\id ROM Sanskrit Bible (NT) in Cologne Script (satyavEdaH ।) \ide UTF-8 \rem © SanskritBible.in । Licensed under CC BY-SA 4.0 \h Romans \toc1 rOmiNaH patraM \toc2 rOmiNaH \toc3 rOmiNaH \mt1 rOmiNaH patraM \c 1 \p \v 1 IzvarO nijaputramadhi yaM susaMvAdaM bhaviSyadvAdibhi rdharmmagranthE pratizrutavAn taM susaMvAdaM pracArayituM pRthakkRta AhUtaH prEritazca prabhO ryIzukhrISTasya sEvakO yaH paulaH \p \v 2 sa rOmAnagarasthAn IzvarapriyAn AhUtAMzca pavitralOkAn prati patraM likhati| \p \v 3 asmAkaM sa prabhu ryIzuH khrISTaH zArIrikasambandhEna dAyUdO vaMzOdbhavaH \p \v 4 pavitrasyAtmanaH sambandhEna cEzvarasya prabhAvavAn putra iti zmazAnAt tasyOtthAnEna pratipannaM| \p \v 5 aparaM yESAM madhyE yIzunA khrISTEna yUyamapyAhUtAstE 'nyadEzIyalOkAstasya nAmni vizvasya nidEzagrAhiNO yathA bhavanti \p \v 6 tadabhiprAyENa vayaM tasmAd anugrahaM prEritatvapadanjca prAptAH| \p \v 7 tAtEnAsmAkam IzvarENa prabhuNA yIzukhrISTEna ca yuSmabhyam anugrahaH zAntizca pradIyEtAM| \p \v 8 prathamataH sarvvasmin jagati yuSmAkaM vizvAsasya prakAzitatvAd ahaM yuSmAkaM sarvvESAM nimittaM yIzukhrISTasya nAma gRhlan Izvarasya dhanyavAdaM karOmi| \p \v 9 aparam Izvarasya prasAdAd bahukAlAt paraM sAmprataM yuSmAkaM samIpaM yAtuM kathamapi yat suyOgaM prApnOmi, EtadarthaM nirantaraM nAmAnyuccArayan nijAsu sarvvaprArthanAsu sarvvadA nivEdayAmi, \p \v 10 Etasmin yamahaM tatputrIyasusaMvAdapracAraNEna manasA paricarAmi sa IzvarO mama sAkSI vidyatE| \p \v 11 yatO yuSmAkaM mama ca vizvAsEna vayam ubhayE yathA zAntiyuktA bhavAma iti kAraNAd \p \v 12 yuSmAkaM sthairyyakaraNArthaM yuSmabhyaM kinjcitparamArthadAnadAnAya yuSmAn sAkSAt karttuM madIyA vAnjchA| \p \v 13 hE bhrAtRgaNa bhinnadEzIyalOkAnAM madhyE yadvat tadvad yuSmAkaM madhyEpi yathA phalaM bhunjjE tadabhiprAyENa muhurmuhu ryuSmAkaM samIpaM gantum udyatO'haM kintu yAvad adya tasmin gamanE mama vighnO jAta iti yUyaM yad ajnjAtAstiSThatha tadaham ucitaM na budhyE| \p \v 14 ahaM sabhyAsabhyAnAM vidvadavidvatAnjca sarvvESAm RNI vidyE| \p \v 15 ataEva rOmAnivAsinAM yuSmAkaM samIpE'pi yathAzakti susaMvAdaM pracArayitum aham udyatOsmi| \p \v 16 yataH khrISTasya susaMvAdO mama lajjAspadaM nahi sa Izvarasya zaktisvarUpaH san A yihUdIyEbhyO 'nyajAtIyAn yAvat sarvvajAtIyAnAM madhyE yaH kazcid tatra vizvasiti tasyaiva trANaM janayati| \p \v 17 yataH pratyayasya samaparimANam IzvaradattaM puNyaM tatsusaMvAdE prakAzatE| tadadhi dharmmapustakEpi likhitamidaM "puNyavAn janO vizvAsEna jIviSyati"| \p \v 18 ataEva yE mAnavAH pApakarmmaNA satyatAM rundhanti tESAM sarvvasya durAcaraNasyAdharmmasya ca viruddhaM svargAd Izvarasya kOpaH prakAzatE| \p \v 19 yata Izvaramadhi yadyad jnjEyaM tad IzvaraH svayaM tAn prati prakAzitavAn tasmAt tESAm agOcaraM nahi| \p \v 20 phalatastasyAnantazaktIzvaratvAdInyadRzyAnyapi sRSTikAlam Arabhya karmmasu prakAzamAnAni dRzyantE tasmAt tESAM dOSaprakSAlanasya panthA nAsti| \p \v 21 aparam IzvaraM jnjAtvApi tE tam IzvarajnjAnEna nAdriyanta kRtajnjA vA na jAtAH; tasmAt tESAM sarvvE tarkA viphalIbhUtAH, aparanjca tESAM vivEkazUnyAni manAMsi timirE magnAni| \p \v 22 tE svAn jnjAninO jnjAtvA jnjAnahInA abhavan \p \v 23 anazvarasyEzvarasya gauravaM vihAya nazvaramanuSyapazupakSyurOgAmiprabhRtErAkRtiviziSTapratimAstairAzritAH| \p \v 24 itthaM ta Izvarasya satyatAM vihAya mRSAmatam AzritavantaH saccidAnandaM sRSTikarttAraM tyaktvA sRSTavastunaH pUjAM sEvAnjca kRtavantaH; \p \v 25 iti hEtOrIzvarastAn kukriyAyAM samarpya nijanijakucintAbhilASAbhyAM svaM svaM zarIraM parasparam apamAnitaM karttum adadAt| \p \v 26 IzvarENa tESu kvabhilASE samarpitESu tESAM yOSitaH svAbhAvikAcaraNam apahAya viparItakRtyE prAvarttanta; \p \v 27 tathA puruSA api svAbhAvikayOSitsaggamaM vihAya parasparaM kAmakRzAnunA dagdhAH santaH pumAMsaH puMbhiH sAkaM kukRtyE samAsajya nijanijabhrAntEH samucitaM phalam alabhanta| \p \v 28 tE svESAM manaHsvIzvarAya sthAnaM dAtum anicchukAstatO hEtOrIzvarastAn prati duSTamanaskatvam avihitakriyatvanjca dattavAn| \p \v 29 ataEva tE sarvvE 'nyAyO vyabhicArO duSTatvaM lObhO jighAMsA IrSyA vadhO vivAdazcAturI kumatirityAdibhi rduSkarmmabhiH paripUrNAH santaH \p \v 30 karNEjapA apavAdina IzvaradvESakA hiMsakA ahagkAriNa AtmazlAghinaH kukarmmOtpAdakAH pitrOrAjnjAlagghakA \p \v 31 avicArakA niyamalagghinaH snEharahitA atidvESiNO nirdayAzca jAtAH| \p \v 32 yE janA EtAdRzaM karmma kurvvanti taEva mRtiyOgyA Izvarasya vicAramIdRzaM jnjAtvApi ta EtAdRzaM karmma svayaM kurvvanti kEvalamiti nahi kintu tAdRzakarmmakAriSu lOkESvapi prIyantE| \c 2 \p \v 1 hE paradUSaka manuSya yaH kazcana tvaM bhavasi tavOttaradAnAya panthA nAsti yatO yasmAt karmmaNaH parastvayA dUSyatE tasmAt tvamapi dUSyasE, yatastaM dUSayannapi tvaM tadvad Acarasi| \p \v 2 kintvEtAdRgAcAribhyO yaM daNPam IzvarO nizcinOti sa yathArtha iti vayaM jAnImaH| \p \v 3 ataEva hE mAnuSa tvaM yAdRgAcAriNO dUSayasi svayaM yadi tAdRgAcarasi tarhi tvam IzvaradaNPAt palAyituM zakSyasIti kiM budhyasE? \p \v 4 aparaM tava manasaH parivarttanaM karttum izvarasyAnugrahO bhavati tanna buddhvA tvaM kiM tadIyAnugrahakSamAcirasahiSNutvanidhiM tucchIkarOSi? \p \v 5 tathA svAntaHkaraNasya kaThOratvAt khEdarAhityAccEzvarasya nyAyyavicAraprakAzanasya krOdhasya ca dinaM yAvat kiM svArthaM kOpaM sanjcinOSi? \p \v 6 kintu sa EkaikamanujAya tatkarmmAnusArENa pratiphalaM dAsyati; \p \v 7 vastutastu yE janA dhairyyaM dhRtvA satkarmma kurvvantO mahimA satkArO'maratvanjcaitAni mRgayantE tEbhyO'nantAyu rdAsyati| \p \v 8 aparaM yE janAH satyadharmmam agRhItvA viparItadharmmam gRhlanti tAdRzA virOdhijanAH kOpaM krOdhanjca bhOkSyantE| \p \v 9 A yihUdinO'nyadEzinaH paryyantaM yAvantaH kukarmmakAriNaH prANinaH santi tE sarvvE duHkhaM yAtanAnjca gamiSyanti; \p \v 10 kintu A yihUdinO bhinnadEziparyyantA yAvantaH satkarmmakAriNO lOkAH santi tAn prati mahimA satkAraH zAntizca bhaviSyanti| \p \v 11 Izvarasya vicArE pakSapAtO nAsti| \p \v 12 alabdhavyavasthAzAstrai ryaiH pApAni kRtAni vyavasthAzAstrAlabdhatvAnurUpastESAM vinAzO bhaviSyati; kintu labdhavyavasthAzAstrA yE pApAnyakurvvan vyavasthAnusArAdEva tESAM vicArO bhaviSyati| \p \v 13 vyavasthAzrOtAra Izvarasya samIpE niSpApA bhaviSyantIti nahi kintu vyavasthAcAriNa Eva sapuNyA bhaviSyanti| \p \v 14 yatO 'labdhavyavasthAzAstrA bhinnadEzIyalOkA yadi svabhAvatO vyavasthAnurUpAn AcArAn kurvvanti tarhyalabdhazAstrAH santO'pi tE svESAM vyavasthAzAstramiva svayamEva bhavanti| \p \v 15 tESAM manasi sAkSisvarUpE sati tESAM vitarkESu ca kadA tAn dOSiNaH kadA vA nirdOSAn kRtavatsu tE svAntarlikhitasya vyavasthAzAstrasya pramANaM svayamEva dadati| \p \v 16 yasmin dinE mayA prakAzitasya susaMvAdasyAnusArAd IzvarO yIzukhrISTEna mAnuSANAm antaHkaraNAnAM gUPhAbhiprAyAn dhRtvA vicArayiSyati tasmin vicAradinE tat prakAziSyatE| \p \v 17 pazya tvaM svayaM yihUdIti vikhyAtO vyavasthOpari vizvAsaM karOSi, \p \v 18 Izvaramuddizya svaM zlAghasE, tathA vyavasthayA zikSitO bhUtvA tasyAbhimataM jAnAsi, sarvvAsAM kathAnAM sAraM viviMkSE, \p \v 19 aparaM jnjAnasya satyatAyAzcAkarasvarUpaM zAstraM mama samIpE vidyata atO 'ndhalOkAnAM mArgadarzayitA \p \v 20 timirasthitalOkAnAM madhyE dIptisvarUpO'jnjAnalOkEbhyO jnjAnadAtA zizUnAM zikSayitAhamEvEti manyasE| \p \v 21 parAn zikSayan svayaM svaM kiM na zikSayasi? vastutazcauryyaniSEdhavyavasthAM pracArayan tvaM kiM svayamEva