\id HEB Sanskrit Bible (NT) in Cologne Script (satyavEdaH ।) \ide UTF-8 \rem © SanskritBible.in । Licensed under CC BY-SA 4.0 \h Hebrews \toc1 ibriNaH patraM \toc2 ibriNaH \toc3 ibriNaH \mt1 ibriNaH patraM \c 1 \p \v 1 purA ya IzvarO bhaviSyadvAdibhiH pitRlOkEbhyO nAnAsamayE nAnAprakAraM kathitavAn \p \v 2 sa Etasmin zESakAlE nijaputrENAsmabhyaM kathitavAn| sa taM putraM sarvvAdhikAriNaM kRtavAn tEnaiva ca sarvvajaganti sRSTavAn| \p \v 3 sa putrastasya prabhAvasya pratibimbastasya tattvasya mUrttizcAsti svIyazaktivAkyEna sarvvaM dhattE ca svaprANairasmAkaM pApamArjjanaM kRtvA UrddhvasthAnE mahAmahimnO dakSiNapArzvE samupaviSTavAn| \p \v 4 divyadUtagaNAd yathA sa viziSTanAmnO 'dhikArI jAtastathA tEbhyO'pi zrESThO jAtaH| \p \v 5 yatO dUtAnAM madhyE kadAcidIzvarENEdaM ka uktaH? yathA, "madIyatanayO 'si tvam adyaiva janitO mayA|" punazca "ahaM tasya pitA bhaviSyAmi sa ca mama putrO bhaviSyati|" \p \v 6 aparaM jagati svakIyAdvitIyaputrasya punarAnayanakAlE tEnOktaM, yathA, "Izvarasya sakalai rdUtairESa Eva praNamyatAM|" \p \v 7 dUtAn adhi tEnEdam uktaM, yathA, "sa karOti nijAn dUtAn gandhavAhasvarUpakAn| vahnizikhAsvarUpAMzca karOti nijasEvakAn||" \p \v 8 kintu putramuddizya tEnOktaM, yathA, "hE Izvara sadA sthAyi tava siMhAsanaM bhavEt| yAthArthyasya bhavEddaNPO rAjadaNPastvadIyakaH| \p \v 9 puNyE prEma karOSi tvaM kinjcAdharmmam RtIyasE| tasmAd ya Iza IzastE sa tE mitragaNAdapi| adhikAhlAdatailEna sEcanaM kRtavAn tava||" \p \v 10 punazca, yathA, "hE prabhO pRthivImUlam Adau saMsthApitaM tvayA| tathA tvadIyahastEna kRtaM gaganamaNPalaM| \p \v 11 imE vinaMkSyatastvantu nityamEvAvatiSThasE| idantu sakalaM vizvaM saMjariSyati vastravat| \p \v 12 sagkOcitaM tvayA tattu vastravat parivartsyatE| tvantu nityaM sa EvAsI rnirantAstava vatsarAH||" \p \v 13 aparaM dUtAnAM madhyE kaH kadAcidIzvarENEdamuktaH? yathA, "tavArIn pAdapIThaM tE yAvannahi karOmyahaM| mama dakSiNadigbhAgE tAvat tvaM samupAviza||" \p \v 14 yE paritrANasyAdhikAriNO bhaviSyanti tESAM paricaryyArthaM prESyamANAH sEvanakAriNa AtmAnaH kiM tE sarvvE dUtA nahi? \c 2 \p \v 1 atO vayaM yad bhramasrOtasA nApanIyAmahE tadarthamasmAbhi ryadyad azrAvi tasmin manAMsi nidhAtavyAni| \p \v 2 yatO hEtO dUtaiH kathitaM vAkyaM yadyamOgham abhavad yadi ca tallagghanakAriNE tasyAgrAhakAya ca sarvvasmai samucitaM daNPam adIyata, \p \v 3 tarhyasmAbhistAdRzaM mahAparitrANam avajnjAya kathaM rakSA prApsyatE, yat prathamataH prabhunA prOktaM tatO'smAn yAvat tasya zrOtRbhiH sthirIkRtaM, \p \v 4 aparaM lakSaNairadbhutakarmmabhi rvividhazaktiprakAzEna nijEcchAtaH pavitrasyAtmanO vibhAgEna ca yad IzvarENa pramANIkRtam abhUt| \p \v 5 vayaM tu yasya bhAvirAjyasya kathAM kathayAmaH, tat tEn divyadUtAnAm adhInIkRtamiti nahi| \p \v 6 kintu kutrApi kazcit pramANam IdRzaM dattavAn, yathA, "kiM vastu mAnavO yat sa nityaM saMsmaryyatE tvayA| kiM vA mAnavasantAnO yat sa AlOcyatE tvayA| \p \v 7 divyadatagaNEbhyaH sa kinjcin nyUnaH kRtastvayA| tEjOgauravarUpENa kirITEna vibhUSitaH| sRSTaM yat tE karAbhyAM sa tatprabhutvE niyOjitaH| \p \v 8 caraNAdhazca tasyaiva tvayA sarvvaM vazIkRtaM||" tEna sarvvaM yasya vazIkRtaM tasyAvazIbhUtaM kimapi nAvazESitaM kintvadhunApi vayaM sarvvANi tasya vazIbhUtAni na pazyAmaH| \p \v 9 tathApi divyadUtagaNEbhyO yaH kinjcin nyUnIkRtO'bhavat taM yIzuM mRtyubhOgahEtOstEjOgauravarUpENa kirITEna vibhUSitaM pazyAmaH, yata IzvarasyAnugrahAt sa sarvvESAM kRtE mRtyum asvadata| \p \v 10 aparanjca yasmai yEna ca kRtsnaM vastu sRSTaM vidyatE bahusantAnAnAM vibhavAyAnayanakAlE tESAM paritrANAgrasarasya duHkhabhOgEna siddhIkaraNamapi tasyOpayuktam abhavat| \p \v 11 yataH pAvakaH pUyamAnAzca sarvvE EkasmAdEvOtpannA bhavanti, iti hEtOH sa tAn bhrAtRn vadituM na lajjatE| \p \v 12 tEna sa uktavAn, yathA, "dyOtayiSyAmi tE nAma bhrAtRNAM madhyatO mama| parantu samitE rmadhyE kariSyE tE prazaMsanaM||" \p \v 13 punarapi, yathA, "tasmin vizvasya sthAtAhaM|" punarapi, yathA, "pazyAham apatyAni ca dattAni mahyam IzvarAt|" \p \v 14 tESAm apatyAnAM rudhirapalalaviziSTatvAt sO'pi tadvat tadviziSTO'bhUt tasyAbhiprAyO'yaM yat sa mRtyubalAdhikAriNaM zