē paulē'smābhiḥ saha yākūbō gr̥haṁ praviṣṭē lōkaprācīnāḥ sarvvē tatra pariṣadi saṁsthitāḥ| \p \v 19 anantaraṁ sa tān natvā svīyapracāraṇēna bhinnadēśīyān pratīśvarō yāni karmmāṇi sādhitavān tadīyāṁ kathām anukramāt kathitavān| \p \v 20 iti śrutvā tē prabhuṁ dhanyaṁ prōcya vākyamidam abhāṣanta, hē bhrāta ryihūdīyānāṁ madhyē bahusahasrāṇi lōkā viśvāsina āsatē kintu tē sarvvē vyavasthāmatācāriṇa ētat pratyakṣaṁ paśyasi| \p \v 21 śiśūnāṁ tvakchēdanādyācaraṇaṁ pratiṣidhya tvaṁ bhinnadēśanivāsinō yihūdīyalōkān mūsāvākyam aśraddhātum upadiśasīti taiḥ śrutamasti| \p \v 22 tvamatrāgatōsīti vārttāṁ samākarṇya jananivahō militvāvaśyamēvāgamiṣyati; ataēva kiṁ karaṇīyam? atra vayaṁ mantrayitvā samupāyaṁ tvāṁ vadāmastaṁ tvamācara| \p \v 23 vrataṁ karttuṁ kr̥tasaṅkalpā yē'smāṁka catvārō mānavāḥ santi \p \v 24 tān gr̥hītvā taiḥ sahitaḥ svaṁ śuciṁ kuru tathā tēṣāṁ śirōmuṇḍanē yō vyayō bhavati taṁ tvaṁ dēhi| tathā kr̥tē tvadīyācārē yā janaśruti rjāyatē sālīkā kintu tvaṁ vidhiṁ pālayan vyavasthānusārēṇēvācarasīti tē bhōtsantē| \p \v 25 bhinnadēśīyānāṁ viśvāsilōkānāṁ nikaṭē vayaṁ patraṁ likhitvētthaṁ sthirīkr̥tavantaḥ, dēvaprasādabhōjanaṁ raktaṁ galapīḍanamāritaprāṇibhōjanaṁ vyabhicāraścaitēbhyaḥ svarakṣaṇavyatirēkēṇa tēṣāmanyavidhipālanaṁ karaṇīyaṁ na| \p \v 26 tataḥ paulastān mānuṣānādāya parasmin divasē taiḥ saha śuci rbhūtvā mandiraṁ gatvā śaucakarmmaṇō dinēṣu sampūrṇēṣu tēṣām ēkaikārthaṁ naivēdyādyutsargō bhaviṣyatīti jñāpitavān| \p \v 27 tēṣu saptasu dinēṣu samāptakalpēṣu āśiyādēśanivāsinō yihūdīyāstaṁ madhyēmandiraṁ vilōkya jananivahasya manaḥsu kupravr̥ttiṁ janayitvā taṁ dhr̥tvā \p \v 28 prōccaiḥ prāvōcan, hē isrāyēllōkāḥ sarvvē sāhāyyaṁ kuruta| yō manuja ētēṣāṁ lōkānāṁ mūsāvyavasthāyā ētasya sthānasyāpi viparītaṁ sarvvatra sarvvān śikṣayati sa ēṣaḥ; viśēṣataḥ sa bhinnadēśīyalōkān mandiram ānīya pavitrasthānamētad apavitramakarōt| \p \v 29 pūrvvaṁ tē madhyēnagaram iphiṣanagarīyaṁ traphimaṁ paulēna sahitaṁ dr̥ṣṭavanta ētasmāt paulastaṁ mandiramadhyam ānayad ityanvamimata| \p \v 30 ataēva sarvvasmin nagarē kalahōtpannatvāt dhāvantō lōkā āgatya paulaṁ dhr̥tvā mandirasya bahirākr̥ṣyānayan tatkṣaṇād dvārāṇi sarvvāṇi ca ruddhāni| \p \v 31 tēṣu taṁ hantumudyatēेṣu yirūśālamnagarē mahānupadravō jāta iti vārttāyāṁ sahasrasēnāpatēḥ karṇagōcarībhūtāyāṁ satyāṁ sa tatkṣaṇāt sainyāni sēnāpatigaṇañca gr̥hītvā javēnāgatavān| \p \v 32 tatō lōkāḥ sēnāgaṇēna saha sahasrasēnāpatim āgacchantaṁ dr̥ṣṭvā paulatāḍanātō nyavarttanta| \p \v 33 sa sahasrasēnāpatiḥ sannidhāvāgamya paulaṁ dhr̥tvā śr̥ṅkhaladvayēna baddham ādiśya tān pr̥ṣṭavān ēṣa kaḥ? kiṁ karmma cāyaṁ kr̥tavān? \p \v 34 tatō janasamūhasya kaścid ēkaprakāraṁ kaścid anyaprakāraṁ vākyam araut sa tatra satyaṁ jñātum kalahakāraṇād aśaktaḥ san taṁ durgaṁ nētum ājñāpayat| \p \v 35 tēṣu sōpānasyōpari prāptēṣu lōkānāṁ sāhasakāraṇāt sēnāgaṇaḥ paulamuttōlya nītavān| \p \v 36 tataḥ sarvvē lōkāḥ paścādgāminaḥ santa ēnaṁ durīkurutēti vākyam uccairavadan| \p \v 37 paulasya durgānayanasamayē sa tasmai sahasrasēnāpatayē kathitavān, bhavataḥ purastāt kathāṁ kathayituṁ kim anumanyatē? sa tamapr̥cchat tvaṁ kiṁ yūnānīyāṁ bhāṣāṁ jānāsi? \p \v 38 yō misarīyō janaḥ pūrvvaṁ virōdhaṁ kr̥tvā catvāri sahasrāṇi ghātakān saṅginaḥ kr̥tvā vipinaṁ gatavān tvaṁ kiṁ saēva na bhavasi? \p \v 39 tadā paulō'kathayat ahaṁ kilikiyādēśasya tārṣanagarīyō yihūdīyō, nāhaṁ sāmānyanagarīyō mānavaḥ; ataēva vinayē'haṁ lākānāṁ samakṣaṁ kathāṁ kathayituṁ māmanujānīṣva| \p \v 40 tēnānujñātaḥ paulaḥ sōpānōpari tiṣṭhan hastēnēṅgitaṁ kr̥tavān, tasmāt sarvvē susthirā abhavan| tadā paula ibrīyabhāṣayā kathayitum ārabhata, \c 22 \p \v 1 hē pitr̥gaṇā hē bhrātr̥gaṇāḥ, idānīṁ mama nivēdanē samavadhatta| \p \v 2 tadā sa ibrīyabhāṣayā kathāṁ kathayatīti śrutvā sarvvē lōkā atīva niḥśabdā santō'tiṣṭhan| \p \v 3 paścāt sō'kathayad ahaṁ yihūdīya iti niścayaḥ kilikiyādēśasya tārṣanagaraṁ mama janmabhūmiḥ,ētannagarīyasya gamilīyēlanāmnō'dhyāpakasya śiṣyō bhūtvā pūrvvapuruṣāṇāṁ vidhivyavasthānusārēṇa sampūrṇarūpēṇa śikṣitō'bhavam idānīntanā yūyaṁ yādr̥śā bhavatha tādr̥śō'hamapīśvarasēvāyām udyōgī jātaḥ| \p \v 4 matamētad dviṣṭvā tadgrāhinārīpuruṣān kārāyāṁ baddhvā tēṣāṁ prāṇanāśaparyyantāṁ vipakṣatām akaravam| \p \v 5 mahāyājakaḥ sabhāsadaḥ prācīnalōkāśca mamaitasyāḥ kathāyāḥ pramāṇaṁ dātuṁ śaknuvanti, yasmāt tēṣāṁ samīpād dammēṣakanagaranivāsibhrātr̥gaṇārtham ājñāpatrāṇi gr̥hītvā yē tatra sthitāstān daṇḍayituṁ yirūśālamam ānayanārthaṁ dammēṣakanagaraṁ gatōsmi| \p \v 6 kintu gacchan tannagarasya samīpaṁ prāptavān tadā dvitīyapraharavēlāyāṁ satyām akasmād gagaṇānnirgatya mahatī dīpti rmama caturdiśi prakāśitavatī| \p \v 7 tatō mayi bhūmauै patitē sati, hē śaula hē śaula kutō māṁ tāḍayasi? māmprati bhāṣita ētādr̥śa ēkō ravōpi mayā śrutaḥ| \p \v 8 tadāhaṁ pratyavadaṁ, hē prabhē kō bhavān? tataḥ sō'vādīt yaṁ tvaṁ tāḍayasi sa nāsaratīyō yīśurahaṁ| \p \v 9 mama saṅginō lōkāstāṁ dīptiṁ dr̥ṣṭvā bhiyaṁ prāptāḥ, kintu māmpratyuditaṁ tadvākyaṁ tēे nābudhyanta| \p \v 10 tataḥ paraṁ pr̥ṣṭavānahaṁ, hē prabhō mayā kiṁ karttavyaṁ? tataḥ prabhurakathayat, utthāya dammēṣakanagaraṁ yāhi tvayā yadyat karttavyaṁ nirūpitamāstē tat tatra tvaṁ jñāpayiṣyasē| \p \v 11 anantaraṁ tasyāḥ kharataradīptēḥ kāraṇāt kimapi na dr̥ṣṭvā saṅgigaṇēna dhr̥tahastaḥ san dammēṣakanagaraṁ vrajitavān| \p \v 12 tannagaranivāsināṁ sarvvēṣāṁ yihūdīyānāṁ mānyō vyavasthānusārēṇa bhaktaśca hanānīyanāmā mānava ēkō \p \v 13 mama sannidhim ētya tiṣṭhan akathayat, hē bhrātaḥ śaula sudr̥ṣṭi rbhava tasmin daṇḍē'haṁ samyak taṁ dr̥ṣṭavān| \p \v 14 tataḥ sa mahyaṁ kathitavān yathā tvam īśvarasyābhiprāyaṁ vētsi tasya śuddhasattvajanasya darśanaṁ prāpya tasya śrīmukhasya vākyaṁ śr̥ṇōṣi tannimittam asmākaṁ pūrvvapuruṣāṇām īśvarastvāṁ manōnītaṁ kr̥tavānaṁ| \p \v 15 yatō yadyad adrākṣīraśrauṣīśca sarvvēṣāṁ mānavānāṁ samīpē tvaṁ tēṣāṁ sākṣī bhaviṣyasi| \p \v 16 ataēva kutō vilambasē? prabhō rnāmnā prārthya nijapāpaprakṣālanārthaṁ majjanāya samuttiṣṭha| \p \v 17 tataḥ paraṁ yirūśālamnagaraṁ pratyāgatya mandirē'ham ēkadā prārthayē, tasmin samayē'ham abhibhūtaḥ san prabhūṁ sākṣāt paśyan, \p \v 18 tvaṁ tvarayā yirūśālamaḥ pratiṣṭhasva yatō lōkāmayi tava sākṣyaṁ na grahīṣyanti, māmpratyuditaṁ tasyēdaṁ vākyam aśrauṣam| \p \v 19 tatōhaṁ pratyavādiṣam hē prabhō pratibhajanabhavanaṁ tvayi viśvāsinō lōkān baddhvā prahr̥tavān, \p \v 20 tathā tava sākṣiṇaḥ stiphānasya raktapātanasamayē tasya vināśaṁ sammanya sannidhau tiṣṭhan hantr̥lōkānāṁ vāsāṁsi rakṣitavān, ētat tē viduḥ| \p \v 21 tataḥ sō'kathayat pratiṣṭhasva tvāṁ dūrasthabhinnadēśīyānāṁ samīpaṁ prēṣayiṣyē| \p \v 22 tadā lōkā ētāvatparyyantāṁ tadīyāṁ kathāṁ śrutvā prōccairakathayan, ēnaṁ bhūmaṇḍalād dūrīkuruta, ētādr̥śajanasya jīvanaṁ nōcitam| \p \v 23 ityuccaiḥ kathayitvā vasanāni parityajya gagaṇaṁ prati dhūlīrakṣipan \p \v 24 tataḥ sahasrasēnāpatiḥ paulaṁ durgābhyantara nētuṁ samādiśat| ētasya pratikūlāḥ santō lōkāḥ kinnimittam ētāvaduccaiḥsvaram akurvvan, ētad vēttuṁ taṁ kaśayā prahr̥tya tasya parīkṣāṁ karttumādiśat| \p \v 25 padātayaścarmmanirmmitarajjubhistasya bandhanaṁ karttumudyatāstāstadānīṁ paulaḥ sammukhasthitaṁ śatasēnāpatim uktavān daṇḍājñāyām aprāptāyāṁ kiṁ rōmilōkaṁ praharttuṁ yuṣmākam adhikārōsti? \p \v 26 ēnāṁ kathāṁ śrutvā sa sahasrasēnāpatēḥ sannidhiṁ gatvā tāṁ vārttāmavadat sa rōmilōka ētasmāt sāvadhānaḥ san karmma kuru| \p \v 27 tasmāt sahasrasēnāpati rgatvā tamaprākṣīt tvaṁ kiṁ rōmilōkaḥ? iti māṁ brūhi| sō'kathayat satyam| \p \v 28 tataḥ sahasrasēnāpatiḥ kathitavān bahudraviṇaṁ dattvāhaṁ tat paurasakhyaṁ prāptavān; kintu paulaḥ kathitavān ahaṁ janunā tat prāptō'smi| \p \v 29 itthaṁ sati yē prahārēṇa taṁ parīkṣituṁ samudyatā āsan tē tasya samīpāt prātiṣṭhanta; sahasrasēnāpatistaṁ rōmilōkaṁ vijñāya svayaṁ yat tasya bandhanam akārṣīt tatkāraṇād abibhēt| \p \v 30 yihūdīyalōkāḥ paulaṁ kutō'pavadantē tasya vr̥ttāntaṁ jñātuṁ vāñchan sahasrasēnāpatiḥ parē'hani paulaṁ bandhanāt mōcayitvā pradhānayājakān mahāsabhāyāḥ sarvvalōkāśca samupasthātum ādiśya tēṣāṁ sannidhau paulam avarōhya sthāpitavān| \c 23 \p \v 1 sabhāsadlōkān prati paulō'nanyadr̥ṣṭyā paśyan akathayat, hē bhrātr̥gaṇā adya yāvat saralēna sarvvāntaḥkaraṇēnēśvarasya sākṣād ācarāmi| \p \v 2 anēna hanānīyanāmā mahāyājakastaṁ kapōlē capēṭēnāhantuṁ samīpasthalōkān ādiṣṭavān| \p \v 3 tadā paulastamavadat, hē bahiṣpariṣkr̥ta, īśvarastvāṁ praharttum udyatōsti, yatō vyavasthānusārēṇa vicārayitum upaviśya vyavasthāṁ laṅghitvā māṁ praharttum ājñāpayasi| \p \v 4 tatō nikaṭasthā lōkā akathayan, tvaṁ kim īśvarasya mahāyājakaṁ nindasi? \p \v 5 tataḥ paulaḥ pratibhāṣitavān hē bhrātr̥gaṇa mahāyājaka ēṣa iti na buddhaṁ mayā tadanyacca svalōkānām adhipatiṁ prati durvvākyaṁ mā kathaya, ētādr̥śī lipirasti| \p \v 6 anantaraṁ paulastēṣām arddhaṁ sidūkilōkā arddhaṁ phirūśilōkā iti dr̥ṣṭvā prōccaiḥ sabhāsthalōkān avadat hē bhrātr̥gaṇa ahaṁ phirūśimatāvalambī phirūśinaḥ satnānaśca, mr̥talōkānām utthānē pratyāśākaraṇād ahamapavāditōsmi| \p \v 7 iti kathāyāṁ kathitāyāṁ phirūśisidūkinōḥ parasparaṁ bhinnavākyatvāt sabhāyā madhyē dvau saṁghau jātau| \p \v 8 yataḥ sidūkilōkā utthānaṁ svargīyadūtā ātmānaśca sarvvēṣām ētēṣāṁ kamapi na manyantē, kintu phirūśinaḥ sarvvam aṅgīkurvvanti| \p \v 9 tataḥ parasparam atiśayakōlāhalē samupasthitē phirūśināṁ pakṣīyāḥ sabhāsthā adhyāpakāḥ pratipakṣā uttiṣṭhantō 'kathayan, ētasya mānavasya kamapi dōṣaṁ na paśyāmaḥ; yadi kaścid ātmā vā kaścid dūta ēnaṁ pratyādiśat tarhi vayam īśvarasya prātikūlyēna na yōtsyāmaḥ| \p \v 10 tasmād atīva bhinnavākyatvē sati tē paulaṁ khaṇḍaṁ khaṇḍaṁ kariṣyantītyāśaṅkayā sahasrasēnāpatiḥ sēnāgaṇaṁ tatsthānaṁ yātuṁ sabhātō balāt paulaṁ dhr̥tvā durgaṁ nētañcājñāpayat| \p \v 11 rātrō prabhustasya samīpē tiṣṭhan kathitavān hē paula nirbhayō bhava yathā yirūśālamnagarē mayi sākṣyaṁ dattavān tathā rōmānagarēpi tvayā dātavyam| \p \v 12 dinē samupasthitē sati kiyantō yihūdīyalōkā ēkamantraṇāḥ santaḥ paulaṁ na hatvā bhōjanapānē kariṣyāma iti śapathēna svān abadhnan| \p \v 13 catvāriṁśajjanēbhyō'dhikā lōkā iti paṇam akurvvan| \p \v 14 tē mahāyājakānāṁ prācīnalōkānāñca samīpaṁ gatvā kathayan, vayaṁ paulaṁ na hatvā kimapi na bhōkṣyāmahē dr̥ḍhēnānēna śapathēna baddhvā abhavāma| \p \v 15 ataēva sāmprataṁ sabhāsadlōkaiḥ saha vayaṁ tasmin kañcid viśēṣavicāraṁ kariṣyāmastadarthaṁ bhavān śvō 'smākaṁ samīpaṁ tam ānayatviti sahasrasēnāpatayē nivēdanaṁ kuruta tēna yuṣmākaṁ samīpaṁ upasthitēḥ pūrvvaṁ vayaṁ taṁ hantu sajjiṣyāma| \p \v 16 tadā paulasya bhāginēyastēṣāmiti mantraṇāṁ vijñāya durgaṁ gatvā tāṁ vārttāṁ paulam uktavān| \p \v 17 tasmāt paula ēkaṁ śatasēnāpatim āhūya vākyamidam bhāṣitavān sahasrasēnāpatēḥ samīpē'sya yuvamanuṣyasya kiñcinnivēdanam āstē, tasmāt tatsavidham ēnaṁ naya| \p \v 18 tataḥ sa tamādāya sahasrasēnāpatēḥ samīpam upasthāya kathitavān, bhavataḥ samīpē'sya kimapi nivēdanamāstē tasmāt bandiḥ paulō māmāhūya bhavataḥ samīpam ēnam ānētuṁ prārthitavān| \p \v 19 tadā sahasrasēnāpatistasya hastaṁ dhr̥tvā nirjanasthānaṁ nītvā pr̥ṣṭhavān tava kiṁ nivēdanaṁ? tat kathaya| \p \v 20 tataḥ sōkathayat, yihūdīyalākāḥ paulē kamapi viśēṣavicāraṁ chalaṁ kr̥tvā taṁ sabhāṁ nētuṁ bhavataḥ samīpē nivēdayituṁ amantrayan| \p \v 21 kintu mavatā tanna svīkarttavyaṁ yatastēṣāṁ madhyēvarttinaścatvāriṁśajjanēbhyō 'dhikalōkā ēkamantraṇā bhūtvā paulaṁ na hatvā bhōjanaṁ pānañca na kariṣyāma iti śapathēna baddhāḥ santō ghātakā iva sajjitā idānīṁ kēvalaṁ bhavatō 'numatim apēkṣantē| \p \v 22 yāmimāṁ kathāṁ tvaṁ nivēditavān tāṁ kasmaicidapi mā kathayētyuktvā sahasrasēnāpatistaṁ yuvānaṁ visr̥ṣṭavān| \p \v 23 anantaraṁ sahasrasēnāpati rdvau śatasēnāpatī āhūyēdam ādiśat, yuvāṁ rātrau praharaikāvaśiṣṭāyāṁ satyāṁ kaisariyānagaraṁ yātuṁ padātisainyānāṁ dvē śatē ghōṭakārōhisainyānāṁ saptatiṁ śaktidhārisainyānāṁ dvē śatē ca janān sajjitān kurutaṁ| \p \v 24 paulam ārōhayituṁ phīlikṣādhipatēḥ samīpaṁ nirvvighnaṁ nētuñca vāhanāni samupasthāpayataṁ| \p \v 25 aparaṁ sa patraṁ likhitvā dattavān tallikhitamētat, \p \v 26 mahāmahimaśrīyuktaphīlikṣādhipatayē klaudiyaluṣiyasya namaskāraḥ| \p \v 27 yihūdīyalōkāḥ pūrvvam ēnaṁ mānavaṁ dhr̥tvā svahastai rhantum udyatā ētasminnantarē sasainyōhaṁ tatrōpasthāya ēṣa janō rōmīya iti vijñāya taṁ rakṣitavān| \p \v 28 kinnimittaṁ tē tamapavadantē tajjñātuṁ tēṣā sabhāṁ tamānāyitavān| \p \v 29 tatastēṣāṁ vyavasthāyā viruddhayā kayācana kathayā sō'pavāditō'bhavat, kintu sa śr̥ṅkhalabandhanārhō vā prāṇanāśārhō bhavatīdr̥śaḥ kōpyaparādhō mayāsya na dr̥ṣṭaḥ| \p \v 30 tathāpi manuṣyasyāsya vadhārthaṁ yihūdīyā ghātakāiva sajjitā ētāṁ vārttāṁ śrutvā tatkṣaṇāt tava samīpamēnaṁ prēṣitavān asyāpavādakāṁśca tava samīpaṁ gatvāpavaditum ājñāpayam| bhavataḥ kuśalaṁ bhūyāt| \p \v 31 sainyagaṇa ājñānusārēṇa paulaṁ gr̥hītvā tasyāṁ rajanyām āntipātrinagaram ānayat| \p \v 32 parē'hani tēna saha yātuṁ ghōṭakārūḍhasainyagaṇaṁ sthāpayitvā parāvr̥tya durgaṁ gatavān| \p \v 33 tataḥ parē ghōṭakārōhisainyagaṇaḥ kaisariyānagaram upasthāya tatpatram adhipatēḥ karē samarpya tasya samīpē paulam upasthāpitavān| \p \v 34 tadādhipatistatpatraṁ paṭhitvā pr̥ṣṭhavān ēṣa kimpradēśīyō janaḥ? sa kilikiyāpradēśīya ēkō jana iti jñātvā kathitavān, \p \v 35 tavāpavādakagaṇa āgatē tava kathāṁ śrōṣyāmi| hērōdrājagr̥hē taṁ sthāpayitum ādiṣṭavān| \c 24 \p \v 1 pañcabhyō dinēbhyaḥ paraṁ hanānīyanāmā mahāyājakō'dhipatēḥ samakṣaṁ paulasya prātikūlyēna nivēdayituṁ tartullanāmānaṁ kañcana vaktāraṁ prācīnajanāṁśca saṅginaḥ kr̥tvā kaisariyānagaram āgacchat| \p \v 2 tataḥ paulē samānītē sati tartullastasyāpavādakathāṁ kathayitum ārabhata hē mahāmahimaphīlikṣa bhavatō vayam atinirvvighnaṁ kālaṁ yāpayāmō bhavataḥ pariṇāmadarśitayā ētaddēśīyānāṁ bahūni maṅgalāni ghaṭitāni, \p \v 3 iti hētō rvayamatikr̥tajñāḥ santaḥ sarvvatra sarvvadā bhavatō guṇān gāyamaḥ| \p \v 4 kintu bahubhiḥ kathābhi rbhavantaṁ yēna na virañjayāmi tasmād vinayē bhavān banukampya madalpakathāṁ śr̥ṇōtu| \p \v 5 ēṣa mahāmārīsvarūpō nāsaratīyamatagrāhisaṁghātasya mukhyō bhūtvā sarvvadēśēṣu sarvvēṣāṁ yihūdīyānāṁ rājadrōhācaraṇapravr̥ttiṁ janayatītyasmābhi rniścitaṁ| \p \v 6 sa mandiramapi aśuci karttuṁ cēṣṭitavān; iti kāraṇād vayam ēnaṁ dhr̥tvā svavyavasthānusārēṇa vicārayituṁ prāvarttāmahi; \p \v 7 kintu luṣiyaḥ sahasrasēnāpatirāgatya balād asmākaṁ karēbhya ēnaṁ gr̥hītvā \p \v 8 ētasyāpavādakān bhavataḥ samīpam āgantum ājñāpayat| vayaṁ yasmin tamapavādāmō bhavatā padapavādakathāyāṁ vicāritāyāṁ satyāṁ sarvvaṁ vr̥ttāntaṁ vēdituṁ śakṣyatē| \p \v 9 tatō yihūdīyā api svīkr̥tya kathitavanta ēṣā kathā pramāṇam| \p \v 10 adhipatau kathāṁ kathayituṁ paulaṁ pratīṅgitaṁ kr̥tavati sa kathitavān bhavān bahūn vatsarān yāvad ētaddēśasya śāsanaṁ karōtīti vijñāya pratyuttaraṁ dātum akṣōbhō'bhavam| \p \v 11 adya kēvalaṁ dvādaśa dināni yātāni, aham ārādhanāṁ karttuṁ yirūśālamanagaraṁ gatavān ēṣā kathā bhavatā jñātuṁ śakyatē; \p \v 12 kintvibhē māṁ madhyēmandiraṁ kēnāpi saha vitaṇḍāṁ kurvvantaṁ kutrāpi bhajanabhavanē nagarē vā lōkān kupravr̥ttiṁ janayantuṁ na dr̥ṣṭavantaḥ| \p \v 13 idānīṁ yasmin yasmin mām apavadantē tasya kimapi pramāṇaṁ dātuṁ na śaknuvanti| \p \v 14 kintu bhaviṣyadvākyagranthē vyavasthāgranthē ca yā yā kathā likhitāstē tāsu sarvvāsu viśvasya yanmatam imē vidharmmaṁ jānanti tanmatānusārēṇāhaṁ nijapitr̥puruṣāṇām īśvaram ārādhayāmītyahaṁ bhavataḥ samakṣam aṅgīkarōmi| \p \v 15 dhārmmikāṇām adhārmmikāṇāñca pramītalōkānāmēvōtthānaṁ bhaviṣyatīti kathāmimē svīkurvvanti tathāhamapi tasmin īśvarē pratyāśāṁ karōmi; \p \v 16 īśvarasya mānavānāñca samīpē yathā nirdōṣō bhavāmi tadarthaṁ satataṁ yatnavān asmi| \p \v 17 bahuṣu vatsarēṣu gatēṣu svadēśīyalōkānāṁ nimittaṁ dānīyadravyāṇi naivēdyāni ca samādāya punarāgamanaṁ kr̥tavān| \p \v 18 tatōhaṁ śuci rbhūtvā lōkānāṁ samāgamaṁ kalahaṁ vā na kāritavān tathāpyāśiyādēśīyāḥ kiyantō yihudīyalōkā madhyēmandiraṁ māṁ dhr̥tavantaḥ| \p \v 19 mamōpari yadi kācidapavādakathāsti tarhi bhavataḥ samīpam upasthāya tēṣāmēva sākṣyadānam ucitam| \p \v 20 nōcēt pūrvvē mahāsabhāsthānāṁ lōkānāṁ sannidhau mama daṇḍāyamānatvasamayē, ahamadya mr̥tānāmutthānē yuṣmābhi rvicāritōsmi, \p \v 21 tēṣāṁ madhyē tiṣṭhannahaṁ yāmimāṁ kathāmuccaiḥ svarēṇa kathitavān tadanyō mama kōpi dōṣō'labhyata na vēti varam ētē samupasthitalōkā vadantu| \p \v 22 tadā phīlikṣa ētāṁ kathāṁ śrutvā tanmatasya viśēṣavr̥ttāntaṁ vijñātuṁ vicāraṁ sthagitaṁ kr̥tvā kathitavān luṣiyē sahasrasēnāpatau samāyātē sati yuṣmākaṁ vicāram ahaṁ niṣpādayiṣyāmi| \p \v 23 anantaraṁ bandhanaṁ vinā paulaṁ rakṣituṁ tasya sēvanāya sākṣātkaraṇāya vā tadīyātmīyabandhujanān na vārayituñca śamasēnāpatim ādiṣṭavān| \p \v 24 alpadināt paraṁ phīlikṣō'dhipati rdruṣillānāmnā yihūdīyayā svabhāryyayā sahāgatya paulamāhūya tasya mukhāt khrīṣṭadharmmasya vr̥ttāntam aśrauṣīt| \p \v 25 paulēna nyāyasya parimitabhōgasya caramavicārasya ca kathāyāṁ kathitāyāṁ satyāṁ phīlikṣaḥ kampamānaḥ san vyāharad idānīṁ yāhi, aham avakāśaṁ prāpya tvām āhūsyāmi| \p \v 26 muktipraptyarthaṁ paulēna mahyaṁ mudrādāsyantē iti patyāśāṁ kr̥tvā sa punaḥ punastamāhūya tēna sākaṁ kathōpakathanaṁ kr̥tavān| \p \v 27 kintu vatsaradvayāt paraṁ parkiyaphīṣṭa phālikṣasya padaṁ prāptē sati phīlikṣō yihūdīyān santuṣṭān cikīrṣan paulaṁ baddhaṁ saṁsthāpya gatavān| \c 25 \p \v 1 anantaraṁ phīṣṭō nijarājyam āgatya dinatrayāt paraṁ kaisariyātō yirūśālamnagaram āgamat| \p \v 2 tadā mahāyājakō yihūdīyānāṁ pradhānalōkāśca tasya samakṣaṁ paulam apāvadanta| \p \v 3 bhavān taṁ yirūśālamam ānētum ājñāpayatviti vinīya tē tasmād anugrahaṁ vāñchitavantaḥ| \p \v 4 yataḥ pathimadhyē gōpanēna paulaṁ hantuṁ tai rghātakā niyuktāḥ| phīṣṭa uttaraṁ dattavān paulaḥ kaisariyāyāṁ sthāsyati punaralpadināt param ahaṁ tatra yāsyāmi| \p \v 5 tatastasya mānuṣasya yadi kaścid aparādhastiṣṭhati tarhi yuṣmākaṁ yē śaknuvanti tē mayā saha tatra gatvā tamapavadantu sa ētāṁ kathāṁ kathitavān| \p \v 6 daśadivasēbhyō'dhikaṁ vilambya phīṣṭastasmāt kaisariyānagaraṁ gatvā parasmin divasē vicārāsana upadiśya paulam ānētum ājñāpayat| \p \v 7 paulē samupasthitē sati yirūśālamnagarād āgatā yihūdīyalōkāstaṁ caturdiśi saṁvēṣṭya tasya viruddhaṁ bahūn mahādōṣān utthāpitavantaḥ kintu tēṣāṁ kimapi pramāṇaṁ dātuṁ na śaknuvantaḥ| \p \v 8 tataḥ paulaḥ svasmin uttaramidam uditavān, yihūdīyānāṁ vyavasthāyā mandirasya kaisarasya vā pratikūlaṁ kimapi karmma nāhaṁ kr̥tavān| \p \v 9 kintu phīṣṭō yihūdīyān santuṣṭān karttum abhilaṣan paulam abhāṣata tvaṁ kiṁ yirūśālamaṁ gatvāsmin abhiyōgē mama sākṣād vicāritō bhaviṣyasi? \p \v 10 tataḥ paula uttaraṁ prōktavān, yatra mama vicārō bhavituṁ yōgyaḥ kaisarasya tatra vicārāsana ēva samupasthitōsmi; ahaṁ yihūdīyānāṁ kāmapi hāniṁ nākārṣam iti bhavān yathārthatō vijānāti| \p \v 11 kañcidaparādhaṁ kiñcana vadhārhaṁ karmma vā yadyaham akariṣyaṁ tarhi prāṇahananadaṇḍamapi bhōktum udyatō'bhaviṣyaṁ, kintu tē mama samapavādaṁ kurvvanti sa yadi kalpitamātrō bhavati tarhi tēṣāṁ karēṣu māṁ samarpayituṁ kasyāpyadhikārō nāsti, kaisarasya nikaṭē mama vicārō bhavatu| \p \v 12 tadā phīṣṭō mantribhiḥ sārddhaṁ saṁmantrya paulāya kathitavān, kaisarasya nikaṭē kiṁ tava vicārō bhaviṣyati? kaisarasya samīpaṁ gamiṣyasi| \p \v 13 kiyaddinēbhyaḥ param āgripparājā barṇīkī ca phīṣṭaṁ sākṣāt karttuṁ kaisariyānagaram āgatavantau| \p \v 14 tadā tau bahudināni tatra sthitau tataḥ phīṣṭastaṁ rājānaṁ paulasya kathāṁ vijñāpya kathayitum ārabhata paulanāmānam ēkaṁ bandi phīlikṣō baddhaṁ saṁsthāpya gatavān| \p \v 15 yirūśālami mama sthitikālē mahāyājakō yihūdīyānāṁ prācīnalōkāśca tam apōdya tamprati daṇḍājñāṁ prārthayanta| \p \v 16 tatōham ityuttaram avadaṁ yāvad apōditō janaḥ svāpavādakān sākṣāt kr̥tvā svasmin yō'parādha ārōpitastasya pratyuttaraṁ dātuṁ suyōgaṁ na prāpnōti, tāvatkālaṁ kasyāpi mānuṣasya prāṇanāśājñāpanaṁ rōmilōkānāṁ rīti rnahi| \p \v 17 tatastēṣvatrāgatēṣu parasmin divasē'ham avilambaṁ vicārāsana upaviśya taṁ mānuṣam ānētum ājñāpayam| \p \v 18 tadanantaraṁ tasyāpavādakā upasthāya yādr̥śam ahaṁ cintitavān tādr̥śaṁ kañcana mahāpavādaṁ nōtthāpya \p \v 19 svēṣāṁ matē tathā paulō yaṁ sajīvaṁ vadati tasmin yīśunāmani mr̥tajanē ca tasya viruddhaṁ kathitavantaḥ| \p \v 20 tatōhaṁ tādr̥gvicārē saṁśayānaḥ san kathitavān tvaṁ yirūśālamaṁ gatvā kiṁ tatra vicāritō bhavitum icchasi? \p \v 21 tadā paulō mahārājasya nikaṭē vicāritō bhavituṁ prārthayata, tasmād yāvatkālaṁ taṁ kaisarasya samīpaṁ prēṣayituṁ na śaknōmi tāvatkālaṁ tamatra sthāpayitum ādiṣṭavān| \p \v 22 tata āgrippaḥ phīṣṭam uktavān, ahamapi tasya mānuṣasya kathāṁ śrōtum abhilaṣāmi| tadā phīṣṭō vyāharat śvastadīyāṁ kathāṁ tvaṁ śrōṣyasi| \p \v 23 parasmin divasē āgrippō barṇīkī ca mahāsamāgamaṁ kr̥tvā pradhānavāhinīpatibhi rnagarasthapradhānalōkaiśca saha militvā rājagr̥hamāgatya samupasthitau tadā phīṣṭasyājñayā paula ānītō'bhavat| \p \v 24 tadā phīṣṭaḥ kathitavān hē rājan āgrippa hē upasthitāḥ sarvvē lōkā yirūśālamnagarē yihūdīyalōkasamūhō yasmin mānuṣē mama samīpē nivēdanaṁ kr̥tvā prōccaiḥ kathāmimāṁ kathitavān punaralpakālamapi tasya jīvanaṁ nōcitaṁ tamētaṁ mānuṣaṁ paśyata| \p \v 25 kintvēṣa janaḥ prāṇanāśarhaṁ kimapi karmma na kr̥tavān ityajānāṁ tathāpi sa mahārājasya sannidhau vicāritō bhavituṁ prārthayata tasmāt tasya samīpaṁ taṁ prēṣayituṁ matimakaravam| \p \v 26 kintu śrīyuktasya samīpam ētasmin kiṁ lēkhanīyam ityasya kasyacin nirṇayasya na jātatvād ētasya vicārē sati yathāhaṁ lēkhituṁ kiñcana niścitaṁ prāpnōmi tadarthaṁ yuṣmākaṁ samakṣaṁ viśēṣatō hē āgripparāja bhavataḥ samakṣam ētam ānayē| \p \v 27 yatō bandiprēṣaṇasamayē tasyābhiyōgasya kiñcidalēkhanam aham ayuktaṁ jānāmi| \c 26 \p \v 1 tata āgrippaḥ paulam avādīt, nijāṁ kathāṁ kathayituṁ tubhyam anumati rdīyatē| tasmāt paulaḥ karaṁ prasāryya svasmin uttaram avādīt| \p \v 2 hē āgripparāja yatkāraṇādahaṁ yihūdīyairapavāditō 'bhavaṁ tasya vr̥ttāntam adya bhavataḥ sākṣān nivēdayitumanumatōham idaṁ svīyaṁ paramaṁ bhāgyaṁ manyē; \p \v 3 yatō yihūdīyalōkānāṁ madhyē yā yā rītiḥ sūkṣmavicārāśca santi tēṣu bhavān vijñatamaḥ; ataēva prārthayē dhairyyamavalambya mama nivēdanaṁ śr̥ṇōtu| \p \v 4 ahaṁ yirūśālamnagarē svadēśīyalōkānāṁ madhyē tiṣṭhan ā yauvanakālād yadrūpam ācaritavān tad yihūdīyalōkāḥ sarvvē vidanti| \p \v 5 asmākaṁ sarvvēbhyaḥ śuddhatamaṁ yat phirūśīyamataṁ tadavalambī bhūtvāhaṁ kālaṁ yāpitavān yē janā ā bālyakālān māṁ jānānti tē ētādr̥śaṁ sākṣyaṁ yadi dadāti tarhi dātuṁ śaknuvanti| \p \v 6 kintu hē āgripparāja īśvarō'smākaṁ pūrvvapuruṣāṇāṁ nikaṭē yad aṅgīkr̥tavān tasya pratyāśāhētōraham idānīṁ vicārasthānē daṇḍāyamānōsmi| \p \v 7 tasyāṅgīkārasya phalaṁ prāptum asmākaṁ dvādaśavaṁśā divāniśaṁ mahāyatnād īśvarasēvanaṁ kr̥tvā yāṁ pratyāśāṁ kurvvanti tasyāḥ pratyāśāyā hētōrahaṁ yihūdīyairapavāditō'bhavam| \p \v 8 īśvarō mr̥tān utthāpayiṣyatīti vākyaṁ yuṣmākaṁ nikaṭē'sambhavaṁ kutō bhavēt? \p \v 9 nāsaratīyayīśō rnāmnō viruddhaṁ nānāprakārapratikūlācaraṇam ucitam ityahaṁ manasi yathārthaṁ vijñāya \p \v 10 yirūśālamanagarē tadakaravaṁ phalataḥ pradhānayājakasya nikaṭāt kṣamatāṁ prāpya bahūn pavitralōkān kārāyāṁ baddhavān viśēṣatastēṣāṁ hananasamayē tēṣāṁ viruddhāṁ nijāṁ sammatiṁ prakāśitavān| \p \v 11 vāraṁ vāraṁ bhajanabhavanēṣu tēbhyō daṇḍaṁ pradattavān balāt taṁ dharmmaṁ nindayitavāṁśca punaśca tān prati mahākrōdhād unmattaḥ san vidēśīyanagarāṇi yāvat tān tāḍitavān| \p \v 