\id 2JN Sanskrit Bible (NT) in IAST Script (satyavedaḥ ।) \ide UTF-8 \rem © SanskritBible.in । Licensed under CC BY-SA 4.0 \h 2 John \toc1 2 yohanaḥ patraṁ \toc2 2 yohanaḥ \toc3 2 yohanaḥ \mt1 2 yohanaḥ patraṁ \c 1 \p \v 1 he abhirucite kuriye, tvāṁ tava putrāṁśca prati prācīno'haṁ patraṁ likhāmi| \p \v 2 satyamatād yuṣmāsu mama premāsti kevalaṁ mama nahi kintu satyamatajñānāṁ sarvveṣāmeva| yataḥ satyamatam asmāsu tiṣṭhatyanantakālaṁ yāvaccāsmāsu sthāsyati| \p \v 3 piturīśvarāt tatpituḥ putrāt prabho ryīśukhrīṣṭācca prāpyo 'nugrahaḥ kṛpā śāntiśca satyatāpremabhyāṁ sārddhaṁ yuṣmān adhitiṣṭhatu| \p \v 4 vayaṁ pitṛto yām ājñāṁ prāptavantastadanusāreṇa tava kecid ātmajāḥ satyamatam ācarantyetasya pramāṇaṁ prāpyāhaṁ bhṛśam ānanditavān| \p \v 5 sāmpratañca he kuriye, navīnāṁ kāñcid ājñāṁ na likhannaham ādito labdhām ājñāṁ likhan tvām idaṁ vinaye yad asmābhiḥ parasparaṁ prema karttavyaṁ| \p \v 6 aparaṁ premaitena prakāśate yad vayaṁ tasyājñā ācarema| ādito yuṣmābhi ryā śrutā seyam ājñā sā ca yuṣmābhirācaritavyā| \p \v 7 yato bahavaḥ pravañcakā jagat praviśya yīśukhrīṣṭo narāvatāro bhūtvāgata etat nāṅgīkurvvanti sa eva pravañcakaḥ khrīṣṭāriścāsti| \p \v 8 asmākaṁ śramo yat paṇḍaśramo na bhavet kintu sampūrṇaṁ vetanamasmābhi rlabhyeta tadarthaṁ svānadhi sāvadhānā bhavataḥ| \p \v 9 yaḥ kaścid vipathagāmī bhūtvā khrīṣṭasya śikṣāyāṁ na tiṣṭhati sa īśvaraṁ na dhārayati khrīṣṭasya śijñāyāṁ yastiṣṭhati sa pitaraṁ putrañca dhārayati| \p \v 10 yaḥ kaścid yuṣmatsannidhimāgacchan śikṣāmenāṁ nānayati sa yuṣmābhiḥ svaveśmani na gṛhyatāṁ tava maṅgalaṁ bhūyāditi vāgapi tasmai na kathyatāṁ| \p \v 11 yatastava maṅgalaṁ bhūyāditi vācaṁ yaḥ kaścit tasmai kathayati sa tasya duṣkarmmaṇām aṁśī bhavati| \p \v 12 yuṣmān prati mayā bahūni lekhitavyāni kintu patramasībhyāṁ tat karttuṁ necchāmi, yato 'smākam ānando yathā sampūrṇo bhaviṣyati tathā yuṣmatsamīpamupasthāyāhaṁ sammukhībhūya yuṣmābhiḥ sambhāṣiṣya iti pratyāśā mamāste| \p \v 13 tavābhirucitāyā bhaginyā bālakāstvāṁ namaskāraṁ jñāpayanti| āmen|