\id PHM Sanskrit Bible (NT) in IAST Script (satyavedaḥ ।) \ide UTF-8 \rem © SanskritBible.in । Licensed under CC BY-SA 4.0 \h Philemon \toc1 philomonaṁ patraṁ \toc2 philomonaḥ \toc3 philomonaḥ \mt1 philomonaṁ patraṁ \c 1 \p \v 1 khrīṣṭasya yīśo rbandidāsaḥ paulastīthiyanāmā bhrātā ca priyaṁ sahakāriṇaṁ philīmonaṁ \p \v 2 priyām āppiyāṁ sahasenām ārkhippaṁ philīmonasya gṛhe sthitāṁ samitiñca prati patraṁ likhataḥ| \p \v 3 asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmān prati śāntim anugrahañca kriyāstāṁ| \p \v 4 prabhuṁ yīśuṁ prati sarvvān pavitralokān prati ca tava premaviśvāsayo rvṛttāntaṁ niśamyāhaṁ \p \v 5 prārthanāsamaye tava nāmoccārayan nirantaraṁ mameśvaraṁ dhanyaṁ vadāmi| \p \v 6 asmāsu yadyat saujanyaṁ vidyate tat sarvvaṁ khrīṣṭaṁ yīśuṁ yat prati bhavatīti jñānāya tava viśvāsamūlikā dānaśīlatā yat saphalā bhavet tadaham icchāmi| \p \v 7 he bhrātaḥ, tvayā pavitralokānāṁ prāṇa āpyāyitā abhavan etasmāt tava premnāsmākaṁ mahān ānandaḥ sāntvanā ca jātaḥ| \p \v 8 tvayā yat karttavyaṁ tat tvām ājñāpayituṁ yadyapyahaṁ khrīṣṭenātīvotsuko bhaveyaṁ tathāpi vṛddha \p \v 9 idānīṁ yīśukhrīṣṭasya bandidāsaścaivambhūto yaḥ paulaḥ so'haṁ tvāṁ vinetuṁ varaṁ manye| \p \v 10 ataḥ śṛṅkhalabaddho'haṁ yamajanayaṁ taṁ madīyatanayam onīṣimam adhi tvāṁ vinaye| \p \v 11 sa pūrvvaṁ tavānupakāraka āsīt kintvidānīṁ tava mama copakārī bhavati| \p \v 12 tamevāhaṁ tava samīpaṁ preṣayāmi, ato madīyaprāṇasvarūpaḥ sa tvayānugṛhyatāṁ| \p \v 13 susaṁvādasya kṛte śṛṅkhalabaddho'haṁ paricārakamiva taṁ svasannidhau varttayitum aicchaṁ| \p \v 14 kintu tava saujanyaṁ yad balena na bhūtvā svecchāyāḥ phalaṁ bhavet tadarthaṁ tava sammatiṁ vinā kimapi karttavyaṁ nāmanye| \p \v 15 ko jānāti kṣaṇakālārthaṁ tvattastasya vicchedo'bhavad etasyāyam abhiprāyo yat tvam anantakālārthaṁ taṁ lapsyase \p \v 16 puna rdāsamiva lapsyase tannahi kintu dāsāt śreṣṭhaṁ mama priyaṁ tava ca śārīrikasambandhāt prabhusambandhācca tato'dhikaṁ priyaṁ bhrātaramiva| \p \v 17 ato heto ryadi māṁ sahabhāginaṁ jānāsi tarhi māmiva tamanugṛhāṇa| \p \v 18 tena yadi tava kimapyaparāddhaṁ tubhyaṁ kimapi dhāryyate vā tarhi tat mameti viditvā gaṇaya| \p \v 19 ahaṁ tat pariśotsyāmi, etat paulo'haṁ svahastena likhāmi, yatastvaṁ svaprāṇān api mahyaṁ dhārayasi tad vaktuṁ necchāmi| \p \v 20 bho bhrātaḥ, prabhoḥ kṛte mama vāñchāṁ pūraya khrīṣṭasya kṛte mama prāṇān āpyāyaya| \p \v 21 tavājñāgrāhitve viśvasya mayā etat likhyate mayā yaducyate tato'dhikaṁ tvayā kāriṣyata iti jānāmi| \p \v 22 tatkaraṇasamaye madarthamapi vāsagṛhaṁ tvayā sajjīkriyatāṁ yato yuṣmākaṁ prārthanānāṁ phalarūpo vara ivāhaṁ yuṣmabhyaṁ dāyiṣye mameti pratyāśā jāyate| \p \v 23 khrīṣṭasya yīśāḥ kṛte mayā saha bandiripāphrā \p \v 24 mama sahakāriṇo mārka āriṣṭārkho dīmā lūkaśca tvāṁ namaskāraṁ vedayanti| \p \v 25 asmākaṁ prabho ryīśukhrīṣṭasyānugraho yuṣmākam ātmanā saha bhūyāt| āmen|