cOrayasi? \p \v 22 tathA paradAragamanaM pratiSEdhan svayaM kiM paradArAn gacchasi? tathA tvaM svayaM pratimAdvESI san kiM mandirasya dravyANi harasi? \p \v 23 yastvaM vyavasthAM zlAghasE sa tvaM kiM vyavasthAm avamatya nEzvaraM sammanyasE? \p \v 24 zAstrE yathA likhati "bhinnadEzinAM samIpE yuSmAkaM dOSAd Izvarasya nAmnO nindA bhavati|" \p \v 25 yadi vyavasthAM pAlayasi tarhi tava tvakchEdakriyA saphalA bhavati; yati vyavasthAM lagghasE tarhi tava tvakchEdO'tvakchEdO bhaviSyati| \p \v 26 yatO vyavasthAzAstrAdiSTadharmmakarmmAcArI pumAn atvakchEdI sannapi kiM tvakchEdinAM madhyE na gaNayiSyatE? \p \v 27 kintu labdhazAstrazchinnatvak ca tvaM yadi vyavasthAlagghanaM karOSi tarhi vyavasthApAlakAH svAbhAvikAcchinnatvacO lOkAstvAM kiM na dUSayiSyanti? \p \v 28 tasmAd yO bAhyE yihUdI sa yihUdI nahi tathAggasya yastvakchEdaH sa tvakchEdO nahi; \p \v 29 kintu yO jana AntarikO yihUdI sa Eva yihUdI aparanjca kEvalalikhitayA vyavasthayA na kintu mAnasikO yastvakchEdO yasya ca prazaMsA manuSyEbhyO na bhUtvA IzvarAd bhavati sa Eva tvakchEdaH| \c 3 \p \v 1 aparanjca yihUdinaH kiM zrESThatvaM? tathA tvakchEdasya vA kiM phalaM? \p \v 2 sarvvathA bahUni phalAni santi, vizESata Izvarasya zAstraM tEbhyO'dIyata| \p \v 3 kaizcid avizvasanE kRtE tESAm avizvasanAt kim Izvarasya vizvAsyatAyA hAnirutpatsyatE? \p \v 4 kEnApi prakArENa nahi| yadyapi sarvvE manuSyA mithyAvAdinastathApIzvaraH satyavAdI| zAstrE yathA likhitamAstE, atastvantu svavAkyEna nirddOSO hi bhaviSyasi| vicArE caiva niSpApO bhaviSyasi na saMzayaH| \p \v 5 asmAkam anyAyEna yadIzvarasya nyAyaH prakAzatE tarhi kiM vadiSyAmaH? ahaM mAnuSANAM kathAmiva kathAM kathayAmi, IzvaraH samucitaM daNPaM dattvA kim anyAyI bhaviSyati? \p \v 6 itthaM na bhavatu, tathA satIzvaraH kathaM jagatO vicArayitA bhaviSyati? \p \v 7 mama mithyAvAkyavadanAd yadIzvarasya satyatvEna tasya mahimA varddhatE tarhi kasmAdahaM vicArE'parAdhitvEna gaNyO bhavAmi? \p \v 8 maggalArthaM pApamapi karaNIyamiti vAkyaM tvayA kutO nOcyatE? kintu yairucyatE tE nitAntaM daNPasya pAtrANi bhavanti; tathApi tadvAkyam asmAbhirapyucyata ityasmAkaM glAniM kurvvantaH kiyantO lOkA vadanti| \p \v 9 anyalOkEbhyO vayaM kiM zrESThAH? kadAcana nahi yatO yihUdinO 'nyadEzinazca sarvvaEva pApasyAyattA ityasya pramANaM vayaM pUrvvam adadAma| \p \v 10 lipi ryathAstE, naikOpi dhArmmikO janaH| \p \v 11 tathA jnjAnIzvarajnjAnI mAnavaH kOpi nAsti hi| \p \v 12 vimArgagAminaH sarvvE sarvvE duSkarmmakAriNaH| EkO janOpi nO tESAM sAdhukarmma karOti ca| \p \v 13 tathA tESAntu vai kaNThA anAvRtazmazAnavat| stutivAdaM prakurvvanti jihvAbhistE tu kEvalaM| tESAmOSThasya nimnE tu viSaM tiSThati sarppavat| \p \v 14 mukhaM tESAM hi zApEna kapaTEna ca pUryyatE| \p \v 15 raktapAtAya tESAM tu padAni kSipragAni ca| \p \v 16 pathi tESAM manuSyANAM nAzaH klEzazca kEvalaH| \p \v 17 tE janA nahi jAnanti panthAnaM sukhadAyinaM| \p \v 18 paramEzAd bhayaM yattat taccakSuSOragOcaraM| \p \v 19 vyavasthAyAM yadyallikhati tad vyavasthAdhInAn lOkAn uddizya likhatIti vayaM jAnImaH| tatO manuSyamAtrO niruttaraH san Izvarasya sAkSAd aparAdhI bhavati| \p \v 20 ataEva vyavasthAnurUpaiH karmmabhiH kazcidapi prANIzvarasya sAkSAt sapuNyIkRtO bhavituM na zakSyati yatO vyavasthayA pApajnjAnamAtraM jAyatE| \p \v 21 kintu vyavasthAyAH pRthag IzvarENa dEyaM yat puNyaM tad vyavasthAyA bhaviSyadvAdigaNasya ca vacanaiH pramANIkRtaM sad idAnIM prakAzatE| \p \v 22 yIzukhrISTE vizvAsakaraNAd IzvarENa dattaM tat puNyaM sakalESu prakAzitaM sat sarvvAn vizvAsinaH prati varttatE| \p \v 23 tESAM kOpi prabhEdO nAsti, yataH sarvvaEva pApina IzvarIyatEjOhInAzca jAtAH| \p \v 24 ta IzvarasyAnugrahAd mUlyaM vinA khrISTakRtEna paritrANEna sapuNyIkRtA bhavanti| \p \v 25 yasmAt svazONitEna vizvAsAt pApanAzakO balI bhavituM sa Eva pUrvvam IzvarENa nizcitaH, ittham IzvarIyasahiSNutvAt purAkRtapApAnAM mArjjanakaraNE svIyayAthArthyaM tEna prakAzyatE, \p \v 26 varttamAnakAlIyamapi svayAthArthyaM tEna prakAzyatE, aparaM yIzau vizvAsinaM sapuNyIkurvvannapi sa yAthArthikastiSThati| \p \v 27 tarhi kutrAtmazlAghA? sA dUrIkRtA; kayA vyavasthayA? kiM kriyArUpavyavasthayA? itthaM nahi kintu tat kEvalavizvAsarUpayA vyavasthayaiva bhavati| \p \v 28 ataEva vyavasthAnurUpAH kriyA vinA kEvalEna vizvAsEna mAnavaH sapuNyIkRtO bhavituM zaknOtItyasya rAddhAntaM darzayAmaH| \p \v 29 sa kiM kEvalayihUdinAm IzvarO bhavati? bhinnadEzinAm IzvarO na bhavati? bhinnadEzinAmapi bhavati; \p \v 30 yasmAd Eka IzvarO vizvAsAt tvakchEdinO vizvAsEnAtvakchEdinazca sapuNyIkariSyati| \p \v 31 tarhi vizvAsEna vayaM kiM vyavasthAM lumpAma? itthaM na bhavatu vayaM vyavasthAM saMsthApayAma Eva| \c 4 \p \v 1 asmAkaM pUrvvapuruSa ibrAhIm kAyikakriyayA kiM labdhavAn Etadadhi kiM vadiSyAmaH? \p \v 2 sa yadi nijakriyAbhyaH sapuNyO bhavEt tarhi tasyAtmazlAghAM karttuM panthA bhavEditi satyaM, kintvIzvarasya samIpE nahi| \p \v 3 zAstrE kiM likhati? ibrAhIm IzvarE vizvasanAt sa vizvAsastasmai puNyArthaM gaNitO babhUva| \p \v 4 karmmakAriNO yad vEtanaM tad anugrahasya phalaM nahi kintu tEnOpArjitaM mantavyam| \p \v 5 kintu yaH pApinaM sapuNyIkarOti tasmin vizvAsinaH karmmahInasya janasya yO vizvAsaH sa puNyArthaM gaNyO bhavati| \p \v 6 aparaM yaM kriyAhInam IzvaraH sapuNyIkarOti tasya dhanyavAdaM dAyUd varNayAmAsa, yathA, \p \v 7 sa dhanyO'ghAni mRSTAni yasyAgAMsyAvRtAni ca| \p \v 8 sa ca dhanyaH parEzEna pApaM yasya na gaNyatE| \p \v 9 ESa dhanyavAdastvakchEdinam atvakchEdinaM vA kaM prati bhavati? ibrAhImO vizvAsaH puNyArthaM gaNita iti vayaM vadAmaH| \p \v 10 sa vizvAsastasya tvakchEditvAvasthAyAM kim atvakchEditvAvasthAyAM kasmin samayE puNyamiva gaNitaH? tvakchEditvAvasthAyAM nahi kintvatvakchEditvAvasthAyAM| \p \v 11 aparanjca sa yat sarvvESAm atvakchEdinAM vizvAsinAm AdipuruSO bhavEt, tE ca puNyavattvEna gaNyEran; \p \v 12 yE ca lOkAH kEvalaM chinnatvacO na santO 'smatpUrvvapuruSa ibrAhIm achinnatvak san yEna vizvAsamArgENa gatavAn tEnaiva tasya pAdacihnEna gacchanti tESAM tvakchEdinAmapyAdipuruSO bhavEt tadartham atvakchEdinO mAnavasya vizvAsAt puNyam utpadyata iti pramANasvarUpaM tvakchEdacihnaM sa prApnOt| \p \v 13 ibrAhIm jagatO'dhikArI bhaviSyati yaiSA pratijnjA taM tasya vaMzanjca prati pUrvvam akriyata sA vyavasthAmUlikA nahi kintu vizvAsajanyapuNyamUlikA| \p \v 14 yatO vyavasthAvalambinO yadyadhikAriNO bhavanti tarhi vizvAsO viphalO jAyatE sA pratijnjApi luptaiva| \p \v 15 adhikantu vyavasthA kOpaM janayati yatO 'vidyamAnAyAM vyavasthAyAm AjnjAlagghanaM na sambhavati| \p \v 16 ataEva sA pratijnjA yad anugrahasya phalaM bhavEt tadarthaM vizvAsamUlikA yatastathAtvE tadvaMzasamudAyaM prati arthatO yE vyavasthayA tadvaMzasambhavAH kEvalaM tAn prati nahi kintu ya ibrAhImIyavizvAsEna tatsambhavAstAnapi prati sA pratijnjA sthAsnurbhavati| \p \v 17 yO nirjIvAn sajIvAn avidyamAnAni vastUni ca vidyamAnAni karOti ibrAhImO vizvAsabhUmEstasyEzvarasya sAkSAt sO'smAkaM sarvvESAm AdipuruSa AstE, yathA likhitaM vidyatE, ahaM tvAM bahujAtInAm AdipuruSaM kRtvA niyuktavAn| \p \v 18 tvadIyastAdRzO vaMzO janiSyatE yadidaM vAkyaM pratizrutaM tadanusArAd ibrAhIm bahudEzIyalOkAnAm AdipuruSO yad bhavati tadarthaM sO'napEkSitavyamapyapEkSamANO vizvAsaM kRtavAn| \p \v 19 aparanjca kSINavizvAsO na bhUtvA zatavatsaravayaskatvAt svazarIrasya jarAM sArAnAmnaH svabhAryyAyA rajOnivRttinjca tRNAya na mEnE| \p \v 20 aparam avizvAsAd Izvarasya pratijnjAvacanE kamapi saMzayaM na cakAra; \p \v 21 kintvIzvarENa yat pratizrutaM tat sAdhayituM zakyata iti nizcitaM vijnjAya dRPhavizvAsaH san Izvarasya mahimAnaM prakAzayAnjcakAra| \p \v 22 iti hEtOstasya sa vizvAsastadIyapuNyamiva gaNayAnjcakrE| \p \v 23 puNyamivAgaNyata tat kEvalasya tasya nimittaM likhitaM nahi, asmAkaM nimittamapi, \p \v 24 yatO'smAkaM pApanAzArthaM samarpitO'smAkaM puNyaprAptyarthanjcOtthApitO'bhavat yO'smAkaM prabhu ryIzustasyOtthApayitarIzvarE \p \v 25 yadi vayaM vizvasAmastarhyasmAkamapi saEva vizvAsaH puNyamiva gaNayiSyatE| \c 5 \p \v 1 vizvAsEna sapuNyIkRtA vayam IzvarENa sArddhaM prabhuNAsmAkaM yIzukhrISTEna mElanaM prAptAH| \p \v 2 aparaM vayaM yasmin anugrahAzrayE tiSThAmastanmadhyaM vizvAsamArgENa tEnaivAnItA vayam IzvarIyavibhavaprAptipratyAzayA samAnandAmaH| \p \v 3 tat kEvalaM nahi kintu klEzabhOgE'pyAnandAmO yataH klEzAाd dhairyyaM jAyata iti vayaM jAnImaH, \p \v 4 dhairyyAcca parIkSitatvaM jAyatE, parIkSitatvAt pratyAzA jAyatE, \p \v 5 pratyAzAtO vrIPitatvaM na jAyatE, yasmAd asmabhyaM dattEna pavitrENAtmanAsmAkam antaHkaraNAnIzvarasya prEmavAriNA siktAni| \p \v 6 asmAsu nirupAyESu satsu khrISTa upayuktE samayE pApinAM nimittaM svIyAn praNAn atyajat| \p \v 7 hitakAriNO janasya kRtE kOpi praNAn tyaktuM sAhasaM karttuM zaknOti, kintu dhArmmikasya kRtE prAyENa kOpi prANAn na tyajati| \p \v 8 kintvasmAsu pApiSu satsvapi nimittamasmAkaM khrISTaH svaprANAn tyaktavAn, tata IzvarOsmAn prati nijaM paramaprEmANaM darzitavAn| \p \v 9 ataEva tasya raktapAtEna sapuNyIkRtA vayaM nitAntaM tEna kOpAd uddhAriSyAmahE| \p \v 10 phalatO vayaM yadA ripava Asma tadEzvarasya putrasya maraNEna tEna sArddhaM yadyasmAkaM mElanaM jAtaM tarhi mElanaprAptAH santO'vazyaM tasya jIvanEna rakSAM lapsyAmahE| \p \v 11 tat kEvalaM nahi kintu yEna mElanam alabhAmahi tEnAsmAkaM prabhuNA yIzukhrISTEna sAmpratam IzvarE samAnandAmazca| \p \v 12 tathA sati, EkEna mAnuSENa pApaM pApEna ca maraNaM jagatIM prAvizat aparaM sarvvESAM pApitvAt sarvvE mAnuSA mRtE rnighnA abhavat| \p \v 13 yatO vyavasthAdAnasamayaM yAvat jagati pApam AsIt kintu yatra vyavasthA na vidyatE tatra pApasyApi gaNanA na vidyatE| \p \v 14 tathApyAdamA yAdRzaM pApaM kRtaM tAdRzaM pApaM yai rnAkAri Adamam Arabhya mUsAM yAvat tESAmapyupari mRtyU rAjatvam akarOt sa Adam bhAvyAdamO nidarzanamEvAstE| \p \v 15 kintu pApakarmmaNO yAdRzO bhAvastAdRg dAnakarmmaNO bhAvO na bhavati yata Ekasya janasyAparAdhEna yadi bahUnAM maraNam aghaTata tathApIzvarAnugrahastadanugrahamUlakaM dAnanjcaikEna janEnArthAd yIzunA khrISTEna bahuSu bAhulyAtibAhulyEna phalati| \p \v 16 aparam Ekasya janasya pApakarmma yAdRk phalayuktaM dAnakarmma tAdRk na bhavati yatO vicArakarmmaikaM pApam Arabhya daNPajanakaM babhUva, kintu dAnakarmma bahupApAnyArabhya puNyajanakaM babhUva| \p \v 17 yata Ekasya janasya pApakarmmatastEnaikEna yadi maraNasya rAjatvaM jAtaM tarhi yE janA anugrahasya bAhulyaM puNyadAnanjca prApnuvanti ta EkEna janEna, arthAt yIzukhrISTEna, jIvanE rAjatvam avazyaM kariSyanti| \p \v 18 EkO'parAdhO yadvat sarvvamAnavAnAM daNPagAmI mArgO 'bhavat tadvad EkaM puNyadAnaM sarvvamAnavAnAM jIvanayuktapuNyagAmI mArga Eva| \p \v 19 aparam Ekasya janasyAjnjAlagghanAd yathA bahavO 'parAdhinO jAtAstadvad EkasyAjnjAcaraNAd bahavaH sapuNyIkRtA bhavanti| \p \v 20 adhikantu vyavasthAgamanAd aparAdhasya bAhulyaM jAtaM kintu yatra pApasya bAhulyaM tatraiva tasmAd anugrahasya bAhulyam abhavat| \p \v 21 tEna mRtyunA yadvat pApasya rAjatvam abhavat tadvad asmAkaM prabhuyIzukhrISTadvArAnantajIvanadAyipuNyEnAnugrahasya rAjatvaM bhavati| \c 6 \p \v 1 prabhUtarUpENa yad anugrahaH prakAzatE tadarthaM pApE tiSThAma iti vAkyaM kiM vayaM vadiSyAmaH? tanna bhavatu| \p \v 2 pApaM prati mRtA vayaM punastasmin katham jIviSyAmaH? \p \v 3 vayaM yAvantO lOkA yIzukhrISTE majjitA abhavAma tAvanta Eva tasya maraNE majjitA iti kiM yUyaM na jAnItha? \p \v 4 tatO yathA pituH parAkramENa zmazAnAt khrISTa utthApitastathA vayamapi yat nUtanajIvina ivAcarAmastadarthaM majjanEna tEna sArddhaM mRtyurUpE zmazAnE saMsthApitAH| \p \v 5 aparaM vayaM yadi tEna saMyuktAH santaH sa iva maraNabhAginO jAtAstarhi sa ivOtthAnabhAginO'pi bhaviSyAmaH| \p \v 6 vayaM yat pApasya dAsAH puna rna bhavAmastadartham asmAkaM pAparUpazarIrasya vinAzArtham asmAkaM purAtanapuruSastEna sAkaM kruzE'hanyatEti vayaM jAnImaH| \p \v 7 yO hataH sa pApAt mukta Eva| \p \v 8 ataEva yadi vayaM khrISTEna sArddham ahanyAmahi tarhi punarapi tEna sahitA jIviSyAma ityatrAsmAkaM vizvAsO vidyatE| \p \v 9 yataH zmazAnAd utthApitaH khrISTO puna rna mriyata iti vayaM jAnImaH| tasmin kOpyadhikArO mRtyO rnAsti| \p \v 10 aparanjca sa yad amriyata tEnaikadA pApam uddizyAmriyata, yacca jIvati tEnEzvaram uddizya jIvati; \p \v 11 tadvad yUyamapi svAn pApam uddizya mRtAn asmAkaM prabhuNA yIzukhrISTEnEzvaram uddizya jIvantO jAnIta| \p \v 12 aparanjca kutsitAbhilASAाn pUrayituM yuSmAkaM martyadEhESu pApam AdhipatyaM na karOtu| \p \v 13 aparaM svaM svam aggam adharmmasyAstraM kRtvA pApasEvAyAM na samarpayata, kintu zmazAnAd utthitAniva svAn IzvarE samarpayata svAnyaggAni ca dharmmAstrasvarUpANIzvaram uddizya samarpayata| \p \v 14 yuSmAkam upari pApasyAdhipatyaM puna rna bhaviSyati, yasmAd yUyaM vyavasthAyA anAyattA anugrahasya cAyattA abhavata| \p \v 15 kintu vayaM vyavasthAyA anAyattA anugrahasya cAyattA abhavAma, iti kAraNAt kiM pApaM kariSyAmaH? tanna bhavatu| \p \v 16 yatO mRtijanakaM pApaM puNyajanakaM nidEzAcaraNanjcaitayOrdvayO ryasmin AjnjApAlanArthaM bhRtyAniva svAn samarpayatha, tasyaiva bhRtyA bhavatha, Etat kiM yUyaM na jAnItha? \p \v 17 aparanjca pUrvvaM yUyaM pApasya bhRtyA AstEti satyaM kintu yasyAM zikSArUpAyAM mUSAyAM nikSiptA abhavata tasyA AkRtiM manObhi rlabdhavanta iti kAraNAd Izvarasya dhanyavAdO bhavatu| \p \v 18 itthaM yUyaM pApasEvAtO muktAH santO dharmmasya bhRtyA jAtAH| \p \v 19 yuSmAkaM zArIrikyA durbbalatAyA hEtO rmAnavavad aham Etad bravImi; punaH punaradharmmakaraNArthaM yadvat pUrvvaM pApAmEdhyayO rbhRtyatvE nijAggAni samArpayata tadvad idAnIM sAdhukarmmakaraNArthaM dharmmasya bhRtyatvE nijAggAni samarpayata| \p \v 20 yadA yUyaM pApasya bhRtyA Asta tadA dharmmasya nAyattA Asta| \p \v 21 tarhi yAni karmmANi yUyam idAnIM lajjAjanakAni budhyadhvE pUrvvaM tai ryuSmAkaM kO lAbha AsIt? tESAM karmmaNAM phalaM maraNamEva| \p \v 22 kintu sAmprataM yUyaM pApasEvAtO muktAH santa Izvarasya bhRtyA'bhavata tasmAd yuSmAkaM pavitratvarUpaM labhyam anantajIvanarUpanjca phalam AstE| \p \v 23 yataH pApasya vEtanaM maraNaM kintvasmAkaM prabhuNA yIzukhrISTEnAnantajIvanam IzvaradattaM pAritOSikam AstE| \c 7 \p \v 1 hE bhrAtRgaNa vyavasthAvidaH prati mamEdaM nivEdanaM| vidhiH kEvalaM yAvajjIvaM mAnavOparyyadhipatitvaM karOtIti yUyaM kiM na jAnItha? \p \v 2 yAvatkAlaM pati rjIvati tAvatkAlam UPhA bhAryyA vyavasthayA tasmin baddhA tiSThati kintu yadi pati rmriyatE tarhi sA nArI patyu rvyavasthAtO mucyatE| \p \v 3 EtatkAraNAt patyurjIvanakAlE nArI yadyanyaM puruSaM vivahati tarhi sA vyabhicAriNI bhavati kintu yadi sa pati rmriyatE tarhi sA tasyA vyavasthAyA muktA satI puruSAntarENa vyUPhApi vyabhicAriNI na bhavati| \p \v 4 hE mama bhrAtRgaNa, IzvaranimittaM yadasmAkaM phalaM jAyatE tadarthaM zmazAnAd utthApitEna puruSENa saha