\id 1TI Sanskrit Bible (NT) in ISO Script (satyavēdaḥ ।) \ide UTF-8 \rem © SanskritBible.in । Licensed under CC BY-SA 4.0 \h 1 Timothy \toc1 1 tīmathiyaṁ patraṁ \toc2 1 tīmathiyaḥ \toc3 1 tīmathiyaḥ \mt1 1 tīmathiyaṁ patraṁ \c 1 \p \v 1 asmākaṁ trāṇakartturīśvarasyāsmākaṁ pratyāśābhūmēḥ prabhō ryīśukhrīṣṭasya cājñānusāratō yīśukhrīṣṭasya prēritaḥ paulaḥ svakīyaṁ satyaṁ dharmmaputraṁ tīmathiyaṁ prati patraṁ likhati| \p \v 2 asmākaṁ tāta īśvarō'smākaṁ prabhu ryīśukhrīṣṭaśca tvayi anugrahaṁ dayāṁ śāntiñca kuryyāstāṁ| \p \v 3 mākidaniyādēśē mama gamanakālē tvam iphiṣanagarē tiṣṭhan itaraśikṣā na grahītavyā, anantēṣūpākhyānēṣu vaṁśāvaliṣu ca yuṣmābhi rmanō na nivēśitavyam \p \v 4 iti kāṁścit lōkān yad upadiśērētat mayādiṣṭō'bhavaḥ, yataḥ sarvvairētai rviśvāsayuktēśvarīyaniṣṭhā na jāyatē kintu vivādō jāyatē| \p \v 5 upadēśasya tvabhiprētaṁ phalaṁ nirmmalāntaḥkaraṇēna satsaṁvēdēna niṣkapaṭaviśvāsēna ca yuktaṁ prēma| \p \v 6 kēcit janāśca sarvvāṇyētāni vihāya nirarthakakathānām anugamanēna vipathagāminō'bhavan, \p \v 7 yad bhāṣantē yacca niścinvanti tanna budhyamānā vyavasthōpadēṣṭārō bhavitum icchanti| \p \v 8 sā vyavasthā yadi yōgyarūpēṇa gr̥hyatē tarhyuttamā bhavatīti vayaṁ jānīmaḥ| \p \v 9 aparaṁ sā vyavasthā dhārmmikasya viruddhā na bhavati kintvadhārmmikō 'vādhyō duṣṭaḥ pāpiṣṭhō 'pavitrō 'śuciḥ pitr̥hantā mātr̥hantā narahantā \p \v 10 vēśyāgāmī puṁmaithunī manuṣyavikrētā mithyāvādī mithyāśapathakārī ca sarvvēṣāmētēṣāṁ viruddhā, \p \v 11 tathā saccidānandēśvarasya yō vibhavayuktaḥ susaṁvādō mayi samarpitastadanuyāyihitōpadēśasya viparītaṁ yat kiñcid bhavati tadviruddhā sā vyavasthēti tadgrāhiṇā jñātavyaṁ| \p \v 12 mahyaṁ śaktidātā yō'smākaṁ prabhuḥ khrīṣṭayīśustamahaṁ dhanyaṁ vadāmi| \p \v 13 yataḥ purā nindaka upadrāvī hiṁsakaśca bhūtvāpyahaṁ tēna viśvāsyō 'manyē paricārakatvē nyayujyē ca| tad aviśvāsācaraṇam ajñānēna mayā kr̥tamiti hētōrahaṁ tēnānukampitō'bhavaṁ| \p \v 14 aparaṁ khrīṣṭē yīśau viśvāsaprēmabhyāṁ sahitō'smatprabhōranugrahō 'tīva pracurō'bhat| \p \v 15 pāpinaḥ paritrātuṁ khrīṣṭō yīśu rjagati samavatīrṇō'bhavat, ēṣā kathā viśvāsanīyā sarvvai grahaṇīyā ca| \p \v 16 tēṣāṁ pāpināṁ madhyē'haṁ prathama āsaṁ kintu yē mānavā anantajīvanaprāptyarthaṁ tasmin viśvasiṣyanti tēṣāṁ dr̥ṣṭāntē mayi prathamē yīśunā khrīṣṭēna svakīyā kr̥tsnā cirasahiṣṇutā yat prakāśyatē tadarthamēvāham anukampāṁ prāptavān| \p \v 17 anādirakṣayō'dr̥śyō rājā yō'dvitīyaḥ sarvvajña īśvarastasya gauravaṁ mahimā cānantakālaṁ yāvad bhūyāt| āmēn| \p \v 18 hē putra tīmathiya tvayi yāni bhaviṣyadvākyāni purā kathitāni tadanusārād aham ēnamādēśaṁ tvayi samarpayāmi, tasyābhiprāyō'yaṁ yattvaṁ tai rvākyairuttamayuddhaṁ karōṣi \p \v 19 viśvāsaṁ satsaṁvēdañca dhārayasi ca| anayōḥ parityāgāt kēṣāñcid viśvāsatarī bhagnābhavat| \p \v 20 humināyasikandarau tēṣāṁ yau dvau janau, tau yad dharmmanindāṁ puna rna karttuṁ śikṣētē tadarthaṁ mayā śayatānasya karē samarpitau| \c 2 \p \v 1 mama prathama ādēśō'yaṁ, prārthanāvinayanivēdanadhanyavādāḥ karttavyāḥ, \p \v 2 sarvvēṣāṁ mānavānāṁ kr̥tē viśēṣatō vayaṁ yat śāntatvēna nirvvirōdhatvēna cēścarabhaktiṁ vinītatvañcācarantaḥ kālaṁ yāpayāmastadarthaṁ nr̥patīnām uccapadasthānāñca kr̥tē tē karttavyāḥ| \p \v 3 yatō'smākaṁ tārakasyēśvarasya sākṣāt tadēvōttamaṁ grāhyañca bhavati, \p \v 4 sa sarvvēṣāṁ mānavānāṁ paritrāṇaṁ satyajñānaprāptiñcēcchati| \p \v 5 yata ēkō'dvitīya īśvarō vidyatē kiñcēśvarē mānavēṣu caikō 'dvitīyō madhyasthaḥ \p \v 6 sa narāvatāraḥ khrīṣṭō yīśu rvidyatē yaḥ sarvvēṣāṁ muktē rmūlyam ātmadānaṁ kr̥tavān| ētēna yēna pramāṇēnōpayuktē samayē prakāśitavyaṁ, \p \v 7 tadghōṣayitā dūtō viśvāsē satyadharmmē ca bhinnajātīyānām upadēśakaścāhaṁ nyayūjyē, ētadahaṁ khrīṣṭasya nāmnā yathātathyaṁ vadāmi nānr̥taṁ kathayāmi| \p \v 8 atō mamābhimatamidaṁ puruṣaiḥ krōdhasandēhau vinā pavitrakarān uttōlya sarvvasmin sthānē prārthanā kriyatāṁ| \p \v 9 tadvat nāryyō'pi salajjāḥ saṁyatamanasaśca satyō yōgyamācchādanaṁ paridadhatu kiñca kēśasaṁskāraiḥ kaṇakamuktābhi rmahārghyaparicchadaiścātmabhūṣaṇaṁ na kurvvatyaḥ \p \v 10 svīkr̥tēśvarabhaktīnāṁ yōṣitāṁ yōgyaiḥ satyarmmabhiḥ svabhūṣaṇaṁ kurvvatāṁ| \p \v 11 nārī sampūrṇavinītatvēna nirvirōdhaṁ śikṣatāṁ| \p \v 12 nāryyāḥ śikṣādānaṁ puruṣāyājñādānaṁ vāhaṁ nānujānāmi tayā nirvvirōेdhatvam ācaritavyaṁ| \p \v 13 yataḥ prathamam ādamastataḥ paraṁ havāyāḥ sr̥ṣṭi rbabhūva| \p \v 14 kiñcādam bhrāntiyuktō nābhavat yōṣidēva bhrāntiyuktā bhūtvātyācāriṇī babhūva| \p \v 15 tathāpi nārīgaṇō yadi viśvāsē prēmni pavitratāyāṁ saṁyatamanasi ca tiṣṭhati tarhyapatyaprasavavartmanā paritrāṇaṁ prāpsyati| \c 3 \p \v 1 yadi kaścid adhyakṣapadam ākāṅkṣatē tarhi sa uttamaṁ karmma lipsata iti satyaṁ| \p \v 2 atō'dhyakṣēṇāninditēnaikasyā yōṣitō bhartrā parimitabhōgēna saṁyatamanasā sabhyēnātithisēvakēna śikṣaṇē nipuṇēna \p \v 3 na madyapēna na prahārakēṇa kintu mr̥dubhāvēna nirvvivādēna nirlōbhēna \p \v 4 svaparivārāṇām uttamaśāsakēna pūrṇavinītatvād vaśyānāṁ santānānāṁ niyantrā ca bhavitavyaṁ| \p \v 5 yata ātmaparivārān śāsituṁ yō na śaknōti tēnēśvarasya samitēstattvāvadhāraṇaṁ kathaṁ kāriṣyatē? \p \v 6 aparaṁ sa garvvitō bhūtvā yat śayatāna iva daṇḍayōgyō na bhavēt tadarthaṁ tēna navaśiṣyēṇa na bhavitavyaṁ| \p \v 7 yacca nindāyāṁ śayatānasya jālē ca na patēt tadarthaṁ tēna bahiḥsthalōkānāmapi madhyē sukhyātiyuktēna bhavitavyaṁ| \p \v 8 tadvat paricārakairapi vinītai rdvividhavākyarahitai rbahumadyapānē 'nāsaktai rnirlōbhaiśca bhavitavyaṁ, \p \v 9 nirmmalasaṁvēdēna ca viśvāsasya nigūḍhavākyaṁ dhātivyañca| \p \v 10 agrē tēṣāṁ parīkṣā kriyatāṁ tataḥ param aninditā bhūtvā tē paricaryyāṁ kurvvantu| \p \v 11 aparaṁ yōṣidbhirapi vinītābhiranapavādikābhiḥ satarkābhiḥ sarvvatra viśvāsyābhiśca bhavitavyaṁ| \p \v 12 paricārakā ēkaikayōṣitō bharttārō bhavēyuḥ, nijasantānānāṁ parijanānāñca suśāsanaṁ kuryyuśca| \p \v 13 yataḥ sā paricaryyā yai rbhadrarūpēṇa sādhyatē tē śrēṣṭhapadaṁ prāpnuvanti khrīṣṭē yīśau viśvāsēna mahōtsukā bhavanti ca| \p \v 14 tvāṁ pratyētatpatralēkhanasamayē śīghraṁ tvatsamīpagamanasya pratyāśā mama vidyatē| \p \v 15 yadi vā vilambēya tarhīśvarasya gr̥hē 'rthataḥ satyadharmmasya stambhabhittimūlasvarūpāyām amarēśvarasya samitau tvayā kīdr̥śa ācāraḥ karttavyastat jñātuṁ śakṣyatē| \p \v 16 aparaṁ yasya mahattvaṁ sarvvasvīkr̥tam īśvarabhaktēstat nigūḍhavākyamidam īśvarō mānavadēhē prakāśita ātmanā sapuṇyīkr̥tō dūtaiḥ sandr̥ṣṭaḥ sarvvajātīyānāṁ nikaṭē ghōṣitō jagatō viśvāsapātrībhūtastējaḥprāptayē svargaṁ nītaścēti| \c 4 \p \v 1 pavitra ātmā spaṣṭam idaṁ vākyaṁ vadati caramakālē katipayalōkā vahnināṅkitatvāt \p \v 2 kaṭhōramanasāṁ kāpaṭyād anr̥tavādināṁ vivāhaniṣēdhakānāṁ bhakṣyaviśēṣaniṣēdhakānāñca \p \v 3 bhūtasvarūpāṇāṁ śikṣāyāṁ bhramakātmanāṁ vākyēṣu ca manāṁsi nivēśya dharmmād bhraṁśiṣyantē| tāni tu bhakṣyāṇi viśvāsināṁ svīkr̥tasatyadharmmāṇāñca dhanyavādasahitāya bhōgāyēśvarēṇa sasr̥jirē| \p \v 4 yata īśvarēṇa yadyat sr̥ṣṭaṁ tat sarvvam uttamaṁ yadi ca dhanyavādēna bhujyatē tarhi tasya kimapi nāgrāhyaṁ bhavati, \p \v 5 yata īśvarasya vākyēna prārthanayā ca tat pavitrībhavati| \p \v 6 ētāni vākyāni yadi tvaṁ bhrātr̥n jñāpayēstarhi yīśukhrīṣṭasyōttamḥ paricārakō bhaviṣyasi yō viśvāsō hitōpadēśaśca tvayā gr̥hītastadīyavākyairāpyāyiṣyasē ca| \p \v 7 yānyupākhyānāni durbhāvāni vr̥ddhayōṣitāmēva yōgyāni ca tāni tvayā visr̥jyantām īśvarabhaktayē yatnaḥ kriyatāñca| \p \v 8 yataḥ śārīrikō yatnaḥ svalpaphaladō bhavati kintvīśvarabhaktiraihikapāratrikajīvanayōḥ pratijñāyuktā satī sarvvatra phaladā bhavati| \p \v 9 vākyamētad viśvasanīyaṁ sarvvai rgrahaṇīyañca vayañca tadarthamēva śrāmyāmō nindāṁ bhuṁjmahē ca| \p \v 10 yatō hētōḥ sarvvamānavānāṁ viśēṣatō viśvāsināṁ trātā yō'mara īśvarastasmin vayaṁ viśvasāmaḥ| \p \v 11 tvam ētāni vākyāni pracāraya samupadiśa ca| \p \v 12 alpavayaṣkatvāt kēnāpyavajñēyō na bhava kintvālāpēnācaraṇēna prēmnā sadātmatvēna viśvāsēna śucitvēna ca viśvāsinām ādarśō bhava| \p \v 13 yāvannāham āgamiṣyāmi tāvat tva pāṭhē cētayanē upadēśē ca manō nidhatsva| \p \v 14 prācīnagaṇahastārpaṇasahitēna bhaviṣyadvākyēna yaddānaṁ tubhyaṁ viśrāṇitaṁ tavāntaḥsthē tasmin dānē śithilamanā mā bhava| \p \v 15 ētēṣu manō nivēśaya, ētēṣu varttasva, itthañca sarvvaviṣayē tava guṇavr̥ddhiḥ prakāśatāṁ| \p \v 16 svasmin upadēśē ca sāvadhānō bhūtvāvatiṣṭhasva tat kr̥tvā tvayātmaparitrāṇaṁ śrōtr̥ṇāñca paritrāṇaṁ sādhayiṣyatē| \c 5 \p \v 1 tvaṁ prācīnaṁ na bhartsaya kintu taṁ pitaramiva yūnaśca bhrātr̥niva \p \v 2 vr̥ddhāḥ striyaśca mātr̥niva yuvatīśca pūrṇaśucitvēna bhaginīriva vinayasva| \p \v 3 aparaṁ satyavidhavāḥ sammanyasva| \p \v 4 kasyāścid vidhavāyā yadi putrāḥ pautrā vā vidyantē tarhi tē prathamataḥ svīyaparijanān sēvituṁ pitrōḥ pratyupakarttuñca śikṣantāṁ yatastadēvēśvarasya sākṣād uttamaṁ grāhyañca karmma| \p \v 5 aparaṁ yā nārī satyavidhavā nāthahīnā cāsti sā īśvarasyāśrayē tiṣṭhantī divāniśaṁ nivēdanaprārthanābhyāṁ kālaṁ yāpayati| \p \v 6 kintu yā vidhavā sukhabhōgāsaktā sā jīvatyapi mr̥tā bhavati| \p \v 7 ataēva tā yad aninditā bhavēyūstadartham ētāni tvayā nidiśyantāṁ| \p \v 8 yadi kaścit svajātīyān lōkān viśēṣataḥ svīyaparijanān na pālayati tarhi sa viśvāsād bhraṣṭō 'pyadhamaśca bhavati| \p \v 9 vidhavāvargē yasyā gaṇanā bhavati tayā ṣaṣṭivatsarēbhyō nyūnavayaskayā na bhavitavyaṁ; aparaṁ pūrvvam ēkasvāmikā bhūtvā \p \v 10 sā yat śiśupōṣaṇēnātithisēvanēna pavitralōkānāṁ caraṇaprakṣālanēna kliṣṭānām upakārēṇa sarvvavidhasatkarmmācaraṇēna ca satkarmmakaraṇāt sukhyātiprāptā bhavēt tadapyāvaśyakaṁ| \p \v 11 kintu yuvatī rvidhavā na gr̥hāṇa yataḥ khrīṣṭasya vaiparītyēna tāsāṁ darpē jātē tā vivāham icchanti| \p \v 12 tasmācca pūrvvadharmmaṁ parityajya daṇḍanīyā bhavanti| \p \v 13 anantaraṁ tā gr̥hād gr̥haṁ paryyaṭantya ālasyaṁ śikṣantē kēvalamālasyaṁ nahi kintvanarthakālāpaṁ parādhikāracarccāñcāpi śikṣamāṇā anucitāni vākyāni bhāṣantē| \p \v 14 atō mamēcchēyaṁ yuvatyō vidhavā vivāhaṁ kurvvatām apatyavatyō bhavantu gr̥hakarmma kurvvatāñcētthaṁ vipakṣāya kimapi nindādvāraṁ na dadatu| \p \v 15 yata itaḥ pūrvvam api kāścit śayatānasya paścādgāminyō jātāḥ| \p \v 16 aparaṁ viśvāsinyā viśvāsinō vā kasyāpi parivārāṇāṁ madhyē yadi vidhavā vidyantē tarhi sa tāḥ pratipālayatu tasmāt samitau bhārē 'nārōpitē satyavidhavānāṁ pratipālanaṁ karttuṁ tayā śakyatē| \p \v 17 yē prāñcaḥ samitiṁ samyag adhitiṣṭhanti viśēṣata īśvaravākyēnōpadēśēna ca yē yatnaṁ vidadhatē tē dviguṇasyādarasya yōgyā mānyantāṁ| \p \v 18 yasmāt śāstrē likhitamidamāstē, tvaṁ śasyamarddakavr̥ṣasyāsyaṁ mā badhānēti, aparamapi kāryyakr̥d vētanasya yōgyō bhavatīti| \p \v 19 dvau trīn vā sākṣiṇō vinā kasyācit prācīnasya viruddham abhiyōgastvayā na gr̥hyatāṁ| \p \v 20 aparaṁ yē pāpamācaranti tān sarvvēṣāṁ samakṣaṁ bhartsayasva tēnāparēṣāmapi bhīti rjaniṣyatē| \p \v 21 aham īśvarasya prabhō ryīśukhrīṣṭasya manōnītadivyadūtānāñca gōcarē tvām idam ājñāpayāmi tvaṁ kasyāpyanurōdhēna kimapi na kurvvana vināpakṣapātam ētāna vidhīn pālaya| \p \v 22 kasyāpi mūrddhi hastāparṇaṁ tvarayā mākārṣīḥ| parapāpānāñcāṁśī mā bhava| svaṁ śuciṁ rakṣa| \p \v 23 aparaṁ tavōdarapīḍāyāḥ punaḥ puna durbbalatāyāśca nimittaṁ kēvalaṁ tōyaṁ na pivan kiñcin madyaṁ piva| \p \v 24 kēṣāñcit mānavānāṁ pāpāni vicārāt pūrvvaṁ kēṣāñcit paścāt prakāśantē| \p \v 25 tathaiva satkarmmāṇyapi prakāśantē tadanyathā sati pracchannāni sthātuṁ na śaknuvanti| \c 6 \p \v 1 yāvantō lōkā yugadhāriṇō dāsāḥ santi tē svasvasvāminaṁ pūrṇasamādarayōgyaṁ manyantāṁ nō cēd īśvarasya nāmna upadēśasya ca nindā sambhaviṣyati| \p \v 2 yēṣāñca svāminō viśvāsinaḥ bhavanti taistē bhrātr̥tvāt nāvajñēyāḥ kintu tē karmmaphalabhōginō viśvāsinaḥ priyāśca bhavantīti hētōḥ sēvanīyā ēva, tvam ētāni śikṣaya samupadiśa ca| \p \v 3 yaḥ kaścid itaraśikṣāṁ karōti, asmākaṁ prabhō ryīśukhrīṣṭasya hitavākyānīśvarabhaktē ryōgyāṁ śikṣāñca na svīkarōti \p \v 4 sa darpadhmātaḥ sarvvathā jñānahīnaśca vivādai rvāgyuddhaiśca rōgayuktaśca bhavati| \p \v 5 tādr̥śād bhāvād īrṣyāvirōdhāpavādaduṣṭāsūyā bhraṣṭamanasāṁ satyajñānahīnānām īśvarabhaktiṁ lābhōpāyam iva manyamānānāṁ lōkānāṁ vivādāśca jāyantē tādr̥śēbhyō lōkēbhyastvaṁ pr̥thak tiṣṭha| \p \v 6 saṁyatēcchayā yuktā yēśvarabhaktiḥ sā mahālābhōpāyō bhavatīti satyaṁ| \p \v 7 ētajjagatpravēśanakālē'smābhiḥ kimapi nānāyi tattayajanakālē'pi kimapi nētuṁ na śakṣyata iti niścitaṁ| \p \v 8 ataēva khādyānyācchādanāni ca prāpyāsmābhiḥ santuṣṭai rbhavitavyaṁ| \p \v 9 yē tu dhaninō bhavituṁ cēṣṭantē tē parīkṣāyām unmāthē patanti yē cābhilāṣā mānavān vināśē narakē ca majjayanti tādr̥śēṣvajñānāhitābhilāṣēṣvapi patanti| \p \v 10 yatō'rthaspr̥hā sarvvēṣāṁ duritānāṁ mūlaṁ bhavati tāmavalambya kēcid viśvāsād abhraṁśanta nānāklēśaiśca svān avidhyan| \p \v 11 hē īśvarasya lōka tvam ētēbhyaḥ palāyya dharmma īśvarabhakti rviśvāsaḥ prēma sahiṣṇutā kṣāntiścaitānyācara| \p \v 12 viśvāsarūpam uttamayuddhaṁ kuru, anantajīvanam ālambasva yatastadarthaṁ tvam āhūtō 'bhavaḥ, bahusākṣiṇāṁ samakṣañcōttamāṁ pratijñāṁ svīkr̥tavān| \p \v 13 aparaṁ sarvvēṣāṁ jīvayiturīśvarasya sākṣād yaśca khrīṣṭō yīśuḥ pantīyapīlātasya samakṣam uttamāṁ pratijñāṁ svīkr̥tavān tasya sākṣād ahaṁ tvām idam ājñāpayāmi| \p \v 14 īśvarēṇa svasamayē prakāśitavyam asmākaṁ prabhō ryīśukhrīṣṭasyāgamanaṁ yāvat tvayā niṣkalaṅkatvēna nirddōṣatvēna ca vidhī rakṣyatāṁ| \p \v 15 sa īśvaraḥ saccidānandaḥ, advitīyasamrāṭ, rājñāṁ rājā, prabhūnāṁ prabhuḥ, \p \v 16 amaratāyā advitīya ākaraḥ, agamyatējōnivāsī, marttyānāṁ kēnāpi na dr̥ṣṭaḥ kēnāpi na dr̥śyaśca| tasya gauravaparākramau sadātanau bhūyāstāṁ| āmēn| \p \v 17 ihalōkē yē dhaninastē cittasamunnatiṁ capalē dhanē viśvāsañca na kurvvatāṁ kintu bhōgārtham asmabhyaṁ pracuratvēna sarvvadātā \p \v 18 yō'mara īśvarastasmin viśvasantu sadācāraṁ kurvvantu satkarmmadhanēna dhaninō sukalā dātāraśca bhavantu, \p \v 19 yathā ca satyaṁ jīvanaṁ pāpnuyustathā pāratrikām uttamasampadaṁ sañcinvantvēti tvayādiśyantāṁ| \p \v 20 hē tīmathiya, tvam upanidhiṁ gōpaya kālpanikavidyāyā apavitraṁ pralāpaṁ virōdhōktiñca tyaja ca, \p \v 21 yataḥ katipayā lōkāstāṁ vidyāmavalambya viśvāsād bhraṣṭā abhavana| prasādastava sahāyō bhūyāt| āmēn|