12 itthaṁ pradhānayājakasya samīpāt śaktim ājñāpatrañca labdhvā dammēṣaknagaraṁ gatavān| \p \v 13 tadāhaṁ hē rājan mārgamadhyē madhyāhnakālē mama madīyasaṅgināṁ lōkānāñca catasr̥ṣu dikṣu gagaṇāt prakāśamānāṁ bhāskaratōpi tējasvatīṁ dīptiṁ dr̥ṣṭavān| \p \v 14 tasmād asmāsu sarvvēṣu bhūmau patitēṣu satsu hē śaula hai śaula kutō māṁ tāḍayasi? kaṇṭakānāṁ mukhē pādāhananaṁ tava duḥsādhyam ibrīyabhāṣayā gadita ētādr̥śa ēkaḥ śabdō mayā śrutaḥ| \p \v 15 tadāhaṁ pr̥ṣṭavān hē prabhō kō bhavān? tataḥ sa kathitavān yaṁ yīśuṁ tvaṁ tāḍayasi sōhaṁ, \p \v 16 kintu samuttiṣṭha tvaṁ yad dr̥ṣṭavān itaḥ punañca yadyat tvāṁ darśayiṣyāmi tēṣāṁ sarvvēṣāṁ kāryyāṇāṁ tvāṁ sākṣiṇaṁ mama sēvakañca karttum darśanam adām| \p \v 17 viśēṣatō yihūdīyalōkēbhyō bhinnajātīyēbhyaśca tvāṁ manōnītaṁ kr̥tvā tēṣāṁ yathā pāpamōcanaṁ bhavati \p \v 18 yathā tē mayi viśvasya pavitrīkr̥tānāṁ madhyē bhāgaṁ prāpnuvanti tadabhiprāyēṇa tēṣāṁ jñānacakṣūṁṣi prasannāni karttuṁ tathāndhakārād dīptiṁ prati śaitānādhikārācca īśvaraṁ prati matīḥ parāvarttayituṁ tēṣāṁ samīpaṁ tvāṁ prēṣyāmi| \p \v 19 hē āgripparāja ētādr̥śaṁ svargīyapratyādēśaṁ agrāhyam akr̥tvāhaṁ \p \v 20 prathamatō dammēṣaknagarē tatō yirūśālami sarvvasmin yihūdīyadēśē anyēṣu dēśēṣu ca yēेna lōkā matiṁ parāvarttya īśvaraṁ prati parāvarttayantē, manaḥparāvarttanayōgyāni karmmāṇi ca kurvvanti tādr̥śam upadēśaṁ pracāritavān| \p \v 21 ētatkāraṇād yihūdīyā madhyēmandiraṁ māṁ dhr̥tvā hantum udyatāḥ| \p \v 22 tathāpi khrīṣṭō duḥkhaṁ bhuktvā sarvvēṣāṁ pūrvvaṁ śmaśānād utthāya nijadēśīyānāṁ bhinnadēśīyānāñca samīpē dīptiṁ prakāśayiṣyati \p \v 23 bhaviṣyadvādigaṇō mūsāśca bhāvikāryyasya yadidaṁ pramāṇam adadurētad vinānyāṁ kathāṁ na kathayitvā īśvarād anugrahaṁ labdhvā mahatāṁ kṣudrāṇāñca sarvvēṣāṁ samīpē pramāṇaṁ dattvādya yāvat tiṣṭhāmi| \p \v 24 tasyamāṁ kathāṁ niśamya phīṣṭa uccaiḥ svarēṇa kathitavān hē paula tvam unmattōsi bahuvidyābhyāsēna tvaṁ hatajñānō jātaḥ| \p \v 25 sa uktavān hē mahāmahima phīṣṭa nāham unmattaḥ kintu satyaṁ vivēcanīyañca vākyaṁ prastaumi| \p \v 26 yasya sākṣād akṣōbhaḥ san kathāṁ kathayāmi sa rājā tadvr̥ttāntaṁ jānāti tasya samīpē kimapi guptaṁ nēti mayā niścitaṁ budhyatē yatastad vijanē na kr̥taṁ| \p \v 27 hē āgripparāja bhavān kiṁ bhaviṣyadvādigaṇōktāni vākyāni pratyēti? bhavān pratyēti tadahaṁ jānāmi| \p \v 28 tata āgrippaḥ paulam abhihitavān tvaṁ pravr̥ttiṁ janayitvā prāyēṇa māmapi khrīṣṭīyaṁ karōṣi| \p \v 29 tataḥ sō'vādīt bhavān yē yē lōkāśca mama kathām adya śr̥ṇvanti prāyēṇa iti nahi kintvētat śr̥ṅkhalabandhanaṁ vinā sarvvathā tē sarvvē mādr̥śā bhavantvitīśvasya samīpē prārthayē'ham| \p \v 30 ētasyāṁ kathāyāṁ kathitāyāṁ sa rājā sō'dhipati rbarṇīkī sabhāsthā lōkāśca tasmād utthāya \p \v 31 gōpanē parasparaṁ vivicya kathitavanta ēṣa janō bandhanārhaṁ prāṇahananārhaṁ vā kimapi karmma nākarōt| \p \v 32 tata āgrippaḥ phīṣṭam avadat, yadyēṣa mānuṣaḥ kaisarasya nikaṭē vicāritō bhavituṁ na prārthayiṣyat tarhi muktō bhavitum aśakṣyat| \c 27 \p \v 1 jalapathēnāsmākam itōliyādēśaṁ prati yātrāyāṁ niścitāyāṁ satyāṁ tē yūliyanāmnō mahārājasya saṁghātāntargatasya sēnāpatēḥ samīpē paulaṁ tadanyān katinayajanāṁśca samārpayan| \p \v 2 vayam ādrāmuttīyaṁ pōtamēkam āruhya āśiyādēśasya taṭasamīpēna yātuṁ matiṁ kr̥tvā laṅgaram utthāpya pōtam amōcayāma; mākidaniyādēśasthathiṣalanīkīnivāsyāristārkhanāmā kaścid janō'smābhiḥ sārddham āsīt| \p \v 3 parasmin divasē 'smābhiḥ sīdōnnagarē pōtē lāgitē tatra yūliyaḥ sēnāpatiḥ paulaṁ prati saujanyaṁ pradarthya sāntvanārthaṁ bandhubāndhavān upayātum anujajñau| \p \v 4 tasmāt pōtē mōcitē sati sammukhavāyōḥ sambhavād vayaṁ kuprōpadvīpasya tīrasamīpēna gatavantaḥ| \p \v 5 kilikiyāyāḥ pāmphūliyāyāśca samudrasya pāraṁ gatvā lūkiyādēśāntargataṁ murānagaram upātiṣṭhāma| \p \v 6 tatsthānād itāliyādēśaṁ gacchati yaḥ sikandariyānagarasya pōtastaṁ tatra prāpya śatasēnāpatistaṁ pōtam asmān ārōhayat| \p \v 7 tataḥ paraṁ bahūni dināni śanaiḥ śanaiḥ rgatvā knīdapārśvōpasthtiेḥ pūrvvaṁ pratikūlēna pavanēna vayaṁ salmōnyāḥ sammukham upasthāya krītyupadvīpasya tīrasamīpēna gatavantaḥ| \p \v 8 kaṣṭēna tamuttīryya lāsēyānagarasyādhaḥ sundaranāmakaṁ khātam upātiṣṭhāma| \p \v 9 itthaṁ bahutithaḥ kālō yāpita upavāsadinañcātītaṁ, tatkāraṇāt nauvartmani bhayaṅkarē sati paulō vinayēna kathitavān, \p \v 10 hē mahēcchā ahaṁ niścayaṁ jānāmi yātrāyāmasyām asmākaṁ klēśā bahūnāmapacayāśca bhaviṣyanti, tē kēvalaṁ pōtasāmagryōriti nahi, kintvasmākaṁ prāṇānāmapi| \p \v 11 tadā śatasēnāpatiḥ pauैेlōktavākyatōpi karṇadhārasya pōtavaṇijaśca vākyaṁ bahumaṁsta| \p \v 12 tat khātaṁ śītakālē vāsārhasthānaṁ na tasmād avācīpratīcōrdiśōḥ krītyāḥ phainīkiyakhātaṁ yātuṁ yadi śaknuvantastarhi tatra śītakālaṁ yāpayituṁ prāyēṇa sarvvē mantrayāmāsuḥ| \p \v 13 tataḥ paraṁ dakṣiṇavāyu rmandaṁ vahatīti vilōkya nijābhiprāyasya siddhēḥ suyōgō bhavatīti buddhvā pōtaṁ mōcayitvā krītyupadvīpasya tīrasamīpēna calitavantaḥ| \p \v 14 kintvalpakṣaṇāt paramēva urakludōnnāmā pratikūlaḥ pracaṇḍō vāyu rvahan pōtē'lagīt \p \v 15 tasyābhimukhaṁ gantum pōtasyāśaktatvād vayaṁ vāyunā svayaṁ nītāḥ| \p \v 16 anantaraṁ klaudīnāmna upadvīpasya kūlasamīpēna pōtaṁ gamayitvā bahunā kaṣṭēna kṣudranāvam arakṣāma| \p \v 17 tē tāmāruhya rajjcā pōtasyādhōbhāgam abadhnan tadanantaraṁ cēt pōtō saikatē lagatīti bhayād vātavasanānyamōcayan tataḥ pōtō vāyunā cālitaḥ| \p \v 18 kintu kramaśō vāyōḥ prabalatvāt pōtō dōlāyamānō'bhavat parasmin divasē pōtasthāni katipayāni dravyāṇi tōyē nikṣiptāni| \p \v 19 tr̥tīyadivasē vayaṁ svahastaiḥ pōtasajjanadravyāṇi nikṣiptavantaḥ| \p \v 20 tatō bahudināni yāvat sūryyanakṣatrādīni samācchannāni tatō 'tīva vātyāgamād asmākaṁ prāṇarakṣāyāḥ kāpi pratyāśā nātiṣṭhat| \p \v 21 bahudinēṣu lōkairanāhārēṇa yāpitēṣu sarvvēṣāṁ sākṣat paulastiṣṭhan akathayat, hē mahēcchāḥ krītyupadvīpāt pōtaṁ na mōcayitum ahaṁ pūrvvaṁ yad avadaṁ tadgrahaṇaṁ yuṣmākam ucitam āsīt tathā kr̥tē yuṣmākam ēṣā vipad ēṣō'pacayaśca nāghaṭiṣyētām| \p \v 22 kintu sāmprataṁ yuṣmān vinīya bravīmyahaṁ, yūyaṁ na kṣubhyata yuṣmākam ēkasyāpi prāṇinō hāni rna bhaviṣyati, kēvalasya pōtasya hāni rbhaviṣyati| \p \v 23 yatō yasyēśvarasya lōkō'haṁ yañcāhaṁ paricarāmi tadīya ēkō dūtō hyō rātrau mamāntikē tiṣṭhan kathitavān, \p \v 24 hē paula mā bhaiṣīḥ kaisarasya sammukhē tvayōpasthātavyaṁ; tavaitān saṅginō lōkān īśvarastubhyaṁ dattavān| \p \v 25 ataēva hē mahēcchā yūyaṁ sthiramanasō bhavata mahyaṁ yā kathākathi sāvaśyaṁ ghaṭiṣyatē mamaitādr̥śī viśvāsa īśvarē vidyatē, \p \v 26 kintu kasyacid upadvīpasyōpari patitavyam asmābhiḥ| \p \v 27 tataḥ param ādriyāsamudrē pōtastathaiva dōlāyamānaḥ san itastatō gacchan caturdaśadivasasya rātrē rdvitīyapraharasamayē kasyacit sthalasya samīpamupatiṣṭhatīti pōtīyalōkā anvamanyanta| \p \v 28 tatastē jalaṁ parimāya tatra viṁśati rvyāmā jalānīti jñātavantaḥ| kiñciddūraṁ gatvā punarapi jalaṁ parimitavantaḥ| tatra pañcadaśa vyāmā jalāni dr̥ṣṭvā \p \v 29 cēt pāṣāṇē lagatīti bhayāt pōtasya paścādbhāgataścaturō laṅgarān nikṣipya divākaram apēkṣya sarvvē sthitavantaḥ| \p \v 30 kintu pōtīyalōkāḥ pōtāgrabhāgē laṅgaranikṣēpaṁ chalaṁ kr̥tvā jaladhau kṣudranāvam avarōhya palāyitum acēṣṭanta| \p \v 31 tataḥ paulaḥ sēnāpatayē sainyagaṇāya ca kathitavān, ētē yadi pōtamadhyē na tiṣṭhanti tarhi yuṣmākaṁ rakṣaṇaṁ na śakyaṁ| \p \v 32 tadā sēnāgaṇō rajjūn chitvā nāvaṁ jalē patitum adadāt| \p \v 33 prabhātasamayē paulaḥ sarvvān janān bhōjanārthaṁ prārthya vyāharat, adya caturdaśadināni yāvad yūyam apēkṣamānā anāhārāḥ kālam ayāpayata kimapi nābhuṁgdhaṁ| \p \v 34 atō vinayēे'haṁ bhakṣyaṁ bhujyatāṁ tatō yuṣmākaṁ maṅgalaṁ bhaviṣyati, yuṣmākaṁ kasyacijjanasya śirasaḥ kēśaikōpi na naṁkṣyati| \p \v 35 iti vyāhr̥tya paulaṁ pūpaṁ gr̥hītvēśvaraṁ dhanyaṁ bhāṣamāṇastaṁ bhaṁktvā bhōktum ārabdhavān| \p \v 36 anantaraṁ sarvvē ca susthirāḥ santaḥ khādyāni parpyagr̥hlan| \p \v 37 asmākaṁ pōtē ṣaṭsaptatyadhikaśatadvayalōkā āsan| \p \v 38 sarvvēṣu lōkēṣu yathēṣṭaṁ bhuktavatsu pōtasthan gōdhūmān jaladhau nikṣipya taiḥ pōtasya bhārō laghūkr̥taḥ| \p \v 39 dinē jātē'pi sa kō dēśa iti tadā na paryyacīyata; kintu tatra samataṭam ēkaṁ khātaṁ dr̥ṣṭvā yadi śaknumastarhi vayaṁ tasyābhyantaraṁ pōtaṁ gamayāma iti matiṁ kr̥tvā tē laṅgarān chittvā jaladhau tyaktavantaḥ| \p \v 40 tathā karṇabandhanaṁ mōcayitvā pradhānaṁ vātavasanam uttōlya tīrasamīpaṁ gatavantaḥ| \p \v 41 kintu dvayōḥ samudrayōḥ saṅgamasthānē saikatōpari pōtē nikṣiptē 'grabhāgē bādhitē paścādbhāgē prabalataraṅgō'lagat tēna pōtō bhagnaḥ| \p \v 42 tasmād bandayaścēd bāhubhistarantaḥ palāyantē ityāśaṅkayā sēnāgaṇastān hantum amantrayat; \p \v 43 kintu śatasēnāpatiḥ paulaṁ rakṣituṁ prayatnaṁ kr̥tvā tān taccēṣṭāyā nivartya ityādiṣṭavān, yē bāhutaraṇaṁ jānanti tē'grē prōllampya samudrē patitvā bāhubhistīrttvā kūlaṁ yāntu| \p \v 44 aparam avaśiṣṭā janāḥ kāṣṭhaṁ pōtīyaṁ dravyaṁ vā yēna yat prāpyatē tadavalambya yāntu; itthaṁ sarvvē bhūmiṁ prāpya prāṇai rjīvitāḥ| \c 28 \p \v 1 itthaṁ sarvvēṣu rakṣāṁ prāptēṣu tatratyōpadvīpasya nāma milītēti tē jñātavantaḥ| \p \v 2 asabhyalōkā yathēṣṭam anukampāṁ kr̥tvā varttamānavr̥ṣṭēḥ śītācca vahniṁ prajjvālyāsmākam ātithyam akurvvan| \p \v 3 kintu paula indhanāni saṁgr̥hya yadā tasmin agrau nirakṣipat, tadā vahnēḥ pratāpāt ēkaḥ kr̥ṣṇasarpō nirgatya tasya hastē draṣṭavān| \p \v 4 tē'sabhyalōkāstasya