\id 2CO Sanskrit Bible (NT) in IAST Script (satyavedaḥ ।) \ide UTF-8 \rem © SanskritBible.in । Licensed under CC BY-SA 4.0 \h 2 Corinthians \toc1 2 karinthinaḥ patraṁ \toc2 2 karinthinaḥ \toc3 2 karinthinaḥ \mt1 2 karinthinaḥ patraṁ \c 1 \p \v 1 īśvarasyecchayā yīśukhrīṣṭasya preritaḥ paulastimathirbhrātā ca dvāvetau karinthanagarasthāyai īśvarīyasamitaya ākhāyādeśasthebhyaḥ sarvvebhyaḥ pavitralokebhyaśca patraṁ likhataḥ| \p \v 2 asmākaṁ tātasyeśvarasya prabhoryīśukhrīṣṭasya cānugrahaḥ śāntiśca yuṣmāsu varttatāṁ| \p \v 3 kṛpāluḥ pitā sarvvasāntvanākārīśvaraśca yo'smatprabhoryīśukhrīṣṭasya tāta īśvaraḥ sa dhanyo bhavatu| \p \v 4 yato vayam īśvarāt sāntvanāṁ prāpya tayā sāntvanayā yat sarvvavidhakliṣṭān lokān sāntvayituṁ śaknuyāma tadarthaṁ so'smākaṁ sarvvakleśasamaye'smān sāntvayati| \p \v 5 yataḥ khrīṣṭasya kleśā yadvad bāhulyenāsmāsu varttante tadvad vayaṁ khrīṣṭena bahusāntvanāḍhyā api bhavāmaḥ| \p \v 6 vayaṁ yadi kliśyāmahe tarhi yuṣmākaṁ sāntvanāparitrāṇayoḥ kṛte kliśyāmahe yato'smābhi ryādṛśāni duḥkhāni sahyante yuṣmākaṁ tādṛśaduḥkhānāṁ sahanena tau sādhayiṣyete ityasmin yuṣmānadhi mama dṛḍhā pratyāśā bhavati| \p \v 7 yadi vā vayaṁ sāntvanāṁ labhāmahe tarhi yuṣmākaṁ sāntvanāparitrāṇayoḥ kṛte tāmapi labhāmahe| yato yūyaṁ yādṛg duḥkhānāṁ bhāgino'bhavata tādṛk sāntvanāyā api bhāgino bhaviṣyatheti vayaṁ jānīmaḥ| \p \v 8 he bhrātaraḥ, āśiyādeśe yaḥ kleśo'smān ākrāmyat taṁ yūyaṁ yad anavagatāstiṣṭhata tanmayā bhadraṁ na manyate| tenātiśaktikleśena vayamatīva pīḍitāstasmāt jīvanarakṣaṇe nirupāyā jātāśca, \p \v 9 ato vayaṁ sveṣu na viśvasya mṛtalokānām utthāpayitarīśvare yad viśvāsaṁ kurmmastadartham asmābhiḥ prāṇadaṇḍo bhoktavya iti svamanasi niścitaṁ| \p \v 10 etādṛśabhayaṅkarāt mṛtyo ryo 'smān atrāyatedānīmapi trāyate sa itaḥ paramapyasmān trāsyate 'smākam etādṛśī pratyāśā vidyate| \p \v 11 etadarthamasmatkṛte prārthanayā vayaṁ yuṣmābhirupakarttavyāstathā kṛte bahubhi ryācito yo'nugraho'smāsu varttiṣyate tatkṛte bahubhirīśvarasya dhanyavādo'pi kāriṣyate| \p \v 12 aparañca saṁsāramadhye viśeṣato yuṣmanmadhye vayaṁ sāṁsārikyā dhiyā nahi kintvīśvarasyānugraheṇākuṭilatām īśvarīyasāralyañcācaritavanto'trāsmākaṁ mano yat pramāṇaṁ dadāti tena vayaṁ ślāghāmahe| \p \v 13 yuṣmābhi ryad yat paṭhyate gṛhyate ca tadanyat kimapi yuṣmabhyam asmābhi rna likhyate taccāntaṁ yāvad yuṣmābhi rgrahīṣyata ityasmākam āśā| \p \v 14 yūyamitaḥ pūrvvamapyasmān aṁśato gṛhītavantaḥ, yataḥ prabho ryīśukhrīṣṭasya dine yadvad yuṣmāsvasmākaṁ ślāghā tadvad asmāsu yuṣmākamapi ślāghā bhaviṣyati| \p \v 15 aparaṁ yūyaṁ yad dvitīyaṁ varaṁ labhadhve tadarthamitaḥ pūrvvaṁ tayā pratyāśayā yuṣmatsamīpaṁ gamiṣyāmi \p \v 16 yuṣmaddeśena mākidaniyādeśaṁ vrajitvā punastasmāt mākidaniyādeśāt yuṣmatsamīpam etya yuṣmābhi ryihūdādeśaṁ preṣayiṣye ceti mama vāñchāsīt| \p \v 17 etādṛśī mantraṇā mayā kiṁ cāñcalyena kṛtā? yad yad ahaṁ mantraye tat kiṁ viṣayiloka̮iva mantrayāṇa ādau svīkṛtya paścād asvīkurvve? \p \v 18 yuṣmān prati mayā kathitāni vākyānyagre svīkṛtāni śeṣe'svīkṛtāni nābhavan eteneśvarasya viśvastatā prakāśate| \p \v 19 mayā silvānena timathinā ceśvarasya putro yo yīśukhrīṣṭo yuṣmanmadhye ghoṣitaḥ sa tena svīkṛtaḥ punarasvīkṛtaśca tannahi kintu sa tasya svīkārasvarūpaeva| \p \v 20 īśvarasya mahimā yad asmābhiḥ prakāśeta tadartham īśvareṇa yad yat pratijñātaṁ tatsarvvaṁ khrīṣṭena svīkṛtaṁ satyībhūtañca| \p \v 21 yuṣmān asmāṁścābhiṣicya yaḥ khrīṣṭe sthāsnūn karoti sa īśvara eva| \p \v 22 sa cāsmān mudrāṅkitān akārṣīt satyāṅkārasya paṇakharūpam ātmānaṁ asmākam antaḥkaraṇeṣu nirakṣipacca| \p \v 23 aparaṁ yuṣmāsu karuṇāṁ kurvvan aham etāvatkālaṁ yāvat karinthanagaraṁ na gatavān iti satyametasmin īśvaraṁ sākṣiṇaṁ kṛtvā mayā svaprāṇānāṁ śapathaḥ kriyate| \p \v 24 vayaṁ yuṣmākaṁ viśvāsasya niyantāro na bhavāmaḥ kintu yuṣmākam ānandasya sahāyā bhavāmaḥ, yasmād viśvāse yuṣmākaṁ sthiti rbhavati| \c 2 \p \v 1 aparañcāhaṁ punaḥ śokāya yuṣmatsannidhiṁ na gamiṣyāmīti manasi niracaiṣaṁ| \p \v 2 yasmād ahaṁ yadi yuṣmān śokayuktān karomi tarhi mayā yaḥ śokayuktīkṛtastaṁ vinā kenāpareṇāhaṁ harṣayiṣye? \p \v 3 mama yo harṣaḥ sa yuṣmākaṁ sarvveṣāṁ harṣa eveti niścitaṁ mayābodhi; ataeva yairahaṁ harṣayitavyastai rmadupasthitisamaye yanmama śoko na jāyeta tadarthameva yuṣmabhyam etādṛśaṁ patraṁ mayā likhitaṁ| \p \v 4 vastutastu bahukleśasya manaḥpīḍāyāśca samaye'haṁ bahvaśrupātena patramekaṁ likhitavān yuṣmākaṁ śokārthaṁ tannahi kintu yuṣmāsu madīyapremabāhulyasya jñāpanārthaṁ| \p \v 5 yenāhaṁ śokayuktīkṛtastena kevalamahaṁ śokayuktīkṛtastannahi kintvaṁśato yūyaṁ sarvve'pi yato'hamatra kasmiṁścid doṣamāropayituṁ necchāmi| \p \v 6 bahūnāṁ yat tarjjanaṁ tena janenālambhi tat tadarthaṁ pracuraṁ| \p \v 7 ataḥ sa duḥkhasāgare yanna nimajjati tadarthaṁ yuṣmābhiḥ sa kṣantavyaḥ sāntvayitavyaśca| \p \v 8 iti hetoḥ prarthaye'haṁ yuṣmābhistasmin dayā kriyatāṁ| \p \v 9 yūyaṁ sarvvakarmmaṇi mamādeśaṁ gṛhlītha na veti parīkṣitum ahaṁ yuṣmān prati likhitavān| \p \v 10 yasya yo doṣo yuṣmābhiḥ kṣamyate tasya sa doṣo mayāpi kṣamyate yaśca doṣo mayā kṣamyate sa yuṣmākaṁ kṛte khrīṣṭasya sākṣāt kṣamyate| \p \v 11 śayatānaḥ kalpanāsmābhirajñātā nahi, ato vayaṁ yat tena na vañcyāmahe tadartham asmābhiḥ sāvadhānai rbhavitavyaṁ| \p \v 12 aparañca khrīṣṭasya susaṁvādaghoṣaṇārthaṁ mayi troyānagaramāgate prabhoḥ karmmaṇe ca madarthaṁ dvāre mukte \p \v 13 satyapi svabhrātustītasyāvidyamānatvāt madīyātmanaḥ kāpi śānti rna babhūva, tasmād ahaṁ tān visarjjanaṁ yācitvā mākidaniyādeśaṁ gantuṁ prasthānam akaravaṁ| \p \v 14 ya īśvaraḥ sarvvadā khrīṣṭenāsmān jayinaḥ karoti sarvvatra cāsmābhistadīyajñānasya gandhaṁ prakāśayati sa dhanyaḥ| \p \v 15 yasmād ye trāṇaṁ lapsyante ye ca vināśaṁ gamiṣyanti tān prati vayam īśvareṇa khrīṣṭasya saugandhyaṁ bhavāmaḥ| \p \v 16 vayam ekeṣāṁ mṛtyave mṛtyugandhā apareṣāñca jīvanāya jīvanagandhā bhavāmaḥ, kintvetādṛśakarmmasādhane kaḥ samartho'sti? \p \v 17 anye bahavo lokā yadvad īśvarasya vākyaṁ mṛṣāśikṣayā miśrayanti vayaṁ tadvat tanna miśrayantaḥ saralabhāveneśvarasya sākṣād īśvarasyādeśāt khrīṣṭena kathāṁ bhāṣāmahe| \c 3 \p \v 1 vayaṁ kim ātmapraśaṁsanaṁ punarārabhāmahe? yuṣmān prati yuṣmatto vā pareṣāṁ keṣāñcid ivāsmākamapi kiṁ praśaṁsāpatreṣu prayojanam āste? \p \v 2 yūyamevāsmākaṁ praśaṁsāpatraṁ taccāsmākam antaḥkaraṇeṣu likhitaṁ sarvvamānavaiśca jñeyaṁ paṭhanīyañca| \p \v 3 yato 'smābhiḥ sevitaṁ khrīṣṭasya patraṁ yūyapeva, tacca na masyā kintvamarasyeśvarasyātmanā likhitaṁ pāṣāṇapatreṣu tannahi kintu kravyamayeṣu hṛtpatreṣu likhitamiti suspaṣṭaṁ| \p \v 4 khrīṣṭeneśvaraṁ pratyasmākam īdṛśo dṛḍhaviśvāso vidyate; \p \v 5 vayaṁ nijaguṇena kimapi kalpayituṁ samarthā iti nahi kintvīśvarādasmākaṁ sāmarthyaṁ jāyate| \p \v 6 tena vayaṁ nūtananiyamasyārthato 'kṣarasaṁsthānasya tannahi kintvātmana eva sevanasāmarthyaṁ prāptāḥ| akṣarasaṁsthānaṁ mṛtyujanakaṁ kintvātmā jīvanadāyakaḥ| \p \v 7 akṣarai rvilikhitapāṣāṇarūpiṇī yā mṛtyoḥ sevā sā yadīdṛk tejasvinī jātā yattasyācirasthāyinastejasaḥ kāraṇāt mūsaso mukham isrāyelīyalokaiḥ saṁdraṣṭuṁ nāśakyata, \p \v 8 tarhyātmanaḥ sevā kiṁ tato'pi bahutejasvinī na bhavet? \p \v 9 daṇḍajanikā sevā yadi tejoyuktā bhavet tarhi puṇyajanikā sevā tato'dhikaṁ bahutejoyuktā bhaviṣyati| \p \v 10 ubhayostulanāyāṁ kṛtāyām ekasyāstejo dvitīyāyāḥ prakharatareṇa tejasā hīnatejo bhavati| \p \v 11 yasmād yat lopanīyaṁ tad yadi tejoyuktaṁ bhavet tarhi yat cirasthāyi tad bahutaratejoyuktameva bhaviṣyati| \p \v 12 īdṛśīṁ pratyāśāṁ labdhvā vayaṁ mahatīṁ pragalbhatāṁ prakāśayāmaḥ| \p \v 13 isrāyelīyalokā yat tasya lopanīyasya tejasaḥ śeṣaṁ na vilokayeyustadarthaṁ mūsā yādṛg āvaraṇena svamukham ācchādayat vayaṁ tādṛk na kurmmaḥ| \p \v 14 teṣāṁ manāṁsi kaṭhinībhūtāni yatasteṣāṁ paṭhanasamaye sa purātano niyamastenāvaraṇenādyāpi pracchannastiṣṭhati| \p \v 15 tacca na dūrībhavati yataḥ khrīṣṭenaiva tat lupyate| mūsasaḥ śāstrasya pāṭhasamaye'dyāpi teṣāṁ manāṁsi tenāvaraṇena pracchādyante| \p \v 16 kintu prabhuṁ prati manasi parāvṛtte tad āvaraṇaṁ dūrīkāriṣyate| \p \v 17 yaḥ prabhuḥ sa eva sa ātmā yatra ca prabhorātmā tatraiva muktiḥ| \p \v 18 vayañca sarvve'nācchāditenāsyena prabhostejasaḥ pratibimbaṁ gṛhlanta ātmasvarūpeṇa prabhunā rūpāntarīkṛtā varddhamānatejoyuktāṁ tāmeva pratimūrttiṁ prāpnumaḥ| \c 4 \p \v 1 aparañca vayaṁ karuṇābhājo bhūtvā yad etat paricārakapadam alabhāmahi nātra klāmyāmaḥ, \p \v 2 kintu trapāyuktāni pracchannakarmmāṇi vihāya kuṭilatācaraṇamakurvvanta īśvarīyavākyaṁ mithyāvākyairamiśrayantaḥ satyadharmmasya prakāśaneneśvarasya sākṣāt sarvvamānavānāṁ saṁvedagocare svān praśaṁsanīyān darśayāmaḥ| \p \v 3 asmābhi rghoṣitaḥ susaṁvādo yadi pracchannaḥ; syāt tarhi ye vinaṁkṣyanti teṣāmeva dṛṣṭitaḥ sa pracchannaḥ; \p \v 4 yata īśvarasya pratimūrtti ryaḥ khrīṣṭastasya tejasaḥ susaṁvādasya prabhā yat tān na dīpayet tadartham iha lokasya devo'viśvāsināṁ jñānanayanam andhīkṛtavān etasyodāharaṇaṁ te bhavanti| \p \v 5 vayaṁ svān ghoṣayāma iti nahi kintu khrīṣṭaṁ yīśuṁ prabhumevāsmāṁśca yīśoḥ kṛte yuṣmākaṁ paricārakān ghoṣayāmaḥ| \p \v 6 ya īśvaro madhyetimiraṁ prabhāṁ dīpanāyādiśat sa yīśukhrīṣṭasyāsya īśvarīyatejaso jñānaprabhāyā udayārtham asmākam antaḥkaraṇeṣu dīpitavān| \p \v 7 aparaṁ tad dhanam asmābhi rmṛṇmayeṣu bhājaneṣu dhāryyate yataḥ sādbhutā śakti rnāsmākaṁ kintvīśvarasyaiveti jñātavyaṁ| \p \v 8 vayaṁ pade pade pīḍyāmahe kintu nāvasīdāmaḥ, vayaṁ vyākulāḥ santo'pi nirupāyā na bhavāmaḥ; \p \v 9 vayaṁ pradrāvyamānā api na klāmyāmaḥ, nipātitā api na vinaśyāmaḥ| \p \v 10 asmākaṁ śarīre khrīṣṭasya jīvanaṁ yat prakāśeta tadarthaṁ tasmin śarīre yīśo rmaraṇamapi dhārayāmaḥ| \p \v 11 yīśo rjīvanaṁ yad asmākaṁ marttyadehe prakāśeta tadarthaṁ jīvanto vayaṁ yīśoḥ kṛte nityaṁ mṛtyau samarpyāmahe| \p \v 12 itthaṁ vayaṁ mṛtyākrāntā yūyañca jīvanākrāntāḥ| \p \v 13 viśvāsakāraṇādeva samabhāṣi mayā vacaḥ| iti yathā śāstre likhitaṁ tathaivāsmābhirapi viśvāsajanakam ātmānaṁ prāpya viśvāsaḥ kriyate tasmācca vacāṁsi bhāṣyante| \p \v 14 prabhu ryīśu ryenotthāpitaḥ sa yīśunāsmānapyutthāpayiṣyati yuṣmābhiḥ sārddhaṁ svasamīpa upasthāpayiṣyati ca, vayam etat jānīmaḥ| \p \v 15 ataeva yuṣmākaṁ hitāya sarvvameva bhavati tasmād bahūnāṁ pracurānuुgrahaprāpte rbahulokānāṁ dhanyavādeneśvarasya mahimā samyak prakāśiṣyate| \p \v 16 tato heto rvayaṁ na klāmyāmaḥ kintu bāhyapuruṣo yadyapi kṣīyate tathāpyāntarikaḥ puruṣo dine dine nūtanāyate| \p \v 17 kṣaṇamātrasthāyi yadetat laghiṣṭhaṁ duḥkhaṁ tad atibāhulyenāsmākam anantakālasthāyi gariṣṭhasukhaṁ sādhayati, \p \v 18 yato vayaṁ pratyakṣān viṣayān anuddiśyāpratyakṣān uddiśāmaḥ| yato hetoḥ pratyakṣaviṣayāḥ kṣaṇamātrasthāyinaḥ kintvapratyakṣā anantakālasthāyinaḥ| \c 5 \p \v 1 aparam asmākam etasmin pārthive dūṣyarūpe veśmani jīrṇe satīśvareṇa nirmmitam akarakṛtam asmākam anantakālasthāyi veśmaikaṁ svarge vidyata iti vayaṁ jānīmaḥ| \p \v 2 yato hetoretasmin veśmani tiṣṭhanto vayaṁ taṁ svargīyaṁ vāsaṁ paridhātum ākāṅkṣyamāṇā niḥśvasāmaḥ| \p \v 3 tathāpīdānīmapi vayaṁ tena na nagnāḥ kintu parihitavasanā manyāmahe| \p \v 4 etasmin dūṣye tiṣṭhanato vayaṁ kliśyamānā niḥśvasāmaḥ, yato vayaṁ vāsaṁ tyaktum icchāmastannahi kintu taṁ dvitīyaṁ vāsaṁ paridhātum icchāmaḥ, yatastathā kṛte jīvanena martyaṁ grasiṣyate| \p \v 5 etadarthaṁ vayaṁ yena sṛṣṭāḥ sa īśvara eva sa cāsmabhyaṁ satyaṅkārasya paṇasvarūpam ātmānaṁ dattavān| \p \v 6 ataeva vayaṁ sarvvadotsukā bhavāmaḥ kiñca śarīre yāvad asmābhi rnyuṣyate tāvat prabhuto dūre proṣyata iti jānīmaḥ, \p \v 7 yato vayaṁ dṛṣṭimārge na carāmaḥ kintu viśvāsamārge| \p \v 8 aparañca śarīrād dūre pravastuṁ prabhoḥ sannidhau nivastuñcākāṅkṣyamāṇā utsukā bhavāmaḥ| \p \v 9 tasmādeva kāraṇād vayaṁ tasya sannidhau nivasantastasmād dūre pravasanto vā tasmai rocituṁ yatāmahe| \p \v 10 yasmāt śarīrāvasthāyām ekaikena kṛtānāṁ karmmaṇāṁ śubhāśubhaphalaprāptaye sarvvaismābhiḥ khrīṣṭasya vicārāsanasammukha upasthātavyaṁ| \p \v 11 ataeva prabho rbhayānakatvaṁ vijñāya vayaṁ manujān anunayāmaḥ kiñceśvarasya gocare saprakāśā bhavāmaḥ, yuṣmākaṁ saṁvedagocare'pi saprakāśā bhavāma ityāśaṁsāmahe| \p \v 12 anena vayaṁ yuṣmākaṁ sannidhau punaḥ svān praśaṁsāma iti nahi kintu ye mano vinā mukhaiḥ ślāghante tebhyaḥ pratyuttaradānāya yūyaṁ yathāsmābhiḥ ślāghituṁ śaknutha tādṛśam upāyaṁ yuṣmabhyaṁ vitarāmaḥ| \p \v 13 yadi vayaṁ hatajñānā bhavāmastarhi tad īśvarārthakaṁ yadi ca sajñānā bhavāmastarhi tad yuṣmadarthakaṁ| \p \v 14 vayaṁ khrīṣṭasya premnā samākṛṣyāmahe yataḥ sarvveṣāṁ vinimayena yadyeko jano'mriyata tarhi te sarvve mṛtā ityāsmābhi rbudhyate| \p \v 15 aparañca ye jīvanti te yat svārthaṁ na jīvanti kintu teṣāṁ kṛte yo jano mṛtaḥ punarutthāpitaśca tamuddiśya yat jīvanti tadarthameva sa sarvveṣāṁ kṛte mṛtavān| \p \v 16 ato hetoritaḥ paraṁ ko'pyasmābhi rjātito na pratijñātavyaḥ|yadyapi pūrvvaṁ khrīṣṭo jātito'smābhiḥ pratijñātastathāpīdānīṁ jātitaḥ puna rna pratijñāyate| \p \v 17 kenacit khrīṣṭa āśrite nūtanā sṛṣṭi rbhavati purātanāni lupyante paśya nikhilāni navīnāni bhavanti| \p \v 18 sarvvañcaitad īśvarasya karmma yato yīśukhrīṣṭena sa evāsmān svena sārddhaṁ saṁhitavān sandhānasambandhīyāṁ paricaryyām asmāsu samarpitavāṁśca| \p \v 19 yataḥ īśvaraḥ khrīṣṭam adhiṣṭhāya jagato janānām āgāṁsi teṣām ṛṇamiva na gaṇayan svena sārddhaṁ tān saṁhitavān sandhivārttām asmāsu samarpitavāṁśca| \p \v 20 ato vayaṁ khrīṣṭasya vinimayena dautyaṁ karmma sampādayāmahe, īśvaraścāsmābhi ryuṣmān yāyācyate tataḥ khrīṣṭasya vinimayena vayaṁ yuṣmān prārthayāmahe yūyamīśvareṇa sandhatta| \p \v 21 yato vayaṁ tena yad īśvarīyapuṇyaṁ bhavāmastadarthaṁ pāpena saha yasya jñāteyaṁ nāsīt sa eva tenāsmākaṁ vinimayena pāpaḥ kṛtaḥ| \c 6 \p \v 1 tasya sahāyā vayaṁ yuṣmān prārthayāmahe, īśvarasyānugraho yuṣmābhi rvṛthā na gṛhyatāṁ| \p \v 2 tenoktametat, saṁśroṣyāmi śubhe kāle tvadīyāṁ prārthanām ahaṁ| upakāraṁ kariṣyāmi paritrāṇadine tava| paśyatāyaṁ śubhakālaḥ paśyatedaṁ trāṇadinaṁ| \p \v 3 asmākaṁ paricaryyā yanniṣkalaṅkā bhavet tadarthaṁ vayaṁ kutrāpi vighnaṁ na janayāmaḥ, \p \v 4 kintu pracurasahiṣṇutā kleśo dainyaṁ vipat tāḍanā kārābandhanaṁ nivāsahīnatvaṁ pariśramo jāgaraṇam upavasanaṁ \p \v 5 nirmmalatvaṁ jñānaṁ mṛduśīlatā hitaiṣitā \p \v 6 pavitra ātmā niṣkapaṭaṁ prema satyālāpa īśvarīyaśakti \p \v 7 rdakṣiṇavāmābhyāṁ karābhyāṁ dharmmāstradhāraṇaṁ \p \v 8 mānāpamānayorakhyātisukhyātyo rbhāgitvam etaiḥ sarvvairīśvarasya praśaṁsyān paricārakān svān prakāśayāmaḥ| \p \v 9 bhramakasamā vayaṁ satyavādino bhavāmaḥ, aparicitasamā vayaṁ suparicitā bhavāmaḥ, mṛtakalpā vayaṁ jīvāmaḥ, daṇḍyamānā vayaṁ na hanyāmahe, \p \v 10 śokayuktāśca vayaṁ sadānandāmaḥ, daridrā vayaṁ bahūn dhaninaḥ kurmmaḥ, akiñcanāśca vayaṁ sarvvaṁ dhārayāmaḥ| \p \v 11 he karinthinaḥ, yuṣmākaṁ prati mamāsyaṁ muktaṁ mamāntaḥkaraṇāñca vikasitaṁ| \p \v 12 yūyaṁ mamāntare na saṅkocitāḥ kiñca yūyameva saṅkocitacittāḥ| \p \v 13 kintu mahyaṁ nyāyyaphaladānārthaṁ yuṣmābhirapi vikasitai rbhavitavyam ityahaṁ nijabālakāniva yuṣmān vadāmi| \p \v 14 aparam apratyayibhiḥ sārddhaṁ yūyam ekayuge baddhā mā bhūta, yasmād dharmmādharmmayoḥ kaḥ sambandho'sti? timireṇa sarddhaṁ prabhāyā vā kā tulanāsti? \p \v 15 bilīyāladevena sākaṁ khrīṣṭasya vā kā sandhiḥ? aviśvāsinā sārddhaṁ vā viśvāsilokasyāṁśaḥ kaḥ? \p \v 16 īśvarasya mandireṇa saha vā devapratimānāṁ kā tulanā? amarasyeśvarasya mandiraṁ yūyameva| īśvareṇa taduktaṁ yathā, teṣāṁ madhye'haṁ svāvāsaṁ nidhāsyāmi teṣāṁ madhye ca yātāyātaṁ kurvvan teṣām īśvaro bhaviṣyāmi te ca mallokā bhaviṣyanti| \p \v 17 ato hetoḥ parameśvaraḥ kathayati yūyaṁ teṣāṁ madhyād bahirbhūya pṛthag bhavata, kimapyamedhyaṁ na spṛśata; tenāhaṁ yuṣmān grahīṣyāmi, \p \v 18 yuṣmākaṁ pitā bhaviṣyāmi ca, yūyañca mama kanyāputrā bhaviṣyatheti sarvvaśaktimatā parameśvareṇoktaṁ| \c 7 \p \v 1 ataeva he priyatamāḥ, etādṛśīḥ pratijñāḥ prāptairasmābhiḥ śarīrātmanoḥ sarvvamālinyam apamṛjyeśvarasya bhaktyā pavitrācāraḥ sādhyatāṁ| \p \v 2 yūyam asmān gṛhlīta| asmābhiḥ kasyāpyanyāyo na kṛtaḥ ko'pi na vañcitaḥ| \p \v 3 yuṣmān doṣiṇaḥ karttamahaṁ vākyametad vadāmīti nahi yuṣmābhiḥ saha jīvanāya maraṇāya vā vayaṁ yuṣmān svāntaḥkaraṇai rdhārayāma iti pūrvvaṁ mayoktaṁ| \p \v 4 yuṣmān prati mama mahetsāho jāyate yuṣmān adhyahaṁ bahu ślāghe ca tena sarvvakleśasamaye'haṁ sāntvanayā pūrṇo harṣeṇa praphullitaśca bhavāmi| \p \v 5 asmāsu mākidaniyādeśam āgateṣvasmākaṁ śarīrasya kācidapi śānti rnābhavat kintu sarvvato bahi rvirodhenāntaśca bhītyā vayam apīḍyāmahi| \p \v 6 kintu namrāṇāṁ sāntvayitā ya īśvaraḥ sa tītasyāgamanenāsmān asāntvayat| \p \v 7 kevalaṁ tasyāgamanena tannahi kintu yuṣmatto jātayā tasya sāntvanayāpi, yato'smāsu yuṣmākaṁ hārddavilāpāsaktatveṣvasmākaṁ samīpe varṇiteṣu mama mahānando jātaḥ| \p \v 8 ahaṁ patreṇa yuṣmān śokayuktān kṛtavān ityasmād anvatapye kintvadhunā nānutapye| tena patreṇa yūyaṁ kṣaṇamātraṁ śokayuktībhūtā iti mayā dṛśyate| \p \v 9 ityasmin yuṣmākaṁ śokenāhaṁ hṛṣyāmi tannahi kintu manaḥparivarttanāya yuṣmākaṁ śoko'bhavad ityanena hṛṣyāmi yato'smatto yuṣmākaṁ kāpi hāni ryanna bhavet tadarthaṁ yuṣmākam īśvarīyaḥ śoेko jātaḥ| \p \v 10 sa īśvarīyaḥ śokaḥ paritrāṇajanakaṁ niranutāpaṁ manaḥparivarttanaṁ sādhayati kintu sāṁsārikaḥ śoko mṛtyuṁ sādhayati| \p \v 11 paśyata teneśvarīyeṇa śokena yuṣmākaṁ kiṁ na sādhitaṁ? yatno doṣaprakṣālanam asantuṣṭatvaṁ hārddam āsaktatvaṁ phaladānañcaitāni sarvvāṇi| tasmin karmmaṇi yūyaṁ nirmmalā iti pramāṇaṁ sarvveṇa prakāreṇa yuṣmābhi rdattaṁ| \p \v 12 yenāparāddhaṁ tasya kṛte kiṁvā yasyāparāddhaṁ tasya kṛte mayā patram alekhi tannahi kintu yuṣmānadhyasmākaṁ yatno yad īśvarasya sākṣād yuṣmatsamīpe prakāśeta tadarthameva| \p \v 13 uktakāraṇād vayaṁ sāntvanāṁ prāptāḥ; tāñca sāntvanāṁ vināvaro mahāhlādastītasyāhlādādasmābhi rlabdhaḥ, yatastasyātmā sarvvai ryuṣmābhistṛptaḥ| \p \v 14 pūrvvaṁ tasya samīpe'haṁ yuṣmābhiryad aślāghe tena nālajje kintu vayaṁ yadvad yuṣmān prati satyabhāvena sakalam abhāṣāmahi tadvat tītasya samīpe'smākaṁ ślāghanamapi satyaṁ jātaṁ| \p \v 15 yūyaṁ kīdṛk tasyājñā apālayata bhayakampābhyāṁ taṁ gṛhītavantaścaitasya smaraṇād yuṣmāsu tasya sneho bāhulyena varttate| \p \v 16 yuṣmāsvahaṁ sarvvamāśaṁse, ityasmin mamāhlādo jāyate| \c 8 \p \v 1 he bhrātaraḥ, mākidaniyādeśasthāsu samitiṣu prakāśito ya īśvarasyānugrahastamahaṁ yuṣmān jñāpayāmi| \p \v 2 vastuto bahukleśaparīkṣāsamaye teṣāṁ mahānando'tīvadīnatā ca vadānyatāyāḥ pracuraphalam aphalayatāṁ| \p \v 3 te svecchayā yathāśakti kiñcātiśakti dāna udyuktā abhavan iti mayā pramāṇīkriyate| \p \v 4 vayañca yat pavitralokebhyasteṣāṁ dānam upakārārthakam aṁśanañca gṛhlāmastad bahununayenāsmān prārthitavantaḥ| \p \v 5 vayaṁ yādṛk pratyai̤kṣāmahi tādṛg akṛtvā te'gre prabhave tataḥ param īśvarasyecchayāsmabhyamapi svān nyavedayan| \p \v 6 ato hetostvaṁ yathārabdhavān tathaiva karinthināṁ madhye'pi tad dānagrahaṇaṁ sādhayeti yuṣmān adhi vayaṁ tītaṁ prārthayāmahi| \p \v 7 ato viśvāso vākpaṭutā jñānaṁ sarvvotsāho 'smāsu prema caitai rguṇai ryūyaṁ yathāparān atiśedhve tathaivaitena guṇenāpyatiśedhvaṁ| \p \v 8 etad aham ājñayā kathayāmīti nahi kintvanyeṣām utsāhakāraṇād yuṣmākamapi premnaḥ sāralyaṁ parīkṣitumicchatā mayaitat kathyate| \p \v 9 yūyañcāsmatprabho ryīśukhrīṣṭasyānugrahaṁ jānītha yatastasya nirdhanatvena yūyaṁ yad dhanino bhavatha tadarthaṁ sa dhanī sannapi yuṣmatkṛte nirdhano'bhavat| \p \v 10 etasmin ahaṁ yuṣmān svavicāraṁ jñāpayāmi| gataṁ saṁvatsaram ārabhya yūyaṁ kevalaṁ karmma karttaṁ tannahi kintvicchukatāṁ prakāśayitumapyupākrābhyadhvaṁ tato heto ryuṣmatkṛte mama mantraṇā bhadrā| \p \v 11 ato 'dhunā tatkarmmasādhanaṁ yuṣmābhiḥ kriyatāṁ tena yadvad icchukatāyām utsāhastadvad ekaikasya sampadanusāreṇa karmmasādhanam api janiṣyate| \p \v 12 yasmin icchukatā vidyate tena yanna dhāryyate tasmāt so'nugṛhyata iti nahi kintu yad dhāryyate tasmādeva| \p \v 13 yata itareṣāṁ virāmeṇa yuṣmākañca kleśena bhavitavyaṁ tannahi kintu samatayaiva| \p \v 14 varttamānasamaye yuṣmākaṁ dhanādhikyena teṣāṁ dhananyūnatā pūrayitavyā tasmāt teṣāmapyādhikyena yuṣmākaṁ nyūnatā pūrayiṣyate tena samatā janiṣyate| \p \v 15 tadeva śāstre'pi likhitam āste yathā, yenādhikaṁ saṁgṛhītaṁ tasyādhikaṁ nābhavat yena cālpaṁ saṁgṛhītaṁ tasyālpaṁ nābhavat| \p \v 16 yuṣmākaṁ hitāya tītasya manasi ya īśvara imam udyogaṁ janitavān sa dhanyo bhavatu| \p \v 17 tīto'smākaṁ prārthanāṁ gṛhītavān kiñca svayam udyuktaḥ san svecchayā yuṣmatsamīpaṁ gatavān| \p \v 18 tena saha yo'para eko bhrātāsmābhiḥ preṣitaḥ susaṁvādāt tasya sukhyātyā sarvvāḥ samitayo vyāptāḥ| \p \v 19 prabho rgauravāya yuṣmākam icchukatāyai ca sa samitibhiretasyai dānasevāyai asmākaṁ saṅgitve nyayojyata| \p \v 20 yato yā mahopāyanasevāsmābhi rvidhīyate tāmadhi vayaṁ yat kenāpi na nindyāmahe tadarthaṁ yatāmahe| \p \v 21 yataḥ kevalaṁ prabhoḥ sākṣāt tannahi kintu mānavānāmapi sākṣāt sadācāraṁ karttum ālocāmahe| \p \v 22 tābhyāṁ sahāpara eko yo bhrātāsmābhiḥ preṣitaḥ so'smābhi rbahuviṣayeṣu bahavārān parīkṣita udyogīva prakāśitaśca kintvadhunā yuṣmāsu dṛḍhaviśvāsāt tasyotsāho bahu vavṛdhe| \p \v 23 yadi kaścit tītasya tattvaṁ jijñāsate tarhi sa mama sahabhāgī yuṣmanmadhye sahakārī ca, aparayo rbhrātrostattvaṁ vā yadi jijñāsate tarhi tau samitīnāṁ dūtau khrīṣṭasya pratibimbau ceti tena jñāyatāṁ| \p \v 24 ato hetoḥ samitīnāṁ samakṣaṁ yuṣmatpremno'smākaṁ ślāghāyāśca prāmāṇyaṁ tān prati yuṣmābhiḥ prakāśayitavyaṁ| \c 9 \p \v 1 pavitralokānām upakārārthakasevāmadhi yuṣmān prati mama likhanaṁ niṣprayojanaṁ| \p \v 2 yata ākhāyādeśasthā lokā gatavarṣam ārabhya tatkāryya udyatāḥ santīti vākyenāhaṁ mākidanīyalokānāṁ samīpe yuṣmākaṁ yām icchukatāmadhi ślāghe tām avagato'smi yuṣmākaṁ tasmād utsāhāccāpareṣāṁ bahūnām udyogo jātaḥ| \p \v 3 kiñcaitasmin yuṣmān adhyasmākaṁ ślāghā yad atathyā na bhavet yūyañca mama vākyānusārād yad udyatāstiṣṭheta tadarthameva te bhrātaro mayā preṣitāḥ| \p \v 4 yasmāt mayā sārddhaṁ kaiścit mākidanīyabhrātṛbhirāgatya yūyamanudyatā iti yadi dṛśyate tarhi tasmād dṛḍhaviśvāsād yuṣmākaṁ lajjā janiṣyata ityasmābhi rna vaktavyaṁ kintvasmākameva lajjā janiṣyate| \p \v 5 ataḥ prāk pratijñātaṁ yuṣmākaṁ dānaṁ yat sañcitaṁ bhavet tacca yad grāhakatāyāḥ phalam abhūtvā dānaśīlatāyā eva phalaṁ bhavet tadarthaṁ mamāgre gamanāya tatsañcayanāya ca tān bhrātṛn ādeṣṭumahaṁ prayojanam amanye| \p \v 6 aparamapi vyāharāmi kenacit kṣudrabhāvena bījeṣūpteṣu svalpāni śasyāni karttiṣyante, kiñca kenacid bahudabhavena bījeṣūpteṣu bahūni śasyāni karttiṣyante| \p \v 7 ekaikena svamanasi yathā niścīyate tathaiva dīyatāṁ kenāpi kātareṇa bhītena vā na dīyatāṁ yata īśvaro hṛṣṭamānase dātari prīyate| \p \v 8 aparam īśvaro yuṣmān prati sarvvavidhaṁ bahupradaṁ prasādaṁ prakāśayitum arhati tena yūyaṁ sarvvaviṣaye yatheṣṭaṁ prāpya sarvveṇa satkarmmaṇā bahuphalavanto bhaviṣyatha| \p \v 9 etasmin likhitamāste, yathā, vyayate sa jano rāyaṁ durgatebhyo dadāti ca| nityasthāyī ca taddharmmaḥ \p \v 10 bījaṁ bhejanīyam annañca vaptre yena viśrāṇyate sa yuṣmabhyam api bījaṁ viśrāṇya bahulīkariṣyati yuṣmākaṁ dharmmaphalāni varddhayiṣyati ca| \p \v 11 tena sarvvaviṣaye sadhanībhūtai ryuṣmābhiḥ sarvvaviṣaye dānaśīlatāyāṁ prakāśitāyām asmābhirīśvarasya dhanyavādaḥ sādhayiṣyate| \p \v 12 etayopakārasevayā pavitralokānām arthābhāvasya pratīkāro jāyata iti kevalaṁ nahi kintvīścarasya dhanyavādo'pi bāhulyenotpādyate| \p \v 13 yata etasmād upakārakaraṇād yuṣmākaṁ parīkṣitatvaṁ buddhvā bahubhiḥ khrīṣṭasusaṁvādāṅgīkaraṇe yuṣmākam ājñāgrāhitvāt tadbhāgitve ca tān aparāṁśca prati yuṣmākaṁ dātṛtvād īśvarasya dhanyavādaḥ kāriṣyate, \p \v 14 yuṣmadarthaṁ prārthanāṁ kṛtvā ca yuṣmāsvīśvarasya gariṣṭhānugrahād yuṣmāsu taiḥ prema kāriṣyate| \p \v 15 aparam īśvarasyānirvvacanīyadānāt sa dhanyo bhūyāt| \c 10 \p \v 1 yuṣmatpratyakṣe namraḥ kintu parokṣe pragalbhaḥ paulo'haṁ khrīṣṭasya kṣāntyā vinītyā ca yuṣmān prārthaye| \p \v 2 mama prārthanīyamidaṁ vayaṁ yaiḥ śārīrikācāriṇo manyāmahe tān prati yāṁ pragalbhatāṁ prakāśayituṁ niścinomi sā pragalbhatā samāgatena mayācaritavyā na bhavatu| \p \v 3 yataḥ śarīre caranto'pi vayaṁ śārīrikaṁ yuddhaṁ na kurmmaḥ| \p \v 4 asmākaṁ yuddhāstrāṇi ca na śārīrikāni kintvīśvareṇa durgabhañjanāya prabalāni bhavanti, \p \v 5 taiśca vayaṁ vitarkān īśvarīyatattvajñānasya pratibandhikāṁ sarvvāṁ cittasamunnatiñca nipātayāmaḥ sarvvasaṅkalpañca bandinaṁ kṛtvā khrīṣṭasyājñāgrāhiṇaṁ kurmmaḥ, \p \v 6 yuṣmākam ājñāgrāhitve siddhe sati sarvvasyājñālaṅghanasya pratīkāraṁ karttum udyatā āsmahe ca| \p \v 7 yad dṛṣṭigocaraṁ tad yuṣmābhi rdṛśyatāṁ| ahaṁ khrīṣṭasya loka iti svamanasi yena vijñāyate sa yathā khrīṣṭasya bhavati vayam api tathā khrīṣṭasya bhavāma iti punarvivicya tena budhyatāṁ| \p \v 8 yuṣmākaṁ nipātāya tannahi kintu niṣṭhāyai prabhunā dattaṁ yadasmākaṁ sāmarthyaṁ tena yadyapi kiñcid adhikaṁ ślāghe tathāpi tasmānna trapiṣye| \p \v 9 ahaṁ patrai ryuṣmān trāsayāmi yuṣmābhiretanna manyatāṁ| \p \v 10 tasya patrāṇi gurutarāṇi prabalāni ca bhavanti kintu tasya śārīrasākṣātkāro durbbala ālāpaśca tucchanīya iti kaiścid ucyate| \p \v 11 kintu parokṣe patrai rbhāṣamāṇā vayaṁ yādṛśāḥ prakāśāmahe pratyakṣe karmma kurvvanto'pi tādṛśā eva prakāśiṣyāmahe tat tādṛśena vācālena jñāyatāṁ| \p \v 12 svapraśaṁsakānāṁ keṣāñcinmadhye svān gaṇayituṁ taiḥ svān upamātuṁ vā vayaṁ pragalbhā na bhavāmaḥ, yataste svaparimāṇena svān parimimate svaiśca svān upamibhate tasmāt nirbbodhā bhavanti ca| \p \v 13 vayam aparimitena na ślāghiṣyāmahe kintvīśvareṇa svarajjvā yuṣmaddeśagāmi yat parimāṇam asmadarthaṁ nirūpitaṁ tenaiva ślāghiṣyāmahe| \p \v 14 yuṣmākaṁ deśo'smābhiragantavyastasmād vayaṁ svasīmām ullaṅghāmahe tannahi yataḥ khrīṣṭasya susaṁvādenāpareṣāṁ prāg vayameva yuṣmān prāptavantaḥ| \p \v 15 vayaṁ svasīmām ullaṅghya parakṣetreṇa ślāghāmahe tannahi, kiñca yuṣmākaṁ viśvāse vṛddhiṁ gate yuṣmaddeśe'smākaṁ sīmā yuṣmābhirdīrghaṁ vistārayiṣyate, \p \v 16 tena vayaṁ yuṣmākaṁ paścimadikstheṣu sthāneṣu susaṁvādaṁ ghoṣayiṣyāmaḥ, itthaṁ parasīmāyāṁ pareṇa yat pariṣkṛtaṁ tena na ślāghiṣyāmahe| \p \v 17 yaḥ kaścit ślāghamānaḥ syāt ślāghatāṁ prabhunā sa hi| \p \v 18 svena yaḥ praśaṁsyate sa parīkṣito nahi kintu prabhunā yaḥ praśaṁsyate sa eva parīkṣitaḥ| \c 11 \p \v 1 yūyaṁ mamājñānatāṁ kṣaṇaṁ yāvat soḍhum arhatha, ataḥ sā yuṣmābhiḥ sahyatāṁ| \p \v 2 īśvare mamāsaktatvād ahaṁ yuṣmānadhi tape yasmāt satīṁ kanyāmiva yuṣmān ekasmin vare'rthataḥ khrīṣṭe samarpayitum ahaṁ vāgdānam akārṣaṁ| \p \v 3 kintu sarpeṇa svakhalatayā yadvad havā vañcayāñcake tadvat khrīṣṭaṁ prati satītvād yuṣmākaṁ bhraṁśaḥ sambhaviṣyatīti bibhemi| \p \v 4 asmābhiranākhyāpito'paraḥ kaścid yīśu ryadi kenacid āgantukenākhyāpyate yuṣmābhiḥ prāgalabdha ātmā vā yadi labhyate prāgagṛhītaḥ susaṁvādo vā yadi gṛhyate tarhi manye yūyaṁ samyak sahiṣyadhve| \p \v 5 kintu mukhyebhyaḥ preritebhyo'haṁ kenacit prakāreṇa nyūno nāsmīti budhye| \p \v 6 mama vākpaṭutāyā nyūnatve satyapi jñānasya nyūnatvaṁ nāsti kintu sarvvaviṣaye vayaṁ yuṣmadgocare prakāśāmahe| \p \v 7 yuṣmākam unnatyai mayā namratāṁ svīkṛtyeśvarasya susaṁvādo vinā vetanaṁ yuṣmākaṁ madhye yad aghoṣyata tena mayā kiṁ pāpam akāri? \p \v 8 yuṣmākaṁ sevanāyāham anyasamitibhyo bhṛti gṛhlan dhanamapahṛtavān, \p \v 9 yadā ca yuṣmanmadhye'va'rtte tadā mamārthābhāve jāte yuṣmākaṁ ko'pi mayā na pīḍitaḥ; yato mama so'rthābhāvo mākidaniyādeśād āgatai bhrātṛbhi nyavāryyata, itthamahaṁ kkāpi viṣaye yathā yuṣmāsu bhāro na bhavāmi tathā mayātmarakṣā kṛtā karttavyā ca| \p \v 10 khrīṣṭasya satyatā yadi mayi tiṣṭhati tarhi mamaiṣā ślāghā nikhilākhāyādeśe kenāpi na rotsyate| \p \v 11 etasya kāraṇaṁ kiṁ? yuṣmāsu mama prema nāstyetat kiṁ tatkāraṇaṁ? tad īśvaro vetti| \p \v 12 ye chidramanviṣyanti te yat kimapi chidraṁ na labhante tadarthameva tat karmma mayā kriyate kāriṣyate ca tasmāt te yena ślāghante tenāsmākaṁ samānā bhaviṣyanti| \p \v 13 tādṛśā bhāktapreritāḥ pravañcakāḥ kāravo bhūtvā khrīṣṭasya preritānāṁ veśaṁ dhārayanti| \p \v 14 taccāścaryyaṁ nahi; yataḥ svayaṁ śayatānapi tejasvidūtasya veśaṁ dhārayati, \p \v 15 tatastasya paricārakā api dharmmaparicārakāṇāṁ veśaṁ dhārayantītyadbhutaṁ nahi; kintu teṣāṁ karmmāṇi yādṛśāni phalānyapi tādṛśāni bhaviṣyanti| \p \v 16 ahaṁ puna rvadāmi ko'pi māṁ nirbbodhaṁ na manyatāṁ kiñca yadyapi nirbbodho bhaveyaṁ tathāpi yūyaṁ nirbbodhamiva māmanugṛhya kṣaṇaikaṁ yāvat mamātmaślāghām anujānīta| \p \v 17 etasyāḥ ślāghāyā nimittaṁ mayā yat kathitavyaṁ tat prabhunādiṣṭeneva kathyate tannahi kintu nirbbodheneva| \p \v 18 apare bahavaḥ śārīrikaślāghāṁ kurvvate tasmād ahamapi ślāghiṣye| \p \v 19 buddhimanto yūyaṁ sukhena nirbbodhānām ācāraṁ sahadhve| \p \v 20 ko'pi yadi yuṣmān dāsān karoti yadi vā yuṣmākaṁ sarvvasvaṁ grasati yadi vā yuṣmān harati yadi vātmābhimānī bhavati yadi vā yuṣmākaṁ kapolam āhanti tarhi tadapi yūyaṁ sahadhve| \p \v 21 daurbbalyād yuṣmābhiravamānitā iva vayaṁ bhāṣāmahe, kintvaparasya kasyacid yena pragalbhatā jāyate tena mamāpi pragalbhatā jāyata iti nirbbodheneva mayā vaktavyaṁ| \p \v 22 te kim ibrilokāḥ? ahamapībrī| te kim isrāyelīyāḥ? ahamapīsrāyelīyaḥ| te kim ibrāhīmo vaṁśāḥ? ahamapībrāhīmo vaṁśaḥ| \p \v 23 te kiṁ khrīṣṭasya paricārakāḥ? ahaṁ tebhyo'pi tasya mahāparicārakaḥ; kintu nirbbodha iva bhāṣe, tebhyo'pyahaṁ bahupariśrame bahuprahāre bahuvāraṁ kārāyāṁ bahuvāraṁ prāṇanāśasaṁśaye ca patitavān| \p \v 24 yihūdīyairahaṁ pañcakṛtva ūnacatvāriṁśatprahārairāhatastrirvetrāghātam ekakṛtvaḥ prastarāghātañca praptavān| \p \v 25 vāratrayaṁ potabhañjanena kliṣṭo'ham agādhasalile dinamekaṁ rātrimekāñca yāpitavān| \p \v 26 bahuvāraṁ yātrābhi rnadīnāṁ saṅkaṭai rdasyūnāṁ saṅkaṭaiḥ svajātīyānāṁ saṅkaṭai rbhinnajātīyānāṁ saṅkaṭai rnagarasya saṅkaṭai rmarubhūmeḥ saṅkaṭai sāgarasya saṅkaṭai rbhāktabhrātṛṇāṁ saṅkaṭaiśca \p \v 27 pariśramakleśābhyāṁ vāraṁ vāraṁ jāgaraṇena kṣudhātṛṣṇābhyāṁ bahuvāraṁ nirāhāreṇa śītanagnatābhyāñcāhaṁ kālaṁ yāpitavān| \p \v 28 tādṛśaṁ naimittikaṁ duḥkhaṁ vināhaṁ pratidinam ākulo bhavāmi sarvvāsāṁ samitīnāṁ cintā ca mayi varttate| \p \v 29 yenāhaṁ na durbbalībhavāmi tādṛśaṁ daurbbalyaṁ kaḥ pāpnoti? \p \v 30 yadi mayā ślāghitavyaṁ tarhi svadurbbalatāmadhi ślāghiṣye| \p \v 31 mayā mṛṣāvākyaṁ na kathyata iti nityaṁ praśaṁsanīyo'smākaṁ prabho ryīśukhrīṣṭasya tāta īśvaro jānāti| \p \v 32 dammeṣakanagare'ritārājasya kāryyādhyakṣo māṁ dharttum icchan yadā sainyaistad dammeṣakanagaram arakṣayat \p \v 33 tadāhaṁ lokaiḥ piṭakamadhye prācīragavākṣeṇāvarohitastasya karāt trāṇaṁ prāpaṁ| \c 12 \p \v 1 ātmaślāghā mamānupayuktā kintvahaṁ prabho rdarśanādeśānām ākhyānaṁ kathayituṁ pravartte| \p \v 2 itaścaturdaśavatsarebhyaḥ pūrvvaṁ mayā paricita eko janastṛtīyaṁ svargamanīyata, sa saśarīreṇa niḥśarīreṇa vā tat sthānamanīyata tadahaṁ na jānāmi kintvīśvaro jānāti| \p \v 3 sa mānavaḥ svargaṁ nītaḥ san akathyāni marttyavāgatītāni ca vākyāni śrutavān| \p \v 4 kintu tadānīṁ sa saśarīro niḥśarīro vāsīt tanmayā na jñāyate tad īśvareṇaiva jñāyate| \p \v 5 tamadhyahaṁ ślāghiṣye māmadhi nānyena kenacid viṣayeṇa ślāghiṣye kevalaṁ svadaurbbalyena ślāghiṣye| \p \v 6 yadyaham ātmaślāghāṁ karttum iccheyaṁ tathāpi nirbbodha iva na bhaviṣyāmi yataḥ satyameva kathayiṣyāmi, kintu lokā māṁ yādṛśaṁ paśyanti mama vākyaṁ śrutvā vā yādṛśaṁ māṁ manyate tasmāt śreṣṭhaṁ māṁ yanna gaṇayanti tadarthamahaṁ tato viraṁsyāmi| \p \v 7 aparam utkṛṣṭadarśanaprāptito yadaham ātmābhimānī na bhavāmi tadarthaṁ śarīravedhakam ekaṁ śūlaṁ mahyam adāyi tat