\id 2CO Sanskrit Bible (NT) in ISO Script (satyavēdaḥ ।) \ide UTF-8 \rem © SanskritBible.in । Licensed under CC BY-SA 4.0 \h 2 Corinthians \toc1 2 karinthinaḥ patraṁ \toc2 2 karinthinaḥ \toc3 2 karinthinaḥ \mt1 2 karinthinaḥ patraṁ \c 1 \p \v 1 īśvarasyēcchayā yīśukhrīṣṭasya prēritaḥ paulastimathirbhrātā ca dvāvētau karinthanagarasthāyai īśvarīyasamitaya ākhāyādēśasthēbhyaḥ sarvvēbhyaḥ pavitralōkēbhyaśca patraṁ likhataḥ| \p \v 2 asmākaṁ tātasyēśvarasya prabhōryīśukhrīṣṭasya cānugrahaḥ śāntiśca yuṣmāsu varttatāṁ| \p \v 3 kr̥pāluḥ pitā sarvvasāntvanākārīśvaraśca yō'smatprabhōryīśukhrīṣṭasya tāta īśvaraḥ sa dhanyō bhavatu| \p \v 4 yatō vayam īśvarāt sāntvanāṁ prāpya tayā sāntvanayā yat sarvvavidhakliṣṭān lōkān sāntvayituṁ śaknuyāma tadarthaṁ sō'smākaṁ sarvvaklēśasamayē'smān sāntvayati| \p \v 5 yataḥ khrīṣṭasya klēśā yadvad bāhulyēnāsmāsu varttantē tadvad vayaṁ khrīṣṭēna bahusāntvanāḍhyā api bhavāmaḥ| \p \v 6 vayaṁ yadi kliśyāmahē tarhi yuṣmākaṁ sāntvanāparitrāṇayōḥ kr̥tē kliśyāmahē yatō'smābhi ryādr̥śāni duḥkhāni sahyantē yuṣmākaṁ tādr̥śaduḥkhānāṁ sahanēna tau sādhayiṣyētē ityasmin yuṣmānadhi mama dr̥ḍhā pratyāśā bhavati| \p \v 7 yadi vā vayaṁ sāntvanāṁ labhāmahē tarhi yuṣmākaṁ sāntvanāparitrāṇayōḥ kr̥tē tāmapi labhāmahē| yatō yūyaṁ yādr̥g duḥkhānāṁ bhāginō'bhavata tādr̥k sāntvanāyā api bhāginō bhaviṣyathēti vayaṁ jānīmaḥ| \p \v 8 hē bhrātaraḥ, āśiyādēśē yaḥ klēśō'smān ākrāmyat taṁ yūyaṁ yad anavagatāstiṣṭhata tanmayā bhadraṁ na manyatē| tēnātiśaktiklēśēna vayamatīva pīḍitāstasmāt jīvanarakṣaṇē nirupāyā jātāśca, \p \v 9 atō vayaṁ svēṣu na viśvasya mr̥talōkānām utthāpayitarīśvarē yad viśvāsaṁ kurmmastadartham asmābhiḥ prāṇadaṇḍō bhōktavya iti svamanasi niścitaṁ| \p \v 10 ētādr̥śabhayaṅkarāt mr̥tyō ryō 'smān atrāyatēdānīmapi trāyatē sa itaḥ paramapyasmān trāsyatē 'smākam ētādr̥śī pratyāśā vidyatē| \p \v 11 ētadarthamasmatkr̥tē prārthanayā vayaṁ yuṣmābhirupakarttavyāstathā kr̥tē bahubhi ryācitō yō'nugrahō'smāsu varttiṣyatē tatkr̥tē bahubhirīśvarasya dhanyavādō'pi kāriṣyatē| \p \v 12 aparañca saṁsāramadhyē viśēṣatō yuṣmanmadhyē vayaṁ sāṁsārikyā dhiyā nahi kintvīśvarasyānugrahēṇākuṭilatām īśvarīyasāralyañcācaritavantō'trāsmākaṁ manō yat pramāṇaṁ dadāti tēna vayaṁ ślāghāmahē| \p \v 13 yuṣmābhi ryad yat paṭhyatē gr̥hyatē ca tadanyat kimapi yuṣmabhyam asmābhi rna likhyatē taccāntaṁ yāvad yuṣmābhi rgrahīṣyata ityasmākam āśā| \p \v 14 yūyamitaḥ pūrvvamapyasmān aṁśatō gr̥hītavantaḥ, yataḥ prabhō ryīśukhrīṣṭasya dinē yadvad yuṣmāsvasmākaṁ ślāghā tadvad asmāsu yuṣmākamapi ślāghā bhaviṣyati| \p \v 15 aparaṁ yūyaṁ yad dvitīyaṁ varaṁ labhadhvē tadarthamitaḥ pūrvvaṁ tayā pratyāśayā yuṣmatsamīpaṁ gamiṣyāmi \p \v 16 yuṣmaddēśēna mākidaniyādēśaṁ vrajitvā punastasmāt mākidaniyādēśāt yuṣmatsamīpam ētya yuṣmābhi ryihūdādēśaṁ prēṣayiṣyē cēti mama vāñchāsīt| \p \v 17 ētādr̥śī mantraṇā mayā kiṁ cāñcalyēna kr̥tā? yad yad ahaṁ mantrayē tat kiṁ viṣayilōka̮iva mantrayāṇa ādau svīkr̥tya paścād asvīkurvvē? \p \v 18 yuṣmān prati mayā kathitāni vākyānyagrē svīkr̥tāni śēṣē'svīkr̥tāni nābhavan ētēnēśvarasya viśvastatā prakāśatē| \p \v 19 mayā silvānēna timathinā cēśvarasya putrō yō yīśukhrīṣṭō yuṣmanmadhyē ghōṣitaḥ sa tēna svīkr̥taḥ punarasvīkr̥taśca tannahi kintu sa tasya svīkārasvarūpaēva| \p \v 20 īśvarasya mahimā yad asmābhiḥ prakāśēta tadartham īśvarēṇa yad yat pratijñātaṁ tatsarvvaṁ khrīṣṭēna svīkr̥taṁ satyībhūtañca| \p \v 21 yuṣmān asmāṁścābhiṣicya yaḥ khrīṣṭē sthāsnūn karōti sa īśvara ēva| \p \v 22 sa cāsmān mudrāṅkitān akārṣīt satyāṅkārasya paṇakharūpam ātmānaṁ asmākam antaḥkaraṇēṣu nirakṣipacca| \p \v 23 aparaṁ yuṣmāsu karuṇāṁ kurvvan aham ētāvatkālaṁ yāvat karinthanagaraṁ na gatavān iti satyamētasmin īśvaraṁ sākṣiṇaṁ kr̥tvā mayā svaprāṇānāṁ śapathaḥ kriyatē| \p \v 24 vayaṁ yuṣmākaṁ viśvāsasya niyantārō na bhavāmaḥ kintu yuṣmākam ānandasya sahāyā bhavāmaḥ, yasmād viśvāsē yuṣmākaṁ sthiti rbhavati| \c 2 \p \v 1 aparañcāhaṁ punaḥ śōkāya yuṣmatsannidhiṁ na gamiṣyāmīti manasi niracaiṣaṁ| \p \v 2 yasmād ahaṁ yadi yuṣmān śōkayuktān karōmi tarhi mayā yaḥ śōkayuktīkr̥tastaṁ vinā kēnāparēṇāhaṁ harṣayiṣyē? \p \v 3 mama yō harṣaḥ sa yuṣmākaṁ sarvvēṣāṁ harṣa ēvēti niścitaṁ mayābōdhi; ataēva yairahaṁ harṣayitavyastai rmadupasthitisamayē yanmama śōkō na jāyēta tadarthamēva yuṣmabhyam ētādr̥śaṁ patraṁ mayā likhitaṁ| \p \v 4 vastutastu bahuklēśasya manaḥpīḍāyāśca samayē'haṁ bahvaśrupātēna patramēkaṁ likhitavān yuṣmākaṁ śōkārthaṁ tannahi kintu yuṣmāsu madīyaprēmabāhulyasya jñāpanārthaṁ| \p \v 5 yēnāhaṁ śōkayuktīkr̥tastēna kēvalamahaṁ śōkayuktīkr̥tastannahi kintvaṁśatō yūyaṁ sarvvē'pi yatō'hamatra kasmiṁścid dōṣamārōpayituṁ nēcchāmi| \p \v 6 bahūnāṁ yat tarjjanaṁ tēna janēnālambhi tat tadarthaṁ pracuraṁ| \p \v 7 ataḥ sa duḥkhasāgarē yanna nimajjati tadarthaṁ yuṣmābhiḥ sa kṣantavyaḥ sāntvayitavyaśca| \p \v 8 iti hētōḥ prarthayē'haṁ yuṣmābhistasmin dayā kriyatāṁ| \p \v 9 yūyaṁ sarvvakarmmaṇi mamādēśaṁ gr̥hlītha na vēti parīkṣitum ahaṁ yuṣmān prati likhitavān| \p \v 10 yasya yō dōṣō yuṣmābhiḥ kṣamyatē tasya sa dōṣō mayāpi kṣamyatē yaśca dōṣō mayā kṣamyatē sa yuṣmākaṁ kr̥tē khrīṣṭasya sākṣāt kṣamyatē| \p \v 11 śayatānaḥ kalpanāsmābhirajñātā nahi, atō vayaṁ yat tēna na vañcyāmahē tadartham asmābhiḥ sāvadhānai rbhavitavyaṁ| \p \v 12 aparañca khrīṣṭasya susaṁvādaghōṣaṇārthaṁ mayi trōyānagaramāgatē prabhōḥ karmmaṇē ca madarthaṁ dvārē muktē \p \v 13 satyapi svabhrātustītasyāvidyamānatvāt madīyātmanaḥ kāpi śānti rna babhūva, tasmād ahaṁ tān visarjjanaṁ yācitvā mākidaniyādēśaṁ gantuṁ prasthānam akaravaṁ| \p \v 14 ya īśvaraḥ sarvvadā khrīṣṭēnāsmān jayinaḥ karōti sarvvatra cāsmābhistadīyajñānasya gandhaṁ prakāśayati sa dhanyaḥ| \p \v 15 yasmād yē trāṇaṁ lapsyantē yē ca vināśaṁ gamiṣyanti tān prati vayam īśvarēṇa khrīṣṭasya saugandhyaṁ bhavāmaḥ| \p \v 16 vayam ēkēṣāṁ mr̥tyavē mr̥tyugandhā aparēṣāñca jīvanāya jīvanagandhā bhavāmaḥ, kintvētādr̥śakarmmasādhanē kaḥ samarthō'sti? \p \v 17 anyē bahavō lōkā yadvad īśvarasya vākyaṁ mr̥ṣāśikṣayā miśrayanti vayaṁ tadvat tanna miśrayantaḥ saralabhāvēnēśvarasya sākṣād īśvarasyādēśāt khrīṣṭēna kathāṁ bhāṣāmahē| \c 3 \p \v 1 vayaṁ kim ātmapraśaṁsanaṁ punarārabhāmahē? yuṣmān prati yuṣmattō vā parēṣāṁ kēṣāñcid ivāsmākamapi kiṁ praśaṁsāpatrēṣu prayōjanam āstē? \p \v 2 yūyamēvāsmākaṁ praśaṁsāpatraṁ taccāsmākam antaḥkaraṇēṣu likhitaṁ sarvvamānavaiśca jñēyaṁ paṭhanīyañca| \p \v 3 yatō 'smābhiḥ sēvitaṁ khrīṣṭasya patraṁ yūyapēva, tacca na masyā kintvamarasyēśvarasyātmanā likhitaṁ pāṣāṇapatrēṣu tannahi kintu kravyamayēṣu hr̥tpatrēṣu likhitamiti suspaṣṭaṁ| \p \v 4 khrīṣṭēnēśvaraṁ pratyasmākam īdr̥śō dr̥ḍhaviśvāsō vidyatē; \p \v 5 vayaṁ nijaguṇēna kimapi kalpayituṁ samarthā iti nahi kintvīśvarādasmākaṁ sāmarthyaṁ jāyatē| \p \v 6 tēna vayaṁ nūtananiyamasyārthatō 'kṣarasaṁsthānasya tannahi kintvātmana ēva sēvanasāmarthyaṁ prāptāḥ| akṣarasaṁsthānaṁ mr̥tyujanakaṁ kintvātmā jīvanadāyakaḥ| \p \v 7 akṣarai rvilikhitapāṣāṇarūpiṇī yā mr̥tyōḥ sēvā sā yadīdr̥k tējasvinī jātā yattasyācirasthāyinastējasaḥ kāraṇāt mūsasō mukham isrāyēlīyalōkaiḥ saṁdraṣṭuṁ nāśakyata, \p \v 8 tarhyātmanaḥ sēvā kiṁ tatō'pi bahutējasvinī na bhavēt? \p \v 9 daṇḍajanikā sēvā yadi tējōyuktā bhavēt tarhi puṇyajanikā sēvā tatō'dhikaṁ bahutējōyuktā bhaviṣyati| \p \v 10 ubhayōstulanāyāṁ kr̥tāyām ēkasyāstējō dvitīyāyāḥ prakharatarēṇa tējasā hīnatējō bhavati| \p \v 11 yasmād yat lōpanīyaṁ tad yadi tējōyuktaṁ bhavēt tarhi yat cirasthāyi tad bahutaratējōyuktamēva bhaviṣyati| \p \v 12 īdr̥śīṁ pratyāśāṁ labdhvā vayaṁ mahatīṁ pragalbhatāṁ prakāśayāmaḥ| \p \v 13 isrāyēlīyalōkā yat tasya lōpanīyasya tējasaḥ śēṣaṁ na vilōkayēyustadarthaṁ mūsā yādr̥g āvaraṇēna svamukham ācchādayat vayaṁ tādr̥k na kurmmaḥ| \p \v 14 tēṣāṁ manāṁsi kaṭhinībhūtāni yatastēṣāṁ paṭhanasamayē sa purātanō niyamastēnāvaraṇēnādyāpi pracchannastiṣṭhati| \p \v 15 tacca na dūrībhavati yataḥ khrīṣṭēnaiva tat lupyatē| mūsasaḥ śāstrasya pāṭhasamayē'dyāpi tēṣāṁ manāṁsi tēnāvaraṇēna pracchādyantē| \p \v 16 kintu prabhuṁ prati manasi parāvr̥ttē tad āvaraṇaṁ dūrīkāriṣyatē| \p \v 17 yaḥ prabhuḥ sa ēva sa ātmā yatra ca prabhōrātmā tatraiva muktiḥ| \p \v 18 vayañca sarvvē'nācchāditēnāsyēna prabhōstējasaḥ pratibimbaṁ gr̥hlanta ātmasvarūpēṇa prabhunā rūpāntarīkr̥tā varddhamānatējōyuktāṁ tāmēva pratimūrttiṁ prāpnumaḥ| \c 4 \p \v 1 aparañca vayaṁ karuṇābhājō bhūtvā yad ētat paricārakapadam alabhāmahi nātra klāmyāmaḥ, \p \v 2 kintu trapāyuktāni pracchannakarmmāṇi vihāya kuṭilatācaraṇamakurvvanta īśvarīyavākyaṁ mithyāvākyairamiśrayantaḥ satyadharmmasya prakāśanēnēśvarasya sākṣāt sarvvamānavānāṁ saṁvēdagōcarē svān praśaṁsanīyān darśayāmaḥ| \p \v 3 asmābhi rghōṣitaḥ susaṁvādō yadi pracchannaḥ; syāt tarhi yē vinaṁkṣyanti tēṣāmēva dr̥ṣṭitaḥ sa pracchannaḥ; \p \v 4 yata īśvarasya pratimūrtti ryaḥ khrīṣṭastasya tējasaḥ susaṁvādasya prabhā yat tān na dīpayēt tadartham iha lōkasya dēvō'viśvāsināṁ jñānanayanam andhīkr̥tavān ētasyōdāharaṇaṁ tē bhavanti| \p \v 