yuSmAkaM vivAhO yad bhavEt tadarthaM khrISTasya zarIrENa yUyaM vyavasthAM prati mRtavantaH| \p \v 5 yatO'smAkaM zArIrikAcaraNasamayE maraNanimittaM phalam utpAdayituM vyavasthayA dUSitaH pApAbhilASO'smAkam aggESu jIvan AsIt| \p \v 6 kintu tadA yasyA vyavasthAyA vazE Asmahi sAmprataM tAM prati mRtatvAd vayaM tasyA adhInatvAt muktA iti hEtOrIzvarO'smAbhiH purAtanalikhitAnusArAt na sEvitavyaH kintu navInasvabhAvEnaiva sEvitavyaH \p \v 7 tarhi vayaM kiM brUmaH? vyavasthA kiM pApajanikA bhavati? nEtthaM bhavatu| vyavasthAm avidyamAnAyAM pApaM kim ityahaM nAvEdaM; kinjca lObhaM mA kArSIriti cEd vyavasthAgranthE likhitaM nAbhaviSyat tarhi lObhaH kimbhUtastadahaM nAjnjAsyaM| \p \v 8 kintu vyavasthayA pApaM chidraM prApyAsmAkam antaH sarvvavidhaM kutsitAbhilASam ajanayat; yatO vyavasthAyAm avidyamAnAyAM pApaM mRtaM| \p \v 9 aparaM pUrvvaM vyavasthAyAm avidyamAnAyAm aham ajIvaM tataH param AjnjAyAm upasthitAyAm pApam ajIvat tadAham amriyE| \p \v 10 itthaM sati jIvananimittA yAjnjA sA mama mRtyujanikAbhavat| \p \v 11 yataH pApaM chidraM prApya vyavasthitAdEzEna mAM vanjcayitvA tEna mAm ahan| \p \v 12 ataEva vyavasthA pavitrA, AdEzazca pavitrO nyAyyO hitakArI ca bhavati| \p \v 13 tarhi yat svayaM hitakRt tat kiM mama mRtyujanakam abhavat? nEtthaM bhavatu; kintu pApaM yat pAtakamiva prakAzatE tathA nidEzEna pApaM yadatIva pAtakamiva prakAzatE tadarthaM hitOpAyEna mama maraNam ajanayat| \p \v 14 vyavasthAtmabOdhikEti vayaM jAnImaH kintvahaM zArIratAcArI pApasya krItakigkarO vidyE| \p \v 15 yatO yat karmma karOmi tat mama manO'bhimataM nahi; aparaM yan mama manO'bhimataM tanna karOmi kintu yad RtIyE tat karOmi| \p \v 16 tathAtvE yan mamAnabhimataM tad yadi karOmi tarhi vyavasthA sUttamEti svIkarOmi| \p \v 17 ataEva samprati tat karmma mayA kriyata iti nahi kintu mama zarIrasthEna pApEnaiva kriyatE| \p \v 18 yatO mayi, arthatO mama zarIrE, kimapyuttamaM na vasati, Etad ahaM jAnAmi; mamEcchukatAyAM tiSThantyAmapyaham uttamakarmmasAdhanE samarthO na bhavAmi| \p \v 19 yatO yAmuttamAM kriyAM karttumahaM vAnjchAmi tAM na karOmi kintu yat kutsitaM karmma karttum anicchukO'smi tadEva karOmi| \p \v 20 ataEva yadyat karmma karttuM mamEcchA na bhavati tad yadi karOmi tarhi tat mayA na kriyatE, mamAntarvarttinA pApEnaiva kriyatE| \p \v 21 bhadraM karttum icchukaM mAM yO 'bhadraM karttuM pravarttayati tAdRzaM svabhAvamEkaM mayi pazyAmi| \p \v 22 aham AntarikapuruSENEzvaravyavasthAyAM santuSTa AsE; \p \v 23 kintu tadviparItaM yudhyantaM tadanyamEkaM svabhAvaM madIyAggasthitaM prapazyAmi, sa madIyAggasthitapApasvabhAvasyAyattaM mAM karttuM cESTatE| \p \v 24 hA hA yO'haM durbhAgyO manujastaM mAm EtasmAn mRtAccharIrAt kO nistArayiSyati? \p \v 25 asmAkaM prabhuNA yIzukhrISTEna nistArayitAram IzvaraM dhanyaM vadAmi| ataEva zarIrENa pApavyavasthAyA manasA tu IzvaravyavasthAyAH sEvanaM karOmi| \c 8 \p \v 1 yE janAH khrISTaM yIzum Azritya zArIrikaM nAcaranta AtmikamAcaranti tE'dhunA daNPArhA na bhavanti| \p \v 2 jIvanadAyakasyAtmanO vyavasthA khrISTayIzunA pApamaraNayO rvyavasthAtO mAmamOcayat| \p \v 3 yasmAcchArIrasya durbbalatvAd vyavasthayA yat karmmAsAdhyam IzvarO nijaputraM pApizarIrarUpaM pApanAzakabalirUpanjca prESya tasya zarIrE pApasya daNPaM kurvvan tatkarmma sAdhitavAn| \p \v 4 tataH zArIrikaM nAcaritvAsmAbhirAtmikam AcaradbhirvyavasthAgranthE nirddiSTAni puNyakarmmANi sarvvANi sAdhyantE| \p \v 5 yE zArIrikAcAriNastE zArIrikAn viSayAn bhAvayanti yE cAtmikAcAriNastE AtmanO viSayAn bhAvayanti| \p \v 6 zArIrikabhAvasya phalaM mRtyuH kinjcAtmikabhAvasya phalE jIvanaM zAntizca| \p \v 7 yataH zArIrikabhAva Izvarasya viruddhaH zatrutAbhAva Eva sa Izvarasya vyavasthAyA adhInO na bhavati bhavitunjca na zaknOti| \p \v 8 EtasmAt zArIrikAcAriSu tOSTum IzvarENa na zakyaM| \p \v 9 kintvIzvarasyAtmA yadi yuSmAkaM madhyE vasati tarhi yUyaM zArIrikAcAriNO na santa AtmikAcAriNO bhavathaH| yasmin tu khrISTasyAtmA na vidyatE sa tatsambhavO nahi| \p \v 10 yadi khrISTO yuSmAn adhitiSThati tarhi pApam uddizya zarIraM mRtaM kintu puNyamuddizyAtmA jIvati| \p \v 11 mRtagaNAd yIzu ryEnOtthApitastasyAtmA yadi yuSmanmadhyE vasati tarhi mRtagaNAt khrISTasya sa utthApayitA yuSmanmadhyavAsinA svakIyAtmanA yuSmAkaM mRtadEhAnapi puna rjIvayiSyati| \p \v 12 hE bhrAtRgaNa zarIrasya vayamadhamarNA na bhavAmO'taH zArIrikAcArO'smAbhi rna karttavyaH| \p \v 13 yadi yUyaM zarIrikAcAriNO bhavEta tarhi yuSmAbhi rmarttavyamEva kintvAtmanA yadi zarIrakarmmANi ghAtayEta tarhi jIviSyatha| \p \v 14 yatO yAvantO lOkA IzvarasyAtmanAkRSyantE tE sarvva Izvarasya santAnA bhavanti| \p \v 15 yUyaM punarapi bhayajanakaM dAsyabhAvaM na prAptAH kintu yEna bhAvEnEzvaraM pitaH pitariti prOcya sambOdhayatha tAdRzaM dattakaputratvabhAvam prApnuta| \p \v 16 aparanjca vayam Izvarasya santAnA Etasmin pavitra AtmA svayam asmAkam AtmAbhiH sArddhaM pramANaM dadAti| \p \v 17 ataEva vayaM yadi santAnAstarhyadhikAriNaH, arthAd Izvarasya svattvAdhikAriNaH khrISTEna sahAdhikAriNazca bhavAmaH; aparaM tEna sArddhaM yadi duHkhabhAginO bhavAmastarhi tasya vibhavasyApi bhAginO bhaviSyAmaH| \p \v 18 kintvasmAsu yO bhAvIvibhavaH prakAziSyatE tasya samIpE varttamAnakAlInaM duHkhamahaM tRNAya manyE| \p \v 19 yataH prANigaNa Izvarasya santAnAnAM vibhavaprAptim AkAgkSan nitAntam apEkSatE| \p \v 20 aparanjca prANigaNaH svairam alIkatAyA vazIkRtO nAbhavat \p \v 21 kintu prANigaNO'pi nazvaratAdhInatvAt muktaH san Izvarasya santAnAnAM paramamuktiM prApsyatItyabhiprAyENa vazIkartrA vazIcakrE| \p \v 22 aparanjca prasUyamAnAvad vyathitaH san idAnIM yAvat kRtsnaH prANigaNa ArttasvaraM karOtIti vayaM jAnImaH| \p \v 23 kEvalaH sa iti nahi kintu prathamajAtaphalasvarUpam AtmAnaM prAptA vayamapi dattakaputratvapadaprAptim arthAt zarIrasya muktiM pratIkSamANAstadvad antarArttarAvaM kurmmaH| \p \v 24 vayaM pratyAzayA trANam alabhAmahi kintu pratyakSavastunO yA pratyAzA sA pratyAzA nahi, yatO manuSyO yat samIkSatE tasya pratyAzAM kutaH kariSyati? \p \v 25 yad apratyakSaM tasya pratyAzAM yadi vayaM kurvvImahi tarhi dhairyyam avalambya pratIkSAmahE| \p \v 26 tata AtmApi svayam asmAkaM durbbalatAyAH sahAyatvaM karOti; yataH kiM prArthitavyaM tad bOddhuM vayaM na zaknumaH, kintvaspaSTairArttarAvairAtmA svayam asmannimittaM nivEdayati| \p \v 27 aparam IzvarAbhimatarUpENa pavitralOkAnAM kRtE nivEdayati ya AtmA tasyAbhiprAyO'ntaryyAminA jnjAyatE| \p \v 28 aparam IzvarIyanirUpaNAnusArENAhUtAH santO yE tasmin prIyantE sarvvANi militvA tESAM maggalaM sAdhayanti, Etad vayaM jAnImaH| \p \v 29 yata IzvarO bahubhrAtRNAM madhyE svaputraM jyESThaM karttum icchan yAn pUrvvaM lakSyIkRtavAn tAn tasya pratimUrtyAH sAdRzyaprAptyarthaM nyayuMkta| \p \v 30 aparanjca tEna yE niyuktAsta AhUtA api yE ca tEnAhUtAstE sapuNyIkRtAH, yE ca tEna sapuNyIkRtAstE vibhavayuktAH| \p \v 31 ityatra vayaM kiM brUmaH? IzvarO yadyasmAkaM sapakSO bhavati tarhi kO vipakSO'smAkaM? \p \v 32 AtmaputraM na rakSitvA yO'smAkaM sarvvESAM kRtE taM pradattavAn sa kiM tEna sahAsmabhyam anyAni sarvvANi na dAsyati? \p \v 33 IzvarasyAbhirucitESu kEna dOSa ArOpayiSyatE? ya IzvarastAn puNyavata iva gaNayati kiM tEna? \p \v 34 aparaM tEbhyO daNPadAnAjnjA vA kEna kariSyatE? yO'smannimittaM prANAn tyaktavAn kEvalaM tanna kintu mRtagaNamadhyAd utthitavAn, api cEzvarasya dakSiNE pArzvE tiSThan adyApyasmAkaM nimittaM prArthata EvambhUtO yaH khrISTaH kiM tEna? \p \v 35 asmAbhiH saha khrISTasya prEmavicchEdaM janayituM kaH zaknOti? klEzO vyasanaM vA tAPanA vA durbhikSaM vA vastrahInatvaM vA prANasaMzayO vA khaggO vA kimEtAni zaknuvanti? \p \v 36 kintu likhitam AstE, yathA, vayaM tava nimittaM smO mRtyuvaktrE'khilaM dinaM| balirdEyO yathA mESO vayaM gaNyAmahE tathA| \p \v 37 aparaM yO'smAsu prIyatE tEnaitAsu vipatsu vayaM samyag vijayAmahE| \p \v 38 yatO'smAkaM prabhunA yIzukhrISTEnEzvarasya yat prEma tasmAd asmAkaM vicchEdaM janayituM mRtyu rjIvanaM vA divyadUtA vA balavantO mukhyadUtA vA varttamAnO vA bhaviSyan kAlO vA uccapadaM vA nIcapadaM vAparaM kimapi sRSTavastu \p \v 39 vaitESAM kEnApi na zakyamityasmin dRPhavizvAsO mamAstE| \c 9 \p \v 1 ahaM kAnjcid kalpitAM kathAM na kathayAmi, khrISTasya sAkSAt satyamEva bravImi pavitrasyAtmanaH sAkSAn madIyaM mana Etat sAkSyaM dadAti| \p \v 2 mamAntaratizayaduHkhaM nirantaraM khEdazca \p \v 3 tasmAd ahaM svajAtIyabhrAtRNAM nimittAt svayaM khrISTAcchApAkrAntO bhavitum aiccham| \p \v 4 yatasta isrAyElasya vaMzA api ca dattakaputratvaM tEjO niyamO vyavasthAdAnaM mandirE bhajanaM pratijnjAH pitRpuruSagaNazcaitESu sarvvESu tESAm adhikArO'sti| \p \v 5 tat kEvalaM nahi kintu sarvvAdhyakSaH sarvvadA saccidAnanda IzvarO yaH khrISTaH sO'pi zArIrikasambandhEna tESAM vaMzasambhavaH| \p \v 6 Izvarasya vAkyaM viphalaM jAtam iti nahi yatkAraNAd isrAyElO vaMzE yE jAtAstE sarvvE vastuta isrAyElIyA na bhavanti| \p \v 7 aparam ibrAhImO vaMzE jAtA api sarvvE tasyaiva santAnA na bhavanti kintu ishAkO nAmnA tava vaMzO vikhyAtO bhaviSyati| \p \v 8 arthAt zArIrikasaMsargAt jAtAH santAnA yAvantastAvanta EvEzvarasya santAnA na bhavanti kintu pratizravaNAd yE jAyantE taEvEzvaravaMzO gaNyatE| \p \v 9 yatastatpratizrutE rvAkyamEtat, EtAdRzE samayE 'haM punarAgamiSyAmi tatpUrvvaM sArAyAH putra EkO janiSyatE| \p \v 10 aparamapi vadAmi svamanO'bhilASata IzvarENa yannirUpitaM tat karmmatO nahi kintvAhvayitu rjAtamEtad yathA siddhyati \p \v 11 tadarthaM ribkAnAmikayA yOSitA janaikasmAd arthAd asmAkam ishAkaH pUrvvapuruSAd garbhE dhRtE tasyAH santAnayOH prasavAt pUrvvaM kinjca tayOH zubhAzubhakarmmaNaH karaNAt pUrvvaM \p \v 12 tAM pratIdaM vAkyam uktaM, jyESThaH kaniSThaM sEviSyatE, \p \v 13 yathA likhitam AstE, tathApyESAvi na prItvA yAkUbi prItavAn ahaM| \p \v 14 tarhi vayaM kiM brUmaH? IzvaraH kim anyAyakArI? tathA na bhavatu| \p \v 15 yataH sa svayaM mUsAm avadat; ahaM yasmin anugrahaM cikIrSAmi tamEvAnugRhlAmi, yanjca dayitum icchAmi tamEva dayE| \p \v 16 ataEvEcchatA yatamAnEna vA mAnavEna tanna sAdhyatE dayAkAriNEzvarENaiva sAdhyatE| \p \v 17 phirauNi zAstrE likhati, ahaM tvaddvArA matparAkramaM darzayituM sarvvapRthivyAM nijanAma prakAzayitunjca tvAM sthApitavAn| \p \v 18 ataH sa yam anugrahItum icchati tamEvAnugRhlAti, yanjca nigrahItum icchati taM nigRhlAti| \p \v 19 yadi vadasi tarhi sa dOSaM kutO gRhlAti? tadIyEcchAyAH pratibandhakatvaM karttaM kasya sAmarthyaM vidyatE? \p \v 20 hE Izvarasya pratipakSa martya tvaM kaH? EtAdRzaM mAM kutaH sRSTavAn? iti kathAM sRSTavastu sraSTrE kiM kathayiSyati? \p \v 21 EkasmAn mRtpiNPAd utkRSTApakRSTau dvividhau kalazau karttuM kiM kulAlasya sAmarthyaM nAsti? \p \v 22 IzvaraH kOpaM prakAzayituM nijazaktiM jnjApayitunjcEcchan yadi vinAzasya yOgyAni krOdhabhAjanAni prati bahukAlaM dIrghasahiSNutAm Azrayati; \p \v 23 aparanjca vibhavaprAptyarthaM pUrvvaM niyuktAnyanugrahapAtrANi prati nijavibhavasya bAhulyaM prakAzayituM kEvalayihUdinAM nahi bhinnadEzinAmapi madhyAd \p \v 24 asmAniva tAnyAhvayati tatra tava kiM? \p \v 25 hOzEyagranthE yathA likhitam AstE, yO lOkO mama nAsIt taM vadiSyAmi madIyakaM| yA jAti rmE'priyA cAsIt tAM vadiSyAmyahaM priyAM| \p \v 26 yUyaM madIyalOkA na yatrEti vAkyamaucyata| amarEzasya santAnA iti khyAsyanti tatra tE| \p \v 27 isrAyElIyalOkESu yizAyiyO'pi vAcamEtAM prAcArayat, isrAyElIyavaMzAnAM yA saMkhyA sA tu nizcitaM| samudrasikatAsaMkhyAsamAnA yadi jAyatE| tathApi kEvalaM lOkairalpaistrANaM vrajiSyatE| \p \v 28 yatO nyAyEna svaM karmma parEzaH sAdhayiSyati| dEzE saEva saMkSEpAnnijaM karmma kariSyati| \p \v 29 yizAyiyO'paramapi kathayAmAsa, sainyAdhyakSaparEzEna cEt kinjcinnOdaziSyata| tadA vayaM sidOmEvAbhaviSyAma vinizcitaM| yadvA vayam amOrAyA agamiSyAma tulyatAM| \p \v 30 tarhi vayaM kiM vakSyAmaH? itaradEzIyA lOkA api puNyArtham ayatamAnA vizvAsEna puNyam alabhanta; \p \v 31 kintvisrAyEllOkA vyavasthApAlanEna puNyArthaM yatamAnAstan nAlabhanta| \p \v 32 tasya kiM kAraNaM? tE vizvAsEna nahi kintu vyavasthAyAH kriyayA cESTitvA tasmin skhalanajanakE pASANE pAdaskhalanaM prAptAH| \p \v 33 likhitaM yAdRzam AstE, pazya pAdaskhalArthaM hi sIyOni prastarantathA| bAdhAkAranjca pASANaM paristhApitavAnaham| vizvasiSyati yastatra sa janO na trapiSyatE| \c 10 \p \v 1 hE bhrAtara isrAyElIyalOkA yat paritrANaM prApnuvanti tadahaM manasAbhilaSan Izvarasya samIpE prArthayE| \p \v 2 yata IzvarE tESAM cESTA vidyata ityatrAhaM sAkSyasmi; kintu tESAM sA cESTA sajnjAnA nahi, \p \v 3 yatasta IzvaradattaM puNyam avijnjAya svakRtapuNyaM sthApayitum cESTamAnA Izvaradattasya puNyasya nighnatvaM na svIkurvvanti| \p \v 4 khrISTa EkaikavizvAsijanAya puNyaM dAtuM vyavasthAyAH phalasvarUpO bhavati| \p \v 5 vyavasthApAlanEna yat puNyaM tat mUsA varNayAmAsa, yathA, yO janastAM pAlayiSyati sa taddvArA jIviSyati| \p \v 6 kintu pratyayEna yat puNyaM tad EtAdRzaM vAkyaM vadati, kaH svargam Aruhya khrISTam avarOhayiSyati? \p \v 7 kO vA prEtalOkam avaruhya khrISTaM mRtagaNamadhyAd AnESyatIti vAk manasi tvayA na gaditavyA| \p \v 8 tarhi kiM bravIti? tad vAkyaM tava samIpastham arthAt tava vadanE manasi cAstE, tacca vAkyam asmAbhiH pracAryyamANaM vizvAsasya vAkyamEva| \p \v 9 vastutaH prabhuM yIzuM yadi vadanEna svIkarOSi, tathEzvarastaM zmazAnAd udasthApayad iti yadyantaHkaraNEna vizvasiSi tarhi paritrANaM lapsyasE| \p \v 10 yasmAt puNyaprAptyartham antaHkaraNEna vizvasitavyaM paritrANArthanjca vadanEna svIkarttavyaM| \p \v 11 zAstrE yAdRzaM likhati vizvasiSyati yastatra sa janO na trapiSyatE| \p \v 12 ityatra yihUdini tadanyalOkE ca kOpi vizESO nAsti yasmAd yaH sarvvESAm advitIyaH prabhuH sa nijayAcakAna sarvvAn prati vadAnyO bhavati| \p \v 13 yataH, yaH kazcit paramEzasya nAmnA hi prArthayiSyatE| sa Eva manujO nUnaM paritrAtO bhaviSyati| \p \v 14 yaM yE janA na pratyAyan tE tamuddizya kathaM prArthayiSyantE? yE vA yasyAkhyAnaM kadApi na zrutavantastE taM kathaM pratyESyanti? aparaM yadi pracArayitArO na tiSThanti tadA kathaM tE zrOSyanti? \p \v 15 yadi vA prEritA na bhavanti tadA kathaM pracArayiSyanti? yAdRzaM likhitam AstE, yathA, mAggalikaM susaMvAdaM dadatyAnIya yE narAH| pracArayanti zAntEzca susaMvAdaM janAstu yE| tESAM caraNapadmAni kIdRk zObhAnvitAni hi| \p \v 16 kintu tE sarvvE taM susaMvAdaM na gRhItavantaH| yizAyiyO yathA likhitavAn| asmatpracAritE vAkyE vizvAsamakarOddhi kaH| \p \v 17 ataEva zravaNAd vizvAsa aizvaravAkyapracArAt zravaNanjca bhavati| \p \v 18 tarhyahaM bravImi taiH kiM nAzrAvi? avazyam azrAvi, yasmAt tESAM zabdO mahIM vyApnOd vAkyanjca nikhilaM jagat| \p \v 19 aparamapi vadAmi, isrAyElIyalOkAH kim EtAM kathAM na budhyantE? prathamatO mUsA idaM vAkyaM prOvAca, ahamuttApayiSyE tAn agaNyamAnavairapi| klEkSyAmi jAtim EtAnjca prOnmattabhinnajAtibhiH| \p \v 20 aparanjca yizAyiyO'tizayAkSObhENa kathayAmAsa, yathA, adhi mAM yaistu nAcESTi samprAptastai rjanairahaM| adhi mAM yai rna sampRSTaM vijnjAtastai rjanairahaM|| \p \v 21 kintvisrAyElIyalOkAn adhi kathayAnjcakAra, yairAjnjAlagghibhi rlOkai rviruddhaM vAkyamucyatE| tAn pratyEva dinaM kRtsnaM hastau vistArayAmyahaM|| \c 11 \p \v 1 IzvarENa svIkIyalOkA apasAritA ahaM kim IdRzaM vAkyaM bravImi? tanna bhavatu yatO'hamapi binyAmInagOtrIya ibrAhImavaMzIya isrAyElIyalOkO'smi| \p \v 2 IzvarENa pUrvvaM yE pradRSTAstE svakIyalOkA apasAritA iti nahi| aparam EliyOpAkhyAnE zAstrE yallikhitam AstE tad yUyaM kiM na jAnItha? \p \v 3 hE paramEzvara lOkAstvadIyAH sarvvA yajnjavEdIrabhanjjan tathA tava bhaviSyadvAdinaH sarvvAn aghnan kEvala EkO'ham avaziSTa AsE tE mamApi prANAn nAzayituM cESTanatE, EtAM kathAm isrAyElIyalOkAnAM viruddham Eliya IzvarAya nivEdayAmAsa| \p \v 4 tatastaM pratIzvarasyOttaraM kiM jAtaM? bAlnAmnO dEvasya sAkSAt yai rjAnUni na pAtitAni tAdRzAH sapta sahasrANi lOkA avazESitA mayA| \p \v 5 tadvad Etasmin varttamAnakAlE'pi anugrahENAbhirucitAstESAm avaziSTAH katipayA lOkAH santi| \p \v 6 ataEva tad yadyanugrahENa bhavati tarhi kriyayA na bhavati nO cEd anugrahO'nanugraha Eva, yadi vA kriyayA bhavati tarhyanugrahENa na bhavati nO cEt kriyA kriyaiva na bhavati| \p \v 7 tarhi kiM? isrAyElIyalOkA yad amRgayanta tanna prApuH| kintvabhirucitalOkAstat prApustadanyE sarvva andhIbhUtAH| \p \v 8 yathA likhitam AstE, ghOranidrAlutAbhAvaM dRSTihInE ca lOcanE| karNau zrutivihInau ca pradadau tEbhya IzvaraH|| \p \v 9 EtEsmin dAyUdapi likhitavAn yathA, atO bhuktyAsanaM tESAm unmAthavad bhaviSyati| vA vaMzayantravad bAdhA daNPavad vA bhaviSyati|| \p \v 10 bhaviSyanti tathAndhAstE nEtraiH pazyanti nO yathA| vEpathuH kaTidEzasya tESAM nityaM bhaviSyati|| \p \v 11 patanArthaM tE skhalitavanta iti vAcaM kimahaM vadAmi? tanna bhavatu kintu tAn udyOginaH karttuM tESAM patanAd itaradEzIyalOkaiH paritrANaM prAptaM| \p \v 12 tESAM patanaM yadi jagatO lOkAnAM lAbhajanakam abhavat tESAM hrAsO'pi yadi bhinnadEzinAM lAbhajanakO'bhavat tarhi tESAM vRddhiH kati lAbhajanikA bhaviSyati? \p \v 13 atO hE anyadEzinO yuSmAn sambOdhya kathayAmi nijAnAM jnjAtibandhUnAM manaHsUdyOgaM janayan tESAM madhyE kiyatAM lOkAnAM yathA paritrANaM sAdhayAmi \p \v 14 tannimittam anyadEzinAM nikaTE prEritaH san ahaM svapadasya mahimAnaM prakAzayAmi| \p \v 15 tESAM nigrahENa yadIzvarENa saha jagatO janAnAM mElanaM jAtaM tarhi tESAm anugRhItatvaM mRtadEhE yathA jIvanalAbhastadvat kiM na bhaviSyati? \p \v 16 aparaM prathamajAtaM phalaM yadi pavitraM bhavati tarhi sarvvamEva phalaM pavitraM bhaviSyati; tathA mUlaM yadi pavitraM bhavati tarhi zAkhA api tathaiva bhaviSyanti| \p \v 17 kiyatInAM zAkhAnAM chEdanE kRtE tvaM vanyajitavRkSasya zAkhA bhUtvA yadi tacchAkhAnAM sthAnE rOpitA sati jitavRkSIyamUlasya rasaM bhuMkSE, \p \v 18 tarhi tAsAM bhinnazAkhAnAM viruddhaM mAM garvvIH; yadi garvvasi tarhi tvaM mUlaM yanna dhArayasi kintu mUlaM tvAM dhArayatIti saMsmara| \p \v 19 aparanjca yadi vadasi mAM rOpayituM tAH zAkhA vibhannA abhavan; \p \v 20 bhadram, apratyayakAraNAt tE vibhinnA jAtAstathA vizvAsakAraNAt tvaM rOpitO jAtastasmAd ahagkAram akRtvA sasAdhvasO bhava| \p \v 21 yata IzvarO yadi svAbhAvikIH zAkhA na rakSati tarhi sAvadhAnO bhava cEt tvAmapi na sthApayati| \p \v 22 ityatrEzvarasya yAdRzI kRpA tAdRzaM bhayAnakatvamapi tvayA dRzyatAM; yE patitAstAn prati tasya bhayAnakatvaM dRzyatAM, tvanjca yadi tatkRpAzritastiSThasi tarhi tvAM prati kRpA drakSyatE; nO cEt tvamapi tadvat chinnO bhaviSyasi| \p \v 23 aparanjca tE yadyapratyayE na tiSThanti tarhi punarapi rOpayiSyantE yasmAt tAn punarapi rOpayitum izvarasya zaktirAstE| \p \v 24 vanyajitavRkSasya zAkhA san tvaM yadi tatazchinnO rItivyatyayEnOttamajitavRkSE rOेेpitO'bhavastarhi tasya vRkSasya svIyA yAH zAkhAstAH kiM punaH svavRkSE saMlagituM na zaknuvanti? \p \v 25 hE bhrAtarO yuSmAkam AtmAbhimAnO yanna jAyatE tadarthaM mamEdRzI vAnjchA bhavati yUyaM EtannigUPhatattvam ajAnantO yanna tiSThatha; vastutO yAvatkAlaM sampUrNarUpENa bhinnadEzinAM saMgrahO na bhaviSyati tAvatkAlam aMzatvEna isrAyElIyalOkAnAm andhatA sthAsyati; \p \v 26 pazcAt tE sarvvE paritrAsyantE; EtAdRzaM likhitamapyAstE, AgamiSyati sIyOnAd EkO yastrANadAyakaH| adharmmaM yAkubO vaMzAt sa tu dUrIkariSyati| \p \v 27 tathA dUrIkariSyAmi tESAM pApAnyahaM yadA| tadA tairEva sArddhaM mE niyamO'yaM bhaviSyati| \p \v 28 susaMvAdAt tE yuSmAkaM vipakSA abhavan kintvabhirucitatvAt tE pitRlOkAnAM kRtE priyapAtrANi bhavanti| \p \v 29 yata Izvarasya dAnAd AhvAnAnjca pazcAttApO na bhavati| \p \v 30 ataEva pUrvvam IzvarE'vizvAsinaH santO'pi yUyaM yadvat samprati tESAm avizvAsakAraNAd Izvarasya kRpApAtrANi jAtAstadvad \p \v 31 idAnIM tE'vizvAsinaH santi kintu yuSmAbhi rlabdhakRpAkAraNAt tairapi kRpA lapsyatE| \p \v 32 IzvaraH sarvvAn prati kRpAM prakAzayituM sarvvAn avizvAsitvEna gaNayati| \p \v 33 ahO Izvarasya jnjAnabuddhirUpayO rdhanayOH kIdRk prAcuryyaM| tasya rAjazAsanasya tattvaM kIdRg aprApyaM| tasya mArgAzca kIdRg anupalakSyAH| \p \v 34 paramEzvarasya sagkalpaM kO jnjAtavAn? tasya mantrI vA kO'bhavat? \p \v 35 kO vA tasyOpakArI bhRtvA tatkRtE tEna pratyupakarttavyaH? \p \v 36 yatO vastumAtramEva tasmAt tEna tasmai cAbhavat tadIyO mahimA sarvvadA prakAzitO bhavatu| iti| \c 12 \p \v 1 hE bhrAtara Izvarasya kRpayAhaM yuSmAn vinayE yUyaM svaM svaM zarIraM sajIvaM pavitraM grAhyaM balim Izvaramuddizya samutsRjata, ESA sEvA yuSmAkaM yOgyA| \p \v 2 aparaM yUyaM sAMsArikA iva mAcarata, kintu svaM svaM svabhAvaM parAvartya nUtanAcAriNO bhavata, tata Izvarasya nidEzaH kIdRg uttamO grahaNIyaH sampUrNazcEti yuSmAbhiranubhAviSyatE| \p \v 3 kazcidapi janO yOgyatvAdadhikaM svaM na manyatAM kintu IzvarO yasmai pratyayasya yatparimANam adadAt sa tadanusAratO yOgyarUpaM svaM manutAm, IzvarAd anugrahaM prAptaH san yuSmAkam EkaikaM janam ityAjnjApayAmi| \p \v 4 yatO yadvadasmAkam Ekasmin zarIrE bahUnyaggAni santi kintu sarvvESAmaggAnAM kAryyaM samAnaM nahi; \p \v 5 tadvadasmAkaM bahutvE'pi sarvvE vayaM khrISTE EkazarIrAH parasparam aggapratyaggatvEna bhavAmaH| \p \v 6 asmAd IzvarAnugrahENa vizESaM vizESaM dAnam asmAsu prAptESu satsu kOpi yadi bhaviSyadvAkyaM vadati tarhi pratyayasya parimANAnusArataH sa tad vadatu; \p \v 7 yadvA yadi kazcit sEvanakArI bhavati tarhi sa tatsEvanaM karOtu; athavA yadi kazcid adhyApayitA bhavati tarhi sO'dhyApayatu; \p \v 8 tathA ya upadESTA bhavati sa upadizatu yazca dAtA sa saralatayA dadAtu yastvadhipatiH sa yatnEnAdhipatitvaM karOtu yazca dayAluH sa hRSTamanasA dayatAm| \p \v 9 aparanjca yuSmAkaM prEma kApaTyavarjitaM bhavatu yad abhadraM tad RtIyadhvaM yacca bhadraM tasmin anurajyadhvam| \p \v 10 aparaM bhrAtRtvaprEmnA parasparaM prIyadhvaM samAdarAd EkO'parajanaM zrESThaM jAnIdhvam| \p \v 11 tathA kAryyE nirAlasyA manasi ca sOdyOgAH santaH prabhuM sEvadhvam| \p \v 12 aparaM pratyAzAyAm AnanditA duHkhasamayE ca dhairyyayuktA bhavata; prArthanAyAM satataM pravarttadhvaM| \p \v 13 pavitrANAM dInatAM dUrIkurudhvam atithisEvAyAm anurajyadhvam| \p \v 14 yE janA yuSmAn tAPayanti tAn AziSaM vadata zApam adattvA daddhvamAziSam| \p \v 15 yE janA Anandanti taiH sArddham Anandata yE ca rudanti taiH saha rudita| \p \v 16 aparanjca yuSmAkaM manasAM parasparam EkObhAvO bhavatu; aparam uccapadam anAkAgkSya nIcalOkaiH sahApi mArdavam Acarata; svAn jnjAninO na manyadhvaM| \p \v 17 parasmAd apakAraM prApyApi paraM nApakuruta| sarvvESAM dRSTitO yat karmmOttamaM tadEva kuruta| \p \v 18 yadi bhavituM zakyatE tarhi yathAzakti sarvvalOkaiH saha nirvvirOdhEna kAlaM yApayata| \p \v 19 hE priyabandhavaH, kasmaicid apakArasya samucitaM daNPaM svayaM na daddhvaM, kintvIzvarIyakrOdhAya sthAnaM datta yatO likhitamAstE paramEzvaraH kathayati, dAnaM phalasya matkarmma sUcitaM pradadAmyahaM| \p \v 20 itikAraNAd ripu ryadi kSudhArttastE tarhi taM tvaM prabhOjaya| tathA yadi tRSArttaH syAt tarhi taM paripAyaya| tEna tvaM mastakE tasya jvaladagniM nidhAsyasi| \p \v 21 kukriyayA parAjitA na santa uttamakriyayA kukriyAM parAjayata| \c 13 \p \v 1 yuSmAkam EkaikajanaH zAsanapadasya nighnO bhavatu yatO yAni zAsanapadAni santi tAni sarvvANIzvarENa sthApitAni; IzvaraM vinA padasthApanaM na bhavati| \p \v 2 iti hEtOH zAsanapadasya yat prAtikUlyaM tad IzvarIyanirUpaNasya prAtikUlyamEva; aparaM yE prAtikUlyam Acaranti tE svESAM samucitaM daNPaM svayamEva ghaTayantE| \p \v 3 zAstA sadAcAriNAM bhayapradO nahi durAcAriNAmEva bhayapradO bhavati; tvaM kiM tasmAn nirbhayO bhavitum icchasi? tarhi satkarmmAcara, tasmAd yazO lapsyasE, \p \v 4 yatastava sadAcaraNAya sa Izvarasya bhRtyO'sti| kintu yadi kukarmmAcarasi tarhi tvaM zagkasva yataH sa nirarthakaM khaggaM na dhArayati; kukarmmAcAriNaM samucitaM daNPayitum sa Izvarasya daNPadabhRtya Eva| \p \v 5 ataEva kEvaladaNPabhayAnnahi kintu sadasadbOdhAdapi tasya vazyEna bhavitavyaM| \p \v 6 EtasmAd yuSmAkaM rAjakaradAnamapyucitaM yasmAd yE karaM gRhlanti ta Izvarasya kigkarA bhUtvA satatam Etasmin karmmaNi niviSTAstiSThanti| \p \v 7 asmAt karagrAhiNE karaM datta, tathA zulkagrAhiNE zulkaM datta, aparaM yasmAd bhEtavyaM tasmAd bibhIta, yazca samAdaraNIyastaM samAdriyadhvam; itthaM yasya yat prApyaM tat tasmai datta| \p \v 8 yuSmAkaM parasparaM prEma vinA 'nyat kimapi dEyam RNaM na bhavatu, yatO yaH parasmin prEma karOti tEna vyavasthA sidhyati| \p \v 9 vastutaH paradArAn mA gaccha, narahatyAM mA kArSIH, cairyyaM mA kArSIH, mithyAsAkSyaM mA dEhi, lObhaM mA kArSIH, EtAH sarvvA AjnjA EtAbhyO bhinnA yA kAcid AjnjAsti sApi svasamIpavAsini svavat prEma kurvvityanEna vacanEna vEditA| \p \v 10 yataH prEma samIpavAsinO'zubhaM na janayati tasmAt prEmnA sarvvA vyavasthA pAlyatE| \p \v 11 pratyayIbhavanakAlE'smAkaM paritrANasya sAmIpyAd idAnIM tasya sAmIpyam avyavahitaM; ataH samayaM vivicyAsmAbhiH sAmpratam avazyamEva nidrAtO jAgarttavyaM| \p \v 12 bahutarA yAminI gatA prabhAtaM sannidhiM prAptaM tasmAt tAmasIyAH kriyAH parityajyAsmAbhi rvAsarIyA sajjA paridhAtavyA| \p \v 13 atO hEtO rvayaM divA vihitaM sadAcaraNam AcariSyAmaH| raggarasO mattatvaM lampaTatvaM kAmukatvaM vivAda IrSyA caitAni parityakSyAmaH| \p \v 14 yUyaM prabhuyIzukhrISTarUpaM paricchadaM paridhaddhvaM sukhAbhilASapUraNAya zArIrikAcaraNaM mAcarata| \c 14 \p \v 1 yO janO'dRPhavizvAsastaM yuSmAkaM sagginaM kuruta kintu sandEhavicArArthaM nahi| \p \v 2 yatO niSiddhaM kimapi khAdyadravyaM nAsti, kasyacijjanasya pratyaya EtAdRzO vidyatE kintvadRPhavizvAsaH kazcidaparO janaH kEvalaM zAkaM bhugktaM| \p \v 3 tarhi yO janaH sAdhAraNaM dravyaM bhugktE sa vizESadravyabhOktAraM nAvajAnIyAt tathA vizESadravyabhOktApi sAdhAraNadravyabhOktAraM dOSiNaM na kuryyAt, yasmAd Izvarastam agRhlAt| \p \v 4 hE paradAsasya dUSayitastvaM kaH? nijaprabhOH samIpE tEna padasthEna padacyutEna vA bhavitavyaM sa ca padastha Eva bhaviSyati yata IzvarastaM padasthaM karttuM zaknOti| \p \v 5 aparanjca kazcijjanO dinAd dinaM vizESaM manyatE kazcittuु sarvvANi dinAni samAnAni manyatE, EkaikO janaH svIyamanasi vivicya nizcinOtu| \p \v 6 yO janaH kinjcana dinaM vizESaM manyatE sa prabhubhaktyA tan manyatE, yazca janaH kimapi dinaM vizESaM na manyatE sO'pi prabhubhaktyA tanna manyatE; aparanjca yaH sarvvANi bhakSyadravyANi bhugktE sa prabhubhaktayA tAni bhugktE yataH sa IzvaraM dhanyaM vakti, yazca na bhugktE sO'pi prabhubhaktyaiva na bhunjjAna IzvaraM dhanyaM brUtE| \p \v 7 aparam asmAkaM kazcit nijanimittaM prANAn dhArayati nijanimittaM mriyatE vA tanna; \p \v 8 kintu yadi vayaM prANAn dhArayAmastarhi prabhunimittaM dhArayAmaH, yadi ca prANAn tyajAmastarhyapi prabhunimittaM tyajAmaH, ataEva jIvanE maraNE vA vayaM prabhOrEvAsmahE| \p \v 9 yatO jIvantO mRtAzcEtyubhayESAM lOkAnAM prabhutvaprAptyarthaM khrISTO mRta utthitaH punarjIvitazca| \p \v 10 kintu tvaM nijaM bhrAtaraM kutO dUSayasi? tathA tvaM nijaM bhrAtaraM kutastucchaM jAnAsi? khrISTasya vicArasiMhAsanasya sammukhE sarvvairasmAbhirupasthAtavyaM; \p \v 11 yAdRzaM likhitam AstE, parEzaH zapathaM kurvvan vAkyamEtat purAvadat| sarvvO janaH samIpE mE jAnupAtaM kariSyati| jihvaikaikA tathEzasya nighnatvaM svIkariSyati| \p \v 12 ataEva IzvarasamIpE'smAkam EkaikajanEna nijA kathA kathayitavyA| \p \v 13 itthaM sati vayam adyArabhya parasparaM na dUSayantaH svabhrAtu rvighnO vyAghAtO vA yanna jAyEta tAdRzImIhAM kurmmahE| \p \v 14 kimapi vastu svabhAvatO nAzuci bhavatItyahaM jAnE tathA prabhunA yIzukhrISTEnApi nizcitaM jAnE, kintu yO janO yad dravyam apavitraM jAnItE tasya kRtE tad apavitram AstE| \p \v 15 ataEva tava bhakSyadravyENa tava bhrAtA zOkAnvitO bhavati tarhi tvaM bhrAtaraM prati prEmnA nAcarasi| khrISTO yasya kRtE svaprANAn vyayitavAn tvaM nijEna bhakSyadravyENa taM na nAzaya| \p \v 16 aparaM yuSmAkam uttamaM karmma ninditaM na bhavatu| \p \v 17 bhakSyaM pEyanjcEzvararAjyasya sArO nahi, kintu puNyaM zAntizca pavitrENAtmanA jAta Anandazca| \p \v 18 Etai ryO janaH khrISTaM sEvatE, sa EvEzvarasya tuSTikarO manuSyaizca sukhyAtaH| \p \v 19 ataEva yEnAsmAkaM sarvvESAM parasparam aikyaM niSThA ca jAyatE tadEvAsmAbhi ryatitavyaM| \p \v 20 bhakSyArtham Izvarasya karmmaNO hAniM mA janayata; sarvvaM vastu pavitramiti satyaM tathApi yO janO yad bhuktvA vighnaM labhatE tadarthaM tad bhadraM nahi| \p \v 21 tava mAMsabhakSaNasurApAnAdibhiH kriyAbhi ryadi tava bhrAtuH pAdaskhalanaM vighnO vA cAnjcalyaM vA jAyatE tarhi tadbhOjanapAnayOstyAgO bhadraH| \p \v 22 yadi tava pratyayastiSThati tarhIzvarasya gOcarE svAntarE taM gOpaya; yO janaH svamatEna svaM dOSiNaM na karOti sa Eva dhanyaH| \p \v 23 kintu yaH kazcit saMzayya bhugktE'rthAt na pratItya bhugktE, sa EvAvazyaM daNPArhO bhaviSyati, yatO yat pratyayajaM nahi tadEva pApamayaM bhavati| \c 15 \p \v 1 balavadbhirasmAbhi rdurbbalAnAM daurbbalyaM sOPhavyaM na ca svESAm iSTAcAra AcaritavyaH| \p \v 2 asmAkam EkaikO janaH svasamIpavAsinO hitArthaM niSThArthanjca tasyaivESTAcAram Acaratu| \p \v 3 yataH khrISTO'pi nijESTAcAraM nAcaritavAn, yathA likhitam AstE, tvannindakagaNasyaiva nindAbhi rninditO'smyahaM| \p \v 4 aparanjca vayaM yat sahiSNutAsAntvanayO rjanakEna zAstrENa pratyAzAM labhEmahi tannimittaM pUrvvakAlE likhitAni sarvvavacanAnyasmAkam upadEzArthamEva lilikhirE| \p \v 5 sahiSNutAsAntvanayOrAkarO ya IzvaraH sa EvaM karOtu yat prabhu ryIzukhrISTa iva yuSmAkam EkajanO'nyajanEna sArddhaM manasa aikyam AcarEt; \p \v 6 yUyanjca sarvva EkacittA bhUtvA mukhaikEnEvAsmatprabhuyIzukhrISTasya piturIzvarasya guNAn kIrttayEta| \p \v 7 aparam Izvarasya mahimnaH prakAzArthaM khrISTO yathA yuSmAn pratyagRhlAt tathA yuSmAkamapyEkO janO'nyajanaM pratigRhlAtu| \p \v 8 yathA likhitam AstE, atO'haM sammukhE tiSThan bhinnadEzanivAsinAM| stuvaMstvAM