hastē sarpam avalambamānaṁ dr̥ṣṭvā parasparam uktavanta ēṣa janō'vaśyaṁ narahā bhaviṣyati, yatō yadyapi jaladhē rakṣāṁ prāptavān tathāpi pratiphaladāyaka ēnaṁ jīvituṁ na dadāti| \p \v 5 kintu sa hastaṁ vidhunvan taṁ sarpam agnimadhyē nikṣipya kāmapi pīḍāṁ nāptavān| \p \v 6 tatō viṣajvālayā ētasya śarīraṁ sphītaṁ bhaviṣyati yadvā haṭhādayaṁ prāṇān tyakṣyatīti niścitya lōkā bahukṣaṇāni yāvat tad draṣṭuṁ sthitavantaḥ kintu tasya kasyāścid vipadō'ghaṭanāt tē tadviparītaṁ vijñāya bhāṣitavanta ēṣa kaścid dēvō bhavēt| \p \v 7 publiyanāmā jana ēkastasyōpadvīpasyādhipatirāsīt tatra tasya bhūmyādi ca sthitaṁ| sa janō'smān nijagr̥haṁ nītvā saujanyaṁ prakāśya dinatrayaṁ yāvad asmākaṁ ātithyam akarōt| \p \v 8 tadā tasya publiyasya pitā jvarātisārēṇa pīḍyamānaḥ san śayyāyām āsīt; tataḥ paulastasya samīpaṁ gatvā prārthanāṁ kr̥tvā tasya gātrē hastaṁ samarpya taṁ svasthaṁ kr̥tavān| \p \v 9 itthaṁ bhūtē tadvīpanivāsina itarēpi rōgilōkā āgatya nirāmayā abhavan| \p \v 10 tasmāttē'smākam atīva satkāraṁ kr̥tavantaḥ, viśēṣataḥ prasthānasamayē prayōjanīyāni nānadravyāṇi dattavantaḥ| \p \v 11 itthaṁ tatra triṣu māsēṣu gatēṣu yasya cihnaṁ diyaskūrī tādr̥śa ēkaḥ sikandarīyanagarasya pōtaḥ śītakālaṁ yāpayan tasmin upadvīpē 'tiṣṭhat tamēva pōtaṁ vayam āruhya yātrām akurmma| \p \v 12 tataḥ prathamataḥ surākūsanagaram upasthāya tatra trīṇi dināni sthitavantaḥ| \p \v 13 tasmād āvr̥tya rīgiyanagaram upasthitāḥ dinaikasmāt paraṁ dakṣiṇavayau sānukūlyē sati parasmin divasē patiyalīnagaram upātiṣṭhāma| \p \v 14 tatō'smāsu tatratyaṁ bhrātr̥gaṇaṁ prāptēṣu tē svaiḥ sārddham asmān sapta dināni sthāpayitum ayatanta, itthaṁ vayaṁ rōmānagaram pratyagacchāma| \p \v 15 tasmāt tatratyāḥ bhrātarō'smākam āgamanavārttāṁ śrutvā āppiyapharaṁ triṣṭāvarṇīñca yāvad agrēsarāḥ santōsmān sākṣāt karttum āgaman; tēṣāṁ darśanāt paula īśvaraṁ dhanyaṁ vadan āśvāsam āptavān| \p \v 16 asmāsu rōmānagaraṁ gatēṣu śatasēnāpatiḥ sarvvān bandīn pradhānasēnāpatēḥ samīpē samārpayat kintu paulāya svarakṣakapadātinā saha pr̥thag vastum anumatiṁ dattavān| \p \v 17 dinatrayāt paraṁ paulastaddēśasthān pradhānayihūdina āhūtavān tatastēṣu samupasthitēṣu sa kathitavān, hē bhrātr̥gaṇa nijalōkānāṁ pūrvvapuruṣāṇāṁ vā rītē rviparītaṁ kiñcana karmmāhaṁ nākaravaṁ tathāpi yirūśālamanivāsinō lōkā māṁ bandiṁ kr̥tvā rōmilōkānāṁ hastēṣu samarpitavantaḥ| \p \v 18 rōmilōkā vicāryya mama prāṇahananārhaṁ kimapi kāraṇaṁ na prāpya māṁ mōcayitum aicchan; \p \v 19 kintu yihūdilōkānām āpattyā mayā kaisararājasya samīpē vicārasya prārthanā karttavyā jātā nōcēt nijadēśīyalōkān prati mama kōpyabhiyōgō nāsti| \p \v 20 ētatkāraṇād ahaṁ yuṣmān draṣṭuṁ saṁlapituñcāhūyam isrāyēlvaśīyānāṁ pratyāśāhētōham ētēna śuṅkhalēna baddhō'bhavam| \p \v 21 tadā tē tam avādiṣuḥ, yihūdīyadēśād vayaṁ tvāmadhi kimapi patraṁ na prāptā yē bhrātaraḥ samāyātāstēṣāṁ kōpi tava kāmapi vārttāṁ nāvadat abhadramapi nākathayacca| \p \v 22 tava mataṁ kimiti vayaṁ tvattaḥ śrōtumicchāmaḥ| yad idaṁ navīnaṁ matamutthitaṁ tat sarvvatra sarvvēṣāṁ nikaṭē ninditaṁ jātama iti vayaṁ jānīmaḥ| \p \v 23 taistadartham ēkasmin dinē nirūpitē tasmin dinē bahava ēkatra militvā paulasya vāsagr̥ham āgacchan tasmāt paula ā prātaḥkālāt sandhyākālaṁ yāvan mūsāvyavasthāgranthād bhaviṣyadvādināṁ granthēbhyaśca yīśōḥ kathām utthāpya īśvarasya rājyē pramāṇaṁ datvā tēṣāṁ pravr̥ttiṁ janayituṁ cēṣṭitavān| \p \v 24 kēcittu tasya kathāṁ pratyāyan kēcittu na pratyāyan; \p \v 25 ētatkāraṇāt tēṣāṁ parasparam anaikyāt sarvvē calitavantaḥ; tathāpi paula ētāṁ kathāmēkāṁ kathitavān pavitra ātmā yiśayiyasya bhaviṣyadvaktu rvadanād asmākaṁ pitr̥puruṣēbhya ētāṁ kathāṁ bhadraṁ kathayāmāsa, yathā, \p \v 26 "upagatya janānētān tvaṁ bhāṣasva vacastvidaṁ| karṇaiḥ śrōṣyatha yūyaṁ hi kintu yūyaṁ na bhōtsyatha| nētrai rdrakṣyatha yūyañca jñātuṁ yūyaṁ na śakṣyatha| \p \v 27 tē mānuṣā yathā nētraiḥ paripaśyanti naiva hi| karṇaiḥ ryathā na śr̥ṇvanti budhyantē na ca mānasaiḥ| vyāvarttayatsu cittāni kālē kutrāpi tēṣu vai| mattastē manujāḥ svasthā yathā naiva bhavanti ca| tathā tēṣāṁ manuṣyāṇāṁ santi sthūlā hi buddhayaḥ| badhirībhūtakarṇāśca jātāśca mudritā dr̥śaḥ|| \p \v 28 ata īśvarād yat paritrāṇaṁ tasya vārttā bhinnadēśīyānāṁ samīpaṁ prēṣitā taēva tāṁ grahīṣyantīti yūyaṁ jānīta| \p \v 29 ētādr̥śyāṁ kathāyāṁ kathitāyāṁ satyāṁ yihūdinaḥ parasparaṁ bahuvicāraṁ kurvvantō gatavantaḥ| \p \v 30 itthaṁ paulaḥ sampūrṇaṁ vatsaradvayaṁ yāvad bhāṭakīyē vāsagr̥hē vasan yē lōkāstasya sannidhim āgacchanti tān sarvvānēva parigr̥hlan, \p \v 31 nirvighnam atiśayaniḥkṣōbham īśvarīyarājatvasya kathāṁ pracārayan prabhau yīśau khrīṣṭē kathāḥ samupādiśat| iti||