madīyātmābhimānanivāraṇārthaṁ mama tāḍayitā śayatāno dūtaḥ| \p \v 8 mattastasya prasthānaṁ yācitumahaṁ tristamadhi prabhumuddiśya prārthanāṁ kṛtavān| \p \v 9 tataḥ sa māmuktavān mamānugrahastava sarvvasādhakaḥ, yato daurbbalyāt mama śaktiḥ pūrṇatāṁ gacchatīti| ataḥ khrīṣṭasya śakti ryanmām āśrayati tadarthaṁ svadaurbbalyena mama ślāghanaṁ sukhadaṁ| \p \v 10 tasmāt khrīṣṭaheto rdaurbbalyanindādaridratāvipakṣatākaṣṭādiṣu santuṣyāmyahaṁ| yadāhaṁ durbbalo'smi tadaiva sabalo bhavāmi| \p \v 11 etenātmaślāghanenāhaṁ nirbbodha ivābhavaṁ kintu yūyaṁ tasya kāraṇaṁ yato mama praśaṁsā yuṣmābhireva karttavyāsīt| yadyapyam agaṇyo bhaveyaṁ tathāpi mukhyatamebhyaḥ preritebhyaḥ kenāpi prakāreṇa nāhaṁ nyūno'smi| \p \v 12 sarvvathādbhutakriyāśaktilakṣaṇaiḥ preritasya cihnāni yuṣmākaṁ madhye sadhairyyaṁ mayā prakāśitāni| \p \v 13 mama pālanārthaṁ yūyaṁ mayā bhārākrāntā nābhavataitad ekaṁ nyūnatvaṁ vināparābhyaḥ samitibhyo yuṣmākaṁ kiṁ nyūnatvaṁ jātaṁ? anena mama doṣaṁ kṣamadhvaṁ| \p \v 14 paśyata tṛtīyavāraṁ yuुṣmatsamīpaṁ gantumudyato'smi tatrāpyahaṁ yuṣmān bhārākrāntān na kariṣyāmi| yuṣmākaṁ sampattimahaṁ na mṛgaye kintu yuṣmāneva, yataḥ pitroḥ kṛte santānānāṁ dhanasañcayo'nupayuktaḥ kintu santānānāṁ kṛte pitro rdhanasañcaya upayuktaḥ| \p \v 15 aparañca yuṣmāsu bahu prīyamāṇo'pyahaṁ yadi yuṣmatto'lpaṁ prama labhe tathāpi yuṣmākaṁ prāṇarakṣārthaṁ sānandaṁ bahu vyayaṁ sarvvavyayañca kariṣyāmi| \p \v 16 yūyaṁ mayā kiñcidapi na bhārākrāntā iti satyaṁ, kintvahaṁ dhūrttaḥ san chalena yuṣmān vañcitavān etat kiṁ kenacid vaktavyaṁ? \p \v 17 yuṣmatsamīpaṁ mayā ye lokāḥ prahitāsteṣāmekena kiṁ mama ko'pyarthalābho jātaḥ? \p \v 18 ahaṁ tītaṁ vinīya tena sārddhaṁ bhrātaramekaṁ preṣitavān yuṣmattastītena kim artho labdhaḥ? ekasmin bhāva ekasya padacihneṣu cāvāṁ kiṁ na caritavantau? \p \v 19 yuṣmākaṁ samīpe vayaṁ puna rdoṣakṣālanakathāṁ kathayāma iti kiṁ budhyadhve? he priyatamāḥ, yuṣmākaṁ niṣṭhārthaṁ vayamīśvarasya samakṣaṁ khrīṣṭena sarvvāṇyetāni kathayāmaḥ| \p \v 20 ahaṁ yadāgamiṣyāmi, tadā yuṣmān yādṛśān draṣṭuṁ necchāmi tādṛśān drakṣyāmi, yūyamapi māṁ yādṛśaṁ draṣṭuṁ necchatha tādṛśaṁ drakṣyatha, yuṣmanmadhye vivāda īrṣyā krodho vipakṣatā parāpavādaḥ karṇejapanaṁ darpaḥ kalahaścaite bhaviṣyanti; \p \v 21 tenāhaṁ yuṣmatsamīpaṁ punarāgatya madīyeśvareṇa namayiṣye, pūrvvaṁ kṛtapāpān lokān svīyāśucitāveśyāgamanalampaṭatācaraṇād anutāpam akṛtavanto dṛṣṭvā ca tānadhi mama śoko janiṣyata iti bibhemi| \c 13 \p \v 1 etattṛtīyavāram ahaṁ yuṣmatsamīpaṁ gacchāmi tena sarvvā kathā dvayostrayāṇāṁ vā sākṣiṇāṁ mukhena niśceṣyate| \p \v 2 pūrvvaṁ ye kṛtapāpāstebhyo'nyebhyaśca sarvvebhyo mayā pūrvvaṁ kathitaṁ, punarapi vidyamānenevedānīm avidyamānena mayā kathyate, yadā punarāgamiṣyāmi tadāhaṁ na kṣamiṣye| \p \v 3 khrīṣṭo mayā kathāṁ kathayatyetasya pramāṇaṁ yūyaṁ mṛgayadhve, sa tu yuṣmān prati durbbalo nahi kintu sabala eva| \p \v 4 yadyapi sa durbbalatayā kruśa āropyata tathāpīśvarīyaśaktayā jīvati; vayamapi tasmin durbbalā bhavāmaḥ, tathāpi yuṣmān prati prakāśitayeśvarīyaśaktyā tena saha jīviṣyāmaḥ| \p \v 5 ato yūyaṁ viśvāsayuktā ādhve na veti jñātumātmaparīkṣāṁ kurudhvaṁ svānevānusandhatta| yīśuḥ khrīṣṭo yuṣmanmadhye vidyate svānadhi tat kiṁ na pratijānītha? tasmin avidyamāne yūyaṁ niṣpramāṇā bhavatha| \p \v 6 kintu vayaṁ niṣpramāṇā na bhavāma iti yuṣmābhi rbhotsyate tatra mama pratyāśā jāyate| \p \v 7 yūyaṁ kimapi kutsitaṁ karmma yanna kurutha tadaham īśvaramuddiśya prārthaye| vayaṁ yat prāmāṇikā iva prakāśāmahe tadarthaṁ tat prārthayāmaha iti nahi, kintu yūyaṁ yat sadācāraṁ kurutha vayañca niṣpramāṇā iva bhavāmastadarthaṁ| \p \v 8 yataḥ satyatāyā vipakṣatāṁ karttuṁ vayaṁ na samarthāḥ kintu satyatāyāḥ sāhāyyaṁ karttumeva| \p \v 9 vayaṁ yadā durbbalā bhavāmastadā yuṣmān sabalān dṛṣṭvānandāmo yuṣmākaṁ siddhatvaṁ prārthayāmahe ca| \p \v 10 ato hetoḥ prabhu ryuṣmākaṁ vināśāya nahi kintu niṣṭhāyai yat sāmarthyam asmabhyaṁ dattavān tena yad upasthitikāle kāṭhinyaṁ mayācaritavyaṁ na bhavet tadartham anupasthitena mayā sarvvāṇyetāni likhyante| \p \v 11 he bhrātaraḥ, śeṣe vadāmi yūyam ānandata siddhā bhavata parasparaṁ prabodhayata, ekamanaso bhavata praṇayabhāvam ācarata| premaśāntyorākara īśvaro yuṣmākaṁ sahāyo bhūyāt| \p \v 12 yūyaṁ pavitracumbanena parasparaṁ namaskurudhvaṁ| \p \v 13 pavitralokāḥ sarvve yuṣmān namanti| \p \v 14 prabho ryīśukhrīṣṭasyānugraha īśvarasya prema pavitrasyātmano bhāgitvañca sarvvān yuṣmān prati bhūyāt| tathāstu|