parigAsyAmi tava nAmni parEzvara|| \p \v 9 tasya dayAlutvAcca bhinnajAtIyA yad Izvarasya guNAn kIrttayEyustadarthaM yIzuH khrISTastvakchEdaniyamasya nighnO'bhavad ityahaM vadAmi| yathA likhitam AstE, atO'haM sammukhE tiSThan bhinnadEzanivAsinAM| stuvaMstvAM parigAsyAmi tava nAmni parEzvara|| \p \v 10 aparamapi likhitam AstE, hE anyajAtayO yUyaM samaM nandata tajjanaiH| \p \v 11 punazca likhitam AstE, hE sarvvadEzinO yUyaM dhanyaM brUta parEzvaraM| hE tadIyanarA yUyaM kurudhvaM tatprazaMsanaM|| \p \v 12 apara yIzAyiyO'pi lilEkha, yIzayasya tu yat mUlaM tat prakAziSyatE tadA| sarvvajAtIyanRNAnjca zAsakaH samudESyati| tatrAnyadEzilOkaizca pratyAzA prakariSyatE|| \p \v 13 ataEva yUyaM pavitrasyAtmanaH prabhAvAd yat sampUrNAM pratyAzAM lapsyadhvE tadarthaM tatpratyAzAjanaka IzvaraH pratyayEna yuSmAn zAntyAnandAbhyAM sampUrNAn karOtu| \p \v 14 hE bhrAtarO yUyaM sadbhAvayuktAH sarvvaprakArENa jnjAnEna ca sampUrNAH parasparOpadEzE ca tatparA ityahaM nizcitaM jAnAmi, \p \v 15 tathApyahaM yat pragalbhatarO bhavan yuSmAn prabOdhayAmi tasyaikaM kAraNamidaM| \p \v 16 bhinnajAtIyAH pavitrENAtmanA pAvitanaivEdyarUpA bhUtvA yad grAhyA bhavEyustannimittamaham Izvarasya susaMvAdaM pracArayituM bhinnajAtIyAnAM madhyE yIzukhrISTasya sEvakatvaM dAnaM IzvarAt labdhavAnasmi| \p \v 17 IzvaraM prati yIzukhrISTEna mama zlAghAkaraNasya kAraNam AstE| \p \v 18 bhinnadEzina AjnjAgrAhiNaH karttuM khrISTO vAkyEna kriyayA ca, AzcaryyalakSaNaizcitrakriyAbhiH pavitrasyAtmanaH prabhAvEna ca yAni karmmANi mayA sAdhitavAn, \p \v 19 kEvalaM tAnyEva vinAnyasya kasyacit karmmaNO varNanAM karttuM pragalbhO na bhavAmi| tasmAt A yirUzAlama illUrikaM yAvat sarvvatra khrISTasya susaMvAdaM prAcArayaM| \p \v 20 anyEna nicitAyAM bhittAvahaM yanna nicinOmi tannimittaM yatra yatra sthAnE khrISTasya nAma kadApi kEnApi na jnjApitaM tatra tatra susaMvAdaM pracArayitum ahaM yatE| \p \v 21 yAdRzaM likhitam AstE, yai rvArttA tasya na prAptA darzanaM taistu lapsyatE| yaizca naiva zrutaM kinjcit bOddhuM zakSyanti tE janAH|| \p \v 22 tasmAd yuSmatsamIpagamanAd ahaM muhurmuhu rnivAritO'bhavaM| \p \v 23 kintvidAnIm atra pradEzESu mayA na gataM sthAnaM kimapi nAvaziSyatE yuSmatsamIpaM gantuM bahuvatsarAnArabhya mAmakInAkAgkSA ca vidyata iti hEtOH \p \v 24 spAniyAdEzagamanakAlE'haM yuSmanmadhyEna gacchan yuSmAn AlOkiSyE, tataH paraM yuSmatsambhASaNEna tRptiM parilabhya taddEzagamanArthaM yuSmAbhi rvisarjayiSyE, IdRzI madIyA pratyAzA vidyatE| \p \v 25 kintu sAmprataM pavitralOkAnAM sEvanAya yirUzAlamnagaraM vrajAmi| \p \v 26 yatO yirUzAlamasthapavitralOkAnAM madhyE yE daridrA arthavizrANanEna tAnupakarttuM mAkidaniyAdEzIyA AkhAyAdEzIyAzca lOkA aicchan| \p \v 27 ESA tESAM sadicchA yatastE tESAm RNinaH santi yatO hEtO rbhinnajAtIyA yESAM paramArthasyAMzinO jAtA aihikaviSayE tESAmupakArastaiH karttavyaH| \p \v 28 atO mayA tat karmma sAdhayitvA tasmin phalE tEbhyaH samarpitE yuSmanmadhyEna spAniyAdEzO gamiSyatE| \p \v 29 yuSmatsamIpE mamAgamanasamayE khrISTasya susaMvAdasya pUrNavarENa sambalitaH san aham AgamiSyAmi iti mayA jnjAyatE| \p \v 30 hE bhrAtRgaNa prabhO ryIzukhrISTasya nAmnA pavitrasyAtmAnaH prEmnA ca vinayE'haM \p \v 31 yihUdAdEzasthAnAm avizvAsilOkAnAM karEbhyO yadahaM rakSAM labhEya madIyaitEna sEvanakarmmaNA ca yad yirUzAlamasthAH pavitralOkAstuSyEyuH, \p \v 32 tadarthaM yUyaM matkRta IzvarAya prArthayamANA yatadhvaM tEnAham IzvarEcchayA sAnandaM yuSmatsamIpaM gatvA yuSmAbhiH sahitaH prANAn ApyAyituM pArayiSyAmi| \p \v 33 zAntidAyaka IzvarO yuSmAkaM sarvvESAM saggI bhUyAt| iti| \c 16 \p \v 1 kiMkrIyAnagarIyadharmmasamAjasya paricArikA yA phaibInAmikAsmAkaM dharmmabhaginI tasyAH kRtE'haM yuSmAn nivEdayAmi, \p \v 2 yUyaM tAM prabhumAzritAM vijnjAya tasyA AtithyaM pavitralOkArhaM kurudhvaM, yuSmattastasyA ya upakArO bhavituM zaknOti taM kurudhvaM, yasmAt tayA bahUnAM mama cOpakAraH kRtaH| \p \v 3 aparanjca khrISTasya yIzOH karmmaNi mama sahakAriNau mama prANarakSArthanjca svaprANAn paNIkRtavantau yau priSkillAkkilau tau mama namaskAraM jnjApayadhvaM| \p \v 4 tAbhyAm upakArAptiH kEvalaM mayA svIkarttavyEti nahi bhinnadEzIyaiH sarvvadharmmasamAjairapi| \p \v 5 aparanjca tayO rgRhE sthitAn dharmmasamAjalOkAn mama namaskAraM jnjApayadhvaM| tadvat AziyAdEzE khrISTasya pakSE prathamajAtaphalasvarUpO ya ipEnitanAmA mama priyabandhustamapi mama namaskAraM jnjApayadhvaM| \p \v 6 aparaM bahuzramENAsmAn asEvata yA mariyam tAmapi namaskAraM jnjApayadhvaM| \p \v 7 aparanjca prEritESu khyAtakIrttI madagrE khrISTAzritau mama svajAtIyau sahabandinau ca yAvAndranIkayUniyau tau mama namaskAraM jnjApayadhvaM| \p \v 8 tathA prabhau matpriyatamam Ampliyamapi mama namaskAraM jnjApayadhvaM| \p \v 9 aparaM khrISTasEvAyAM mama sahakAriNam UrbbANaM mama priyatamaM stAkhunjca mama namaskAraM jnjApayadhvaM| \p \v 10 aparaM khrISTEna parIkSitam ApilliM mama namaskAraM vadata, AriSTabUlasya parijanAMzca mama namaskAraM jnjApayadhvaM| \p \v 11 aparaM mama jnjAtiM hErOdiyOnaM mama namaskAraM vadata, tathA nArkisasya parivArANAM madhyE yE prabhumAzritAstAn mama namaskAraM vadata| \p \v 12 aparaM prabhOH sEvAyAM parizramakAriNyau truphEnAtruphOSE mama namaskAraM vadata, tathA prabhOH sEvAyAm atyantaM parizramakAriNI yA priyA parSistAM namaskAraM jnjApayadhvaM| \p \v 13 aparaM prabhOrabhirucitaM rUphaM mama dharmmamAtA yA tasya mAtA tAmapi namaskAraM vadata| \p \v 14 aparam asuMkRtaM phligOnaM harmmaM pAtrabaM harmmim EtESAM saggibhrAtRgaNanjca namaskAraM jnjApayadhvaM| \p \v 15 aparaM philalagO yUliyA nIriyastasya bhaginyalumpA caitAn EtaiH sArddhaM yAvantaH pavitralOkA AsatE tAnapi namaskAraM jnjApayadhvaM| \p \v 16 yUyaM parasparaM pavitracumbanEna namaskurudhvaM| khrISTasya dharmmasamAjagaNO yuSmAn namaskurutE| \p \v 17 hE bhrAtarO yuSmAn vinayE'haM yuSmAbhi ryA zikSA labdhA tAm atikramya yE vicchEdAn vighnAMzca kurvvanti tAn nizcinuta tESAM saggaM varjayata ca| \p \v 18 yatastAdRzA lOkA asmAkaM prabhO ryIzukhrISTasya dAsA iti nahi kintu svOdarasyaiva dAsAH; aparaM praNayavacanai rmadhuravAkyaizca saralalOkAnAM manAMsi mOhayanti| \p \v 19 yuSmAkam AjnjAgrAhitvaM sarvvatra sarvvai rjnjAtaM tatO'haM yuSmAsu sAnandO'bhavaM tathApi yUyaM yat satjnjAnEna jnjAninaH kujnjAnEे cAtatparA bhavEtEti mamAbhilASaH| \p \v 20 adhikantu zAntidAyaka IzvaraH zaitAnam avilambaM yuSmAkaM padAnAm adhO marddiSyati| asmAkaM prabhu ryIzukhrISTO yuSmAsu prasAdaM kriyAt| iti| \p \v 21 mama sahakArI tImathiyO mama jnjAtayO lUkiyO yAsOn sOsipAtrazcEmE yuSmAn namaskurvvantE| \p \v 22 aparam EtatpatralEkhakastarttiyanAmAhamapi prabhO rnAmnA yuSmAn namaskarOmi| \p \v 23 tathA kRtsnadharmmasamAjasya mama cAtithyakArI gAyO yuSmAn namaskarOti| aparam Etannagarasya dhanarakSaka irAstaH kkArttanAmakazcaikO bhrAtA tAvapi yuSmAn namaskurutaH| \p \v 24 asmAkaM prabhu ryIzukhrISTA yuSmAsu sarvvESu prasAdaM kriyAt| iti| \p \v 25 pUrvvakAlikayugESu pracchannA yA mantraNAdhunA prakAzitA bhUtvA bhaviSyadvAdilikhitagranthagaNasya pramANAd vizvAsEna grahaNArthaM sadAtanasyEzvarasyAjnjayA sarvvadEzIyalOkAn jnjApyatE, \p \v 26 tasyA mantraNAyA jnjAnaM labdhvA mayA yaH susaMvAdO yIzukhrISTamadhi pracAryyatE, tadanusArAd yuSmAn dharmmE susthirAn karttuM samarthO yO'dvitIyaH \p \v 27 sarvvajnja Izvarastasya dhanyavAdO yIzukhrISTEna santataM bhUyAt| iti|