5 vayaṁ svān ghōṣayāma iti nahi kintu khrīṣṭaṁ yīśuṁ prabhumēvāsmāṁśca yīśōḥ kr̥tē yuṣmākaṁ paricārakān ghōṣayāmaḥ| \p \v 6 ya īśvarō madhyētimiraṁ prabhāṁ dīpanāyādiśat sa yīśukhrīṣṭasyāsya īśvarīyatējasō jñānaprabhāyā udayārtham asmākam antaḥkaraṇēṣu dīpitavān| \p \v 7 aparaṁ tad dhanam asmābhi rmr̥ṇmayēṣu bhājanēṣu dhāryyatē yataḥ sādbhutā śakti rnāsmākaṁ kintvīśvarasyaivēti jñātavyaṁ| \p \v 8 vayaṁ padē padē pīḍyāmahē kintu nāvasīdāmaḥ, vayaṁ vyākulāḥ santō'pi nirupāyā na bhavāmaḥ; \p \v 9 vayaṁ pradrāvyamānā api na klāmyāmaḥ, nipātitā api na vinaśyāmaḥ| \p \v 10 asmākaṁ śarīrē khrīṣṭasya jīvanaṁ yat prakāśēta tadarthaṁ tasmin śarīrē yīśō rmaraṇamapi dhārayāmaḥ| \p \v 11 yīśō rjīvanaṁ yad asmākaṁ marttyadēhē prakāśēta tadarthaṁ jīvantō vayaṁ yīśōḥ kr̥tē nityaṁ mr̥tyau samarpyāmahē| \p \v 12 itthaṁ vayaṁ mr̥tyākrāntā yūyañca jīvanākrāntāḥ| \p \v 13 viśvāsakāraṇādēva samabhāṣi mayā vacaḥ| iti yathā śāstrē likhitaṁ tathaivāsmābhirapi viśvāsajanakam ātmānaṁ prāpya viśvāsaḥ kriyatē tasmācca vacāṁsi bhāṣyantē| \p \v 14 prabhu ryīśu ryēnōtthāpitaḥ sa yīśunāsmānapyutthāpayiṣyati yuṣmābhiḥ sārddhaṁ svasamīpa upasthāpayiṣyati ca, vayam ētat jānīmaḥ| \p \v 15 ataēva yuṣmākaṁ hitāya sarvvamēva bhavati tasmād bahūnāṁ pracurānuुgrahaprāptē rbahulōkānāṁ dhanyavādēnēśvarasya mahimā samyak prakāśiṣyatē| \p \v 16 tatō hētō rvayaṁ na klāmyāmaḥ kintu bāhyapuruṣō yadyapi kṣīyatē tathāpyāntarikaḥ puruṣō dinē dinē nūtanāyatē| \p \v 17 kṣaṇamātrasthāyi yadētat laghiṣṭhaṁ duḥkhaṁ tad atibāhulyēnāsmākam anantakālasthāyi gariṣṭhasukhaṁ sādhayati, \p \v 18 yatō vayaṁ pratyakṣān viṣayān anuddiśyāpratyakṣān uddiśāmaḥ| yatō hētōḥ pratyakṣaviṣayāḥ kṣaṇamātrasthāyinaḥ kintvapratyakṣā anantakālasthāyinaḥ| \c 5 \p \v 1 aparam asmākam ētasmin pārthivē dūṣyarūpē vēśmani jīrṇē satīśvarēṇa nirmmitam akarakr̥tam asmākam anantakālasthāyi vēśmaikaṁ svargē vidyata iti vayaṁ jānīmaḥ| \p \v 2 yatō hētōrētasmin vēśmani tiṣṭhantō vayaṁ taṁ svargīyaṁ vāsaṁ paridhātum ākāṅkṣyamāṇā niḥśvasāmaḥ| \p \v 3 tathāpīdānīmapi vayaṁ tēna na nagnāḥ kintu parihitavasanā manyāmahē| \p \v 4 ētasmin dūṣyē tiṣṭhanatō vayaṁ kliśyamānā niḥśvasāmaḥ, yatō vayaṁ vāsaṁ tyaktum icchāmastannahi kintu taṁ dvitīyaṁ vāsaṁ paridhātum icchāmaḥ, yatastathā kr̥tē jīvanēna martyaṁ grasiṣyatē| \p \v 5 ētadarthaṁ vayaṁ yēna sr̥ṣṭāḥ sa īśvara ēva sa cāsmabhyaṁ satyaṅkārasya paṇasvarūpam ātmānaṁ dattavān| \p \v 6 ataēva vayaṁ sarvvadōtsukā bhavāmaḥ kiñca śarīrē yāvad asmābhi rnyuṣyatē tāvat prabhutō dūrē prōṣyata iti jānīmaḥ, \p \v 7 yatō vayaṁ dr̥ṣṭimārgē na carāmaḥ kintu viśvāsamārgē| \p \v 8 aparañca śarīrād dūrē pravastuṁ prabhōḥ sannidhau nivastuñcākāṅkṣyamāṇā utsukā bhavāmaḥ| \p \v 9 tasmādēva kāraṇād vayaṁ tasya sannidhau nivasantastasmād dūrē pravasantō vā tasmai rōcituṁ yatāmahē| \p \v 10 yasmāt śarīrāvasthāyām ēkaikēna kr̥tānāṁ karmmaṇāṁ śubhāśubhaphalaprāptayē sarvvaismābhiḥ khrīṣṭasya vicārāsanasammukha upasthātavyaṁ| \p \v 11 ataēva prabhō rbhayānakatvaṁ vijñāya vayaṁ manujān anunayāmaḥ kiñcēśvarasya gōcarē saprakāśā bhavāmaḥ, yuṣmākaṁ saṁvēdagōcarē'pi saprakāśā bhavāma ityāśaṁsāmahē| \p \v 12 anēna vayaṁ yuṣmākaṁ sannidhau punaḥ svān praśaṁsāma iti nahi kintu yē manō vinā mukhaiḥ ślāghantē tēbhyaḥ pratyuttaradānāya yūyaṁ yathāsmābhiḥ ślāghituṁ śaknutha tādr̥śam upāyaṁ yuṣmabhyaṁ vitarāmaḥ| \p \v 13 yadi vayaṁ hatajñānā bhavāmastarhi tad īśvarārthakaṁ yadi ca sajñānā bhavāmastarhi tad yuṣmadarthakaṁ| \p \v 14 vayaṁ khrīṣṭasya prēmnā samākr̥ṣyāmahē yataḥ sarvvēṣāṁ vinimayēna yadyēkō janō'mriyata tarhi tē sarvvē mr̥tā ityāsmābhi rbudhyatē| \p \v 15 aparañca yē jīvanti tē yat svārthaṁ na jīvanti kintu tēṣāṁ kr̥tē yō janō mr̥taḥ punarutthāpitaśca tamuddiśya yat jīvanti tadarthamēva sa sarvvēṣāṁ kr̥tē mr̥tavān| \p \v 16 atō hētōritaḥ paraṁ kō'pyasmābhi rjātitō na pratijñātavyaḥ|yadyapi pūrvvaṁ khrīṣṭō jātitō'smābhiḥ pratijñātastathāpīdānīṁ jātitaḥ puna rna pratijñāyatē| \p \v 17 kēnacit khrīṣṭa āśritē nūtanā sr̥ṣṭi rbhavati purātanāni lupyantē paśya nikhilāni navīnāni bhavanti| \p \v 18 sarvvañcaitad īśvarasya karmma yatō yīśukhrīṣṭēna sa ēvāsmān svēna sārddhaṁ saṁhitavān sandhānasambandhīyāṁ paricaryyām asmāsu samarpitavāṁśca| \p \v 19 yataḥ īśvaraḥ khrīṣṭam adhiṣṭhāya jagatō janānām āgāṁsi tēṣām r̥ṇamiva na gaṇayan svēna sārddhaṁ tān saṁhitavān sandhivārttām asmāsu samarpitavāṁśca| \p \v 20 atō vayaṁ khrīṣṭasya vinimayēna dautyaṁ karmma sampādayāmahē, īśvaraścāsmābhi ryuṣmān yāyācyatē tataḥ khrīṣṭasya vinimayēna vayaṁ yuṣmān prārthayāmahē yūyamīśvarēṇa sandhatta| \p \v 21 yatō vayaṁ tēna yad īśvarīyapuṇyaṁ bhavāmastadarthaṁ pāpēna saha yasya jñātēyaṁ nāsīt sa ēva tēnāsmākaṁ vinimayēna pāpaḥ kr̥taḥ| \c 6 \p \v 1 tasya sahāyā vayaṁ yuṣmān prārthayāmahē, īśvarasyānugrahō yuṣmābhi rvr̥thā na gr̥hyatāṁ| \p \v 2 tēnōktamētat, saṁśrōṣyāmi śubhē kālē tvadīyāṁ prārthanām ahaṁ| upakāraṁ kariṣyāmi paritrāṇadinē tava| paśyatāyaṁ śubhakālaḥ paśyatēdaṁ trāṇadinaṁ| \p \v 3 asmākaṁ paricaryyā yanniṣkalaṅkā bhavēt tadarthaṁ vayaṁ kutrāpi vighnaṁ na janayāmaḥ, \p \v 4 kintu pracurasahiṣṇutā klēśō dainyaṁ vipat tāḍanā kārābandhanaṁ nivāsahīnatvaṁ pariśramō jāgaraṇam upavasanaṁ \p \v 5 nirmmalatvaṁ jñānaṁ mr̥duśīlatā hitaiṣitā \p \v 6 pavitra ātmā niṣkapaṭaṁ prēma satyālāpa īśvarīyaśakti \p \v 7 rdakṣiṇavāmābhyāṁ karābhyāṁ dharmmāstradhāraṇaṁ \p \v 8 mānāpamānayōrakhyātisukhyātyō rbhāgitvam ētaiḥ sarvvairīśvarasya praśaṁsyān paricārakān svān prakāśayāmaḥ| \p \v 9 bhramakasamā vayaṁ satyavādinō bhavāmaḥ, aparicitasamā vayaṁ suparicitā bhavāmaḥ, mr̥takalpā vayaṁ jīvāmaḥ, daṇḍyamānā vayaṁ na hanyāmahē, \p \v 10 śōkayuktāśca vayaṁ sadānandāmaḥ, daridrā vayaṁ bahūn dhaninaḥ kurmmaḥ, akiñcanāśca vayaṁ sarvvaṁ dhārayāmaḥ| \p \v 11 hē karinthinaḥ, yuṣmākaṁ prati mamāsyaṁ muktaṁ mamāntaḥkaraṇāñca vikasitaṁ| \p \v 12 yūyaṁ mamāntarē na saṅkōcitāḥ kiñca yūyamēva saṅkōcitacittāḥ| \p \v 13 kintu mahyaṁ nyāyyaphaladānārthaṁ yuṣmābhirapi vikasitai rbhavitavyam ityahaṁ nijabālakāniva yuṣmān vadāmi| \p \v 14 aparam apratyayibhiḥ sārddhaṁ yūyam ēkayugē baddhā mā bhūta, yasmād dharmmādharmmayōḥ kaḥ sambandhō'sti? timirēṇa sarddhaṁ prabhāyā vā kā tulanāsti? \p \v 15 bilīyāladēvēna sākaṁ khrīṣṭasya vā kā sandhiḥ? aviśvāsinā sārddhaṁ vā viśvāsilōkasyāṁśaḥ kaḥ? \p \v 16 īśvarasya mandirēṇa saha vā dēvapratimānāṁ kā tulanā? amarasyēśvarasya mandiraṁ yūyamēva| īśvarēṇa taduktaṁ yathā, tēṣāṁ madhyē'haṁ svāvāsaṁ nidhāsyāmi tēṣāṁ madhyē ca yātāyātaṁ kurvvan tēṣām īśvarō bhaviṣyāmi tē ca mallōkā bhaviṣyanti| \p \v 17 atō hētōḥ paramēśvaraḥ kathayati yūyaṁ tēṣāṁ madhyād bahirbhūya pr̥thag bhavata, kimapyamēdhyaṁ na spr̥śata; tēnāhaṁ yuṣmān grahīṣyāmi, \p \v 18 yuṣmākaṁ pitā bhaviṣyāmi ca, yūyañca mama kanyāputrā bhaviṣyathēti sarvvaśaktimatā paramēśvarēṇōktaṁ| \c 7 \p \v 1 ataēva hē priyatamāḥ, ētādr̥śīḥ pratijñāḥ prāptairasmābhiḥ śarīrātmanōḥ sarvvamālinyam apamr̥jyēśvarasya bhaktyā pavitrācāraḥ sādhyatāṁ| \p \v 2 yūyam asmān gr̥hlīta| asmābhiḥ kasyāpyanyāyō na kr̥taḥ kō'pi na vañcitaḥ| \p \v 3 yuṣmān dōṣiṇaḥ karttamahaṁ vākyamētad vadāmīti nahi yuṣmābhiḥ saha jīvanāya maraṇāya vā vayaṁ yuṣmān svāntaḥkaraṇai rdhārayāma iti pūrvvaṁ mayōktaṁ| \p \v 4 yuṣmān prati mama mahētsāhō jāyatē yuṣmān adhyahaṁ bahu ślāghē ca tēna sarvvaklēśasamayē'haṁ sāntvanayā pūrṇō harṣēṇa praphullitaśca bhavāmi| \p \v 5 asmāsu mākidaniyādēśam āgatēṣvasmākaṁ śarīrasya kācidapi śānti rnābhavat kintu sarvvatō bahi rvirōdhēnāntaśca bhītyā vayam apīḍyāmahi| \p \v 6 kintu namrāṇāṁ sāntvayitā ya īśvaraḥ sa tītasyāgamanēnāsmān asāntvayat| \p \v 7 kēvalaṁ tasyāgamanēna tannahi kintu yuṣmattō jātayā tasya sāntvanayāpi, yatō'smāsu yuṣmākaṁ hārddavilāpāsaktatvēṣvasmākaṁ samīpē varṇitēṣu mama mahānandō jātaḥ| \p \v 8 ahaṁ patrēṇa yuṣmān śōkayuktān kr̥tavān ityasmād anvatapyē kintvadhunā nānutapyē| tēna patrēṇa yūyaṁ kṣaṇamātraṁ śōkayuktībhūtā iti mayā dr̥śyatē| \p \v 9 ityasmin yuṣmākaṁ śōkēnāhaṁ hr̥ṣyāmi tannahi kintu manaḥparivarttanāya yuṣmākaṁ śōkō'bhavad ityanēna hr̥ṣyāmi yatō'smattō yuṣmākaṁ kāpi hāni ryanna bhavēt tadarthaṁ yuṣmākam īśvarīyaḥ śōेkō jātaḥ| \p \v 10 sa īśvarīyaḥ śōkaḥ paritrāṇajanakaṁ niranutāpaṁ manaḥparivarttanaṁ sādhayati kintu sāṁsārikaḥ śōkō mr̥tyuṁ sādhayati| \p \v 11 paśyata tēnēśvarīyēṇa śōkēna yuṣmākaṁ kiṁ na sādhitaṁ? yatnō dōṣaprakṣālanam asantuṣṭatvaṁ hārddam āsaktatvaṁ phaladānañcaitāni sarvvāṇi| tasmin karmmaṇi yūyaṁ nirmmalā iti pramāṇaṁ sarvvēṇa prakārēṇa yuṣmābhi rdattaṁ| \p \v 12 yēnāparāddhaṁ tasya kr̥tē kiṁvā yasyāparāddhaṁ tasya kr̥tē mayā patram alēkhi tannahi kintu yuṣmānadhyasmākaṁ yatnō yad īśvarasya sākṣād yuṣmatsamīpē prakāśēta tadarthamēva| \p \v 13 uktakāraṇād vayaṁ sāntvanāṁ prāptāḥ; tāñca sāntvanāṁ vināvarō mahāhlādastītasyāhlādādasmābhi rlabdhaḥ, yatastasyātmā sarvvai ryuṣmābhistr̥ptaḥ| \p \v 14 pūrvvaṁ tasya samīpē'haṁ yuṣmābhiryad aślāghē tēna nālajjē kintu vayaṁ yadvad yuṣmān prati satyabhāvēna sakalam abhāṣāmahi tadvat tītasya samīpē'smākaṁ ślāghanamapi satyaṁ jātaṁ| \p \v 15 yūyaṁ kīdr̥k tasyājñā apālayata bhayakampābhyāṁ taṁ gr̥hītavantaścaitasya smaraṇād yuṣmāsu tasya snēhō bāhulyēna varttatē| \p \v 16 yuṣmāsvahaṁ sarvvamāśaṁsē, ityasmin mamāhlādō jāyatē| \c 8 \p \v 1 hē bhrātaraḥ, mākidaniyādēśasthāsu samitiṣu prakāśitō ya īśvarasyānugrahastamahaṁ yuṣmān jñāpayāmi| \p \v 2 vastutō bahuklēśaparīkṣāsamayē tēṣāṁ mahānandō'tīvadīnatā ca vadānyatāyāḥ pracuraphalam aphalayatāṁ| \p \v 3 tē svēcchayā yathāśakti kiñcātiśakti dāna udyuktā abhavan iti mayā pramāṇīkriyatē| \p \v 4 vayañca yat pavitralōkēbhyastēṣāṁ dānam upakārārthakam aṁśanañca gr̥hlāmastad bahununayēnāsmān prārthitavantaḥ| \p \v 5 vayaṁ yādr̥k pratyai̤kṣāmahi tādr̥g akr̥tvā tē'grē prabhavē tataḥ param īśvarasyēcchayāsmabhyamapi svān nyavēdayan| \p \v 6 atō hētōstvaṁ yathārabdhavān tathaiva karinthināṁ madhyē'pi tad dānagrahaṇaṁ sādhayēti yuṣmān adhi vayaṁ tītaṁ prārthayāmahi| \p \v 7 atō viśvāsō vākpaṭutā jñānaṁ sarvvōtsāhō 'smāsu prēma caitai rguṇai ryūyaṁ yathāparān atiśēdhvē tathaivaitēna guṇēnāpyatiśēdhvaṁ| \p \v 8 ētad aham ājñayā kathayāmīti nahi kintvanyēṣām utsāhakāraṇād yuṣmākamapi prēmnaḥ sāralyaṁ parīkṣitumicchatā mayaitat kathyatē| \p \v 9 yūyañcāsmatprabhō ryīśukhrīṣṭasyānugrahaṁ jānītha yatastasya nirdhanatvēna yūyaṁ yad dhaninō bhavatha tadarthaṁ sa dhanī sannapi yuṣmatkr̥tē nirdhanō'bhavat| \p \v 10 ētasmin ahaṁ yuṣmān svavicāraṁ jñāpayāmi| gataṁ saṁvatsaram ārabhya yūyaṁ kēvalaṁ karmma karttaṁ tannahi kintvicchukatāṁ prakāśayitumapyupākrābhyadhvaṁ tatō hētō ryuṣmatkr̥tē mama mantraṇā bhadrā| \p \v 11 atō 'dhunā tatkarmmasādhanaṁ yuṣmābhiḥ kriyatāṁ tēna yadvad icchukatāyām utsāhastadvad ēkaikasya sampadanusārēṇa karmmasādhanam api janiṣyatē| \p \v 12 yasmin icchukatā vidyatē tēna yanna dhāryyatē tasmāt sō'nugr̥hyata iti nahi kintu yad dhāryyatē tasmādēva| \p \v 13 yata itarēṣāṁ virāmēṇa yuṣmākañca klēśēna bhavitavyaṁ tannahi kintu samatayaiva| \p \v 14 varttamānasamayē yuṣmākaṁ dhanādhikyēna tēṣāṁ dhananyūnatā pūrayitavyā tasmāt tēṣāmapyādhikyēna yuṣmākaṁ nyūnatā pūrayiṣyatē tēna samatā janiṣyatē| \p \v 15 tadēva śāstrē'pi likhitam āstē yathā, yēnādhikaṁ saṁgr̥hītaṁ tasyādhikaṁ nābhavat yēna cālpaṁ saṁgr̥hītaṁ tasyālpaṁ nābhavat| \p \v 16 yuṣmākaṁ hitāya tītasya manasi ya īśvara imam udyōgaṁ janitavān sa dhanyō bhavatu| \p \v 17 tītō'smākaṁ prārthanāṁ gr̥hītavān kiñca svayam udyuktaḥ san svēcchayā yuṣmatsamīpaṁ gatavān| \p \v 18 tēna saha yō'para ēkō bhrātāsmābhiḥ prēṣitaḥ susaṁvādāt tasya sukhyātyā sarvvāḥ samitayō vyāptāḥ| \p \v 19 prabhō rgauravāya yuṣmākam icchukatāyai ca sa samitibhirētasyai dānasēvāyai asmākaṁ saṅgitvē nyayōjyata| \p \v 20 yatō yā mahōpāyanasēvāsmābhi rvidhīyatē tāmadhi vayaṁ yat kēnāpi na nindyāmahē tadarthaṁ yatāmahē| \p \v 21 yataḥ kēvalaṁ prabhōḥ sākṣāt tannahi kintu mānavānāmapi sākṣāt sadācāraṁ karttum ālōcāmahē| \p \v 22 tābhyāṁ sahāpara ēkō yō bhrātāsmābhiḥ prēṣitaḥ sō'smābhi rbahuviṣayēṣu bahavārān parīkṣita udyōgīva prakāśitaśca kintvadhunā yuṣmāsu dr̥ḍhaviśvāsāt tasyōtsāhō bahu vavr̥dhē| \p \v 23 yadi kaścit tītasya tattvaṁ jijñāsatē tarhi sa mama sahabhāgī yuṣmanmadhyē sahakārī ca, aparayō rbhrātrōstattvaṁ vā yadi jijñāsatē tarhi tau samitīnāṁ dūtau khrīṣṭasya pratibimbau cēti tēna jñāyatāṁ| \p \v 24 atō hētōḥ samitīnāṁ samakṣaṁ yuṣmatprēmnō'smākaṁ ślāghāyāśca prāmāṇyaṁ tān prati yuṣmābhiḥ prakāśayitavyaṁ| \c 9 \p \v 1 pavitralōkānām upakārārthakasēvāmadhi yuṣmān prati mama likhanaṁ niṣprayōjanaṁ| \p \v 2 yata ākhāyādēśasthā lōkā gatavarṣam ārabhya tatkāryya udyatāḥ santīti vākyēnāhaṁ mākidanīyalōkānāṁ samīpē yuṣmākaṁ yām icchukatāmadhi ślāghē tām avagatō'smi yuṣmākaṁ tasmād utsāhāccāparēṣāṁ bahūnām udyōgō jātaḥ| \p \v 3 kiñcaitasmin yuṣmān adhyasmākaṁ ślāghā yad atathyā na bhavēt yūyañca mama vākyānusārād yad udyatāstiṣṭhēta tadarthamēva tē bhrātarō mayā prēṣitāḥ| \p \v 4 yasmāt mayā sārddhaṁ kaiścit mākidanīyabhrātr̥bhirāgatya yūyamanudyatā iti yadi dr̥śyatē tarhi tasmād dr̥ḍhaviśvāsād yuṣmākaṁ lajjā janiṣyata ityasmābhi rna vaktavyaṁ kintvasmākamēva lajjā janiṣyatē| \p \v 5 ataḥ prāk pratijñātaṁ yuṣmākaṁ dānaṁ yat sañcitaṁ bhavēt tacca yad grāhakatāyāḥ phalam abhūtvā dānaśīlatāyā ēva phalaṁ bhavēt tadarthaṁ mamāgrē gamanāya tatsañcayanāya ca tān bhrātr̥n ādēṣṭumahaṁ prayōjanam amanyē| \p \v 6 aparamapi vyāharāmi kēnacit kṣudrabhāvēna bījēṣūptēṣu svalpāni śasyāni karttiṣyantē, kiñca kēnacid bahudabhavēna bījēṣūptēṣu bahūni śasyāni karttiṣyantē| \p \v 7 ēkaikēna svamanasi yathā niścīyatē tathaiva dīyatāṁ kēnāpi kātarēṇa bhītēna vā na dīyatāṁ yata īśvarō hr̥ṣṭamānasē dātari prīyatē| \p \v 8 aparam īśvarō yuṣmān prati sarvvavidhaṁ bahupradaṁ prasādaṁ prakāśayitum arhati tēna yūyaṁ sarvvaviṣayē yathēṣṭaṁ prāpya sarvvēṇa satkarmmaṇā bahuphalavantō bhaviṣyatha| \p \v 9 ētasmin likhitamāstē, yathā, vyayatē sa janō rāyaṁ durgatēbhyō dadāti ca| nityasthāyī ca taddharmmaḥ \p \v 10 bījaṁ bhējanīyam annañca vaptrē yēna viśrāṇyatē sa yuṣmabhyam api bījaṁ viśrāṇya bahulīkariṣyati yuṣmākaṁ dharmmaphalāni varddhayiṣyati ca| \p \v 11 tēna sarvvaviṣayē sadhanībhūtai ryuṣmābhiḥ sarvvaviṣayē dānaśīlatāyāṁ prakāśitāyām asmābhirīśvarasya dhanyavādaḥ sādhayiṣyatē| \p \v 12 ētayōpakārasēvayā pavitralōkānām arthābhāvasya pratīkārō jāyata iti kēvalaṁ nahi kintvīścarasya dhanyavādō'pi bāhulyēnōtpādyatē| \p \v 13 yata ētasmād upakārakaraṇād yuṣmākaṁ parīkṣitatvaṁ buddhvā bahubhiḥ khrīṣṭasusaṁvādāṅgīkaraṇē yuṣmākam ājñāgrāhitvāt tadbhāgitvē ca tān aparāṁśca prati yuṣmākaṁ dātr̥tvād īśvarasya dhanyavādaḥ kāriṣyatē, \p \v 14 yuṣmadarthaṁ prārthanāṁ kr̥tvā ca yuṣmāsvīśvarasya gariṣṭhānugrahād yuṣmāsu taiḥ prēma kāriṣyatē| \p \v 15 aparam īśvarasyānirvvacanīyadānāt sa dhanyō bhūyāt| \c 10 \p \v 1 yuṣmatpratyakṣē namraḥ kintu parōkṣē pragalbhaḥ paulō'haṁ khrīṣṭasya kṣāntyā vinītyā ca yuṣmān prārthayē| \p \v 2 mama prārthanīyamidaṁ vayaṁ yaiḥ śārīrikācāriṇō manyāmahē tān prati yāṁ pragalbhatāṁ prakāśayituṁ niścinōmi sā pragalbhatā samāgatēna mayācaritavyā na bhavatu| \p \v 3 yataḥ śarīrē carantō'pi vayaṁ śārīrikaṁ yuddhaṁ na kurmmaḥ| \p \v 4 asmākaṁ yuddhāstrāṇi ca na śārīrikāni kintvīśvarēṇa durgabhañjanāya prabalāni bhavanti, \p \v 5 taiśca vayaṁ vitarkān īśvarīyatattvajñānasya pratibandhikāṁ sarvvāṁ cittasamunnatiñca nipātayāmaḥ sarvvasaṅkalpañca bandinaṁ kr̥tvā khrīṣṭasyājñāgrāhiṇaṁ kurmmaḥ, \p \v 6 yuṣmākam ājñāgrāhitvē siddhē sati sarvvasyājñālaṅghanasya pratīkāraṁ karttum udyatā āsmahē ca| \p \v 7 yad dr̥ṣṭigōcaraṁ tad yuṣmābhi rdr̥śyatāṁ| ahaṁ khrīṣṭasya lōka iti svamanasi yēna vijñāyatē sa yathā khrīṣṭasya bhavati vayam api tathā khrīṣṭasya bhavāma iti punarvivicya tēna budhyatāṁ| \p \v 8 yuṣmākaṁ nipātāya tannahi kintu niṣṭhāyai prabhunā dattaṁ yadasmākaṁ sāmarthyaṁ tēna yadyapi kiñcid adhikaṁ ślāghē tathāpi tasmānna trapiṣyē| \p \v 9 ahaṁ patrai ryuṣmān trāsayāmi yuṣmābhirētanna manyatāṁ| \p \v 10 tasya patrāṇi gurutarāṇi prabalāni ca bhavanti kintu tasya śārīrasākṣātkārō durbbala ālāpaśca tucchanīya iti kaiścid ucyatē| \p \v 11 kintu parōkṣē patrai rbhāṣamāṇā vayaṁ yādr̥śāḥ prakāśāmahē pratyakṣē karmma kurvvantō'pi tādr̥śā ēva prakāśiṣyāmahē tat tādr̥śēna vācālēna jñāyatāṁ| \p \v 12 svapraśaṁsakānāṁ kēṣāñcinmadhyē svān gaṇayituṁ taiḥ svān upamātuṁ vā vayaṁ pragalbhā na bhavāmaḥ, yatastē svaparimāṇēna svān parimimatē svaiśca svān upamibhatē tasmāt nirbbōdhā bhavanti ca| \p \v 13 vayam aparimitēna na ślāghiṣyāmahē kintvīśvarēṇa svarajjvā yuṣmaddēśagāmi yat parimāṇam asmadarthaṁ nirūpitaṁ tēnaiva ślāghiṣyāmahē| \p \v 14 yuṣmākaṁ dēśō'smābhiragantavyastasmād vayaṁ svasīmām ullaṅghāmahē tannahi yataḥ khrīṣṭasya susaṁvādēnāparēṣāṁ prāg vayamēva yuṣmān prāptavantaḥ| \p \v 15 vayaṁ svasīmām ullaṅghya parakṣētrēṇa ślāghāmahē tannahi, kiñca yuṣmākaṁ viśvāsē vr̥ddhiṁ gatē yuṣmaddēśē'smākaṁ sīmā yuṣmābhirdīrghaṁ vistārayiṣyatē, \p \v 16 tēna vayaṁ yuṣmākaṁ paścimadiksthēṣu sthānēṣu susaṁvādaṁ ghōṣayiṣyāmaḥ, itthaṁ parasīmāyāṁ parēṇa yat pariṣkr̥taṁ tēna na ślāghiṣyāmahē| \p \v 17 yaḥ kaścit ślāghamānaḥ syāt ślāghatāṁ prabhunā sa hi| \p \v 18 svēna yaḥ praśaṁsyatē sa parīkṣitō nahi kintu prabhunā yaḥ praśaṁsyatē sa ēva parīkṣitaḥ| \c 11 \p \v 1 yūyaṁ mamājñānatāṁ kṣaṇaṁ yāvat sōḍhum arhatha, ataḥ sā yuṣmābhiḥ sahyatāṁ| \p \v 2 īśvarē mamāsaktatvād ahaṁ yuṣmānadhi tapē yasmāt satīṁ kanyāmiva yuṣmān ēkasmin varē'rthataḥ khrīṣṭē samarpayitum ahaṁ vāgdānam akārṣaṁ| \p \v 3 kintu sarpēṇa svakhalatayā yadvad havā vañcayāñcakē tadvat khrīṣṭaṁ prati satītvād yuṣmākaṁ bhraṁśaḥ sambhaviṣyatīti bibhēmi| \p \v 4 asmābhiranākhyāpitō'paraḥ kaścid yīśu ryadi kēnacid āgantukēnākhyāpyatē yuṣmābhiḥ prāgalabdha ātmā vā yadi labhyatē prāgagr̥hītaḥ susaṁvādō vā yadi gr̥hyatē tarhi manyē yūyaṁ samyak sahiṣyadhvē| \p \v 5 kintu mukhyēbhyaḥ prēritēbhyō'haṁ kēnacit prakārēṇa nyūnō nāsmīti budhyē| \p \v 6 mama vākpaṭutāyā nyūnatvē satyapi jñānasya nyūnatvaṁ nāsti kintu sarvvaviṣayē vayaṁ yuṣmadgōcarē prakāśāmahē| \p \v 7 yuṣmākam unnatyai mayā namratāṁ svīkr̥tyēśvarasya susaṁvādō vinā vētanaṁ yuṣmākaṁ madhyē yad aghōṣyata tēna mayā kiṁ pāpam akāri? \p \v 8 yuṣmākaṁ sēvanāyāham anyasamitibhyō bhr̥ti gr̥hlan dhanamapahr̥tavān, \p \v 9 yadā ca yuṣmanmadhyē'va'rttē tadā mamārthābhāvē jātē yuṣmākaṁ kō'pi mayā na pīḍitaḥ; yatō mama sō'rthābhāvō mākidaniyādēśād āgatai bhrātr̥bhi nyavāryyata, itthamahaṁ kkāpi viṣayē yathā yuṣmāsu bhārō na bhavāmi tathā mayātmarakṣā kr̥tā karttavyā ca| \p \v 10 khrīṣṭasya satyatā yadi mayi tiṣṭhati tarhi mamaiṣā ślāghā nikhilākhāyādēśē kēnāpi na rōtsyatē| \p \v 11 ētasya kāraṇaṁ kiṁ? yuṣmāsu mama prēma nāstyētat kiṁ tatkāraṇaṁ? tad īśvarō vētti| \p \v 12 yē chidramanviṣyanti tē yat kimapi chidraṁ na labhantē tadarthamēva tat karmma mayā kriyatē kāriṣyatē ca tasmāt tē yēna ślāghantē tēnāsmākaṁ samānā bhaviṣyanti| \p \v 13 tādr̥śā bhāktaprēritāḥ pravañcakāḥ kāravō bhūtvā khrīṣṭasya prēritānāṁ vēśaṁ dhārayanti| \p \v 14 taccāścaryyaṁ nahi; yataḥ svayaṁ śayatānapi tējasvidūtasya vēśaṁ dhārayati, \p \v 15 tatastasya paricārakā api dharmmaparicārakāṇāṁ vēśaṁ dhārayantītyadbhutaṁ nahi; kintu tēṣāṁ karmmāṇi yādr̥śāni phalānyapi tādr̥śāni bhaviṣyanti| \p \v 16 ahaṁ puna rvadāmi kō'pi māṁ nirbbōdhaṁ na manyatāṁ kiñca yadyapi nirbbōdhō bhavēyaṁ tathāpi yūyaṁ nirbbōdhamiva māmanugr̥hya kṣaṇaikaṁ yāvat mamātmaślāghām anujānīta| \p \v 17 ētasyāḥ ślāghāyā nimittaṁ mayā yat kathitavyaṁ tat prabhunādiṣṭēnēva kathyatē tannahi kintu nirbbōdhēnēva| \p \v 18 aparē bahavaḥ śārīrikaślāghāṁ kurvvatē tasmād ahamapi ślāghiṣyē| \p \v 19 buddhimantō yūyaṁ sukhēna nirbbōdhānām ācāraṁ sahadhvē| \p \v 20 kō'pi yadi yuṣmān dāsān karōti yadi vā yuṣmākaṁ sarvvasvaṁ grasati yadi vā yuṣmān harati yadi vātmābhimānī bhavati yadi vā yuṣmākaṁ kapōlam āhanti tarhi tadapi yūyaṁ sahadhvē| \p \v 21 daurbbalyād yuṣmābhiravamānitā iva vayaṁ bhāṣāmahē, kintvaparasya kasyacid yēna pragalbhatā jāyatē tēna mamāpi pragalbhatā jāyata iti nirbbōdhēnēva mayā vaktavyaṁ| \p \v 22 tē kim ibrilōkāḥ? ahamapībrī| tē kim isrāyēlīyāḥ? ahamapīsrāyēlīyaḥ| tē kim ibrāhīmō vaṁśāḥ? ahamapībrāhīmō vaṁśaḥ| \p \v 23 tē kiṁ khrīṣṭasya paricārakāḥ? ahaṁ tēbhyō'pi tasya mahāparicārakaḥ; kintu nirbbōdha iva bhāṣē, tēbhyō'pyahaṁ bahupariśramē bahuprahārē bahuvāraṁ kārāyāṁ bahuvāraṁ prāṇanāśasaṁśayē ca patitavān| \p \v 24 yihūdīyairahaṁ pañcakr̥tva ūnacatvāriṁśatprahārairāhatastrirvētrāghātam ēkakr̥tvaḥ prastarāghātañca praptavān| \p \v 25 vāratrayaṁ pōtabhañjanēna kliṣṭō'ham agādhasalilē dinamēkaṁ rātrimēkāñca yāpitavān| \p \v 26 bahuvāraṁ yātrābhi rnadīnāṁ saṅkaṭai rdasyūnāṁ saṅkaṭaiḥ svajātīyānāṁ saṅkaṭai rbhinnajātīyānāṁ saṅkaṭai rnagarasya saṅkaṭai rmarubhūmēḥ saṅkaṭai sāgarasya saṅkaṭai rbhāktabhrātr̥ṇāṁ saṅkaṭaiśca \p \v 27 pariśramaklēśābhyāṁ vāraṁ vāraṁ jāgaraṇēna kṣudhātr̥ṣṇābhyāṁ bahuvāraṁ nirāhārēṇa śītanagnatābhyāñcāhaṁ kālaṁ yāpitavān| \p \v 28 tādr̥śaṁ naimittikaṁ duḥkhaṁ vināhaṁ pratidinam ākulō bhavāmi sarvvāsāṁ samitīnāṁ cintā ca mayi varttatē| \p \v 29 yēnāhaṁ na durbbalībhavāmi tādr̥śaṁ daurbbalyaṁ kaḥ pāpnōti? \p \v 30 yadi mayā ślāghitavyaṁ tarhi svadurbbalatāmadhi ślāghiṣyē| \p \v 31 mayā mr̥ṣāvākyaṁ na kathyata iti nityaṁ praśaṁsanīyō'smākaṁ prabhō ryīśukhrīṣṭasya tāta īśvarō jānāti| \p \v 32 dammēṣakanagarē'ritārājasya kāryyādhyakṣō māṁ dharttum icchan yadā sainyaistad dammēṣakanagaram arakṣayat \p \v 33 tadāhaṁ lōkaiḥ piṭakamadhyē prācīragavākṣēṇāvarōhitastasya karāt trāṇaṁ prāpaṁ| \c 12 \p \v 1 ātmaślāghā mamānupayuktā kintvahaṁ prabhō rdarśanādēśānām ākhyānaṁ kathayituṁ pravarttē| \p \v 2 itaścaturdaśavatsarēbhyaḥ pūrvvaṁ mayā paricita ēkō janastr̥tīyaṁ svargamanīyata, sa saśarīrēṇa niḥśarīrēṇa vā tat sthānamanīyata tadahaṁ na jānāmi kintvīśvarō jānāti| \p \v 3 sa mānavaḥ svargaṁ nītaḥ san akathyāni marttyavāgatītāni ca vākyāni śrutavān| \p \v 4 kintu tadānīṁ sa saśarīrō niḥśarīrō vāsīt tanmayā na jñāyatē tad īśvarēṇaiva jñāyatē| \p \v 5 tamadhyahaṁ ślāghiṣyē māmadhi nānyēna kēnacid viṣayēṇa ślāghiṣyē kēvalaṁ svadaurbbalyēna ślāghiṣyē| \p \v 6 yadyaham ātmaślāghāṁ karttum icchēyaṁ tathāpi nirbbōdha iva na bhaviṣyāmi yataḥ satyamēva kathayiṣyāmi, kintu lōkā māṁ yādr̥śaṁ paśyanti mama vākyaṁ śrutvā vā yādr̥śaṁ māṁ manyatē tasmāt śrēṣṭhaṁ māṁ yanna gaṇayanti tadarthamahaṁ tatō viraṁsyāmi| \p \v 7 aparam utkr̥ṣṭadarśanaprāptitō yadaham ātmābhimānī na bhavāmi tadarthaṁ śarīravēdhakam ēkaṁ śūlaṁ mahyam adāyi tat madīyātmābhimānanivāraṇārthaṁ mama tāḍayitā śayatānō dūtaḥ| \p \v 8 mattastasya prasthānaṁ yācitumahaṁ tristamadhi prabhumuddiśya prārthanāṁ kr̥tavān| \p \v 9 tataḥ sa māmuktavān mamānugrahastava sarvvasādhakaḥ, yatō daurbbalyāt mama śaktiḥ pūrṇatāṁ gacchatīti| ataḥ khrīṣṭasya śakti ryanmām āśrayati tadarthaṁ svadaurbbalyēna mama ślāghanaṁ sukhadaṁ| \p \v 10 tasmāt khrīṣṭahētō rdaurbbalyanindādaridratāvipakṣatākaṣṭādiṣu santuṣyāmyahaṁ| yadāhaṁ durbbalō'smi tadaiva sabalō bhavāmi| \p \v 11 ētēnātmaślāghanēnāhaṁ nirbbōdha ivābhavaṁ kintu yūyaṁ tasya kāraṇaṁ yatō mama praśaṁsā yuṣmābhirēva karttavyāsīt| yadyapyam agaṇyō bhavēyaṁ tathāpi mukhyatamēbhyaḥ prēritēbhyaḥ kēnāpi prakārēṇa nāhaṁ nyūnō'smi| \p \v 12 sarvvathādbhutakriyāśaktilakṣaṇaiḥ prēritasya cihnāni yuṣmākaṁ madhyē sadhairyyaṁ mayā prakāśitāni| \p \v 13 mama pālanārthaṁ yūyaṁ mayā bhārākrāntā nābhavataitad ēkaṁ nyūnatvaṁ vināparābhyaḥ samitibhyō yuṣmākaṁ kiṁ nyūnatvaṁ jātaṁ? anēna mama dōṣaṁ kṣamadhvaṁ| \p \v 14 paśyata tr̥tīyavāraṁ yuुṣmatsamīpaṁ gantumudyatō'smi tatrāpyahaṁ yuṣmān bhārākrāntān na kariṣyāmi| yuṣmākaṁ sampattimahaṁ na mr̥gayē kintu yuṣmānēva, yataḥ pitrōḥ kr̥tē santānānāṁ dhanasañcayō'nupayuktaḥ kintu santānānāṁ kr̥tē pitrō rdhanasañcaya upayuktaḥ| \p \v 15 aparañca yuṣmāsu bahu prīyamāṇō'pyahaṁ yadi yuṣmattō'lpaṁ prama labhē tathāpi yuṣmākaṁ prāṇarakṣārthaṁ sānandaṁ bahu vyayaṁ sarvvavyayañca kariṣyāmi| \p \v 16 yūyaṁ mayā kiñcidapi na bhārākrāntā iti satyaṁ, kintvahaṁ dhūrttaḥ san chalēna yuṣmān vañcitavān ētat kiṁ kēnacid vaktavyaṁ? \p \v 17 yuṣmatsamīpaṁ mayā yē lōkāḥ prahitāstēṣāmēkēna kiṁ mama kō'pyarthalābhō jātaḥ? \p \v 18 ahaṁ tītaṁ vinīya tēna sārddhaṁ bhrātaramēkaṁ prēṣitavān yuṣmattastītēna kim arthō labdhaḥ? ēkasmin bhāva ēkasya padacihnēṣu cāvāṁ kiṁ na caritavantau? \p \v 19 yuṣmākaṁ samīpē vayaṁ puna rdōṣakṣālanakathāṁ kathayāma iti kiṁ budhyadhvē? hē priyatamāḥ, yuṣmākaṁ niṣṭhārthaṁ vayamīśvarasya samakṣaṁ khrīṣṭēna sarvvāṇyētāni kathayāmaḥ| \p \v 20 ahaṁ yadāgamiṣyāmi, tadā yuṣmān yādr̥śān draṣṭuṁ nēcchāmi tādr̥śān drakṣyāmi, yūyamapi māṁ yādr̥śaṁ draṣṭuṁ nēcchatha tādr̥śaṁ drakṣyatha, yuṣmanmadhyē vivāda īrṣyā krōdhō vipakṣatā parāpavādaḥ karṇējapanaṁ darpaḥ kalahaścaitē bhaviṣyanti; \p \v 21 tēnāhaṁ yuṣmatsamīpaṁ punarāgatya madīyēśvarēṇa namayiṣyē, pūrvvaṁ kr̥tapāpān lōkān svīyāśucitāvēśyāgamanalampaṭatācaraṇād anutāpam akr̥tavantō dr̥ṣṭvā ca tānadhi mama śōkō janiṣyata iti bibhēmi| \c 13 \p \v 1 ētattr̥tīyavāram ahaṁ yuṣmatsamīpaṁ gacchāmi tēna sarvvā kathā dvayōstrayāṇāṁ vā sākṣiṇāṁ mukhēna niścēṣyatē| \p \v 2 pūrvvaṁ yē kr̥tapāpāstēbhyō'nyēbhyaśca sarvvēbhyō mayā pūrvvaṁ kathitaṁ, punarapi vidyamānēnēvēdānīm avidyamānēna mayā kathyatē, yadā punarāgamiṣyāmi tadāhaṁ na kṣamiṣyē| \p \v 3 khrīṣṭō mayā kathāṁ kathayatyētasya pramāṇaṁ yūyaṁ mr̥gayadhvē, sa tu yuṣmān prati durbbalō nahi kintu sabala ēva| \p \v 4 yadyapi sa durbbalatayā kruśa ārōpyata tathāpīśvarīyaśaktayā jīvati; vayamapi tasmin durbbalā bhavāmaḥ, tathāpi yuṣmān prati prakāśitayēśvarīyaśaktyā tēna saha jīviṣyāmaḥ| \p \v 5 atō yūyaṁ viśvāsayuktā ādhvē na vēti jñātumātmaparīkṣāṁ kurudhvaṁ svānēvānusandhatta| yīśuḥ khrīṣṭō yuṣmanmadhyē vidyatē svānadhi tat kiṁ na pratijānītha? tasmin avidyamānē yūyaṁ niṣpramāṇā bhavatha| \p \v 6 kintu vayaṁ niṣpramāṇā na bhavāma iti yuṣmābhi rbhōtsyatē tatra mama pratyāśā jāyatē| \p \v 7 yūyaṁ kimapi kutsitaṁ karmma yanna kurutha tadaham īśvaramuddiśya prārthayē| vayaṁ yat prāmāṇikā iva prakāśāmahē tadarthaṁ tat prārthayāmaha iti nahi, kintu yūyaṁ yat sadācāraṁ kurutha vayañca niṣpramāṇā iva bhavāmastadarthaṁ| \p \v 8 yataḥ satyatāyā vipakṣatāṁ karttuṁ vayaṁ na samarthāḥ kintu satyatāyāḥ sāhāyyaṁ karttumēva| \p \v 9 vayaṁ yadā durbbalā bhavāmastadā yuṣmān sabalān dr̥ṣṭvānandāmō yuṣmākaṁ siddhatvaṁ prārthayāmahē ca| \p \v 10 atō hētōḥ prabhu ryuṣmākaṁ vināśāya nahi kintu niṣṭhāyai yat sāmarthyam asmabhyaṁ dattavān tēna yad upasthitikālē kāṭhinyaṁ mayācaritavyaṁ na bhavēt tadartham anupasthitēna mayā sarvvāṇyētāni likhyantē| \p \v 11 hē bhrātaraḥ, śēṣē vadāmi yūyam ānandata siddhā bhavata parasparaṁ prabōdhayata, ēkamanasō bhavata praṇayabhāvam ācarata| prēmaśāntyōrākara īśvarō yuṣmākaṁ sahāyō bhūyāt| \p \v 12 yūyaṁ pavitracumbanēna parasparaṁ namaskurudhvaṁ| \p \v 13 pavitralōkāḥ sarvvē yuṣmān namanti| \p \v 14 prabhō ryīśukhrīṣṭasyānugraha īśvarasya prēma pavitrasyātmanō bhāgitvañca sarvvān yuṣmān prati bhūyāt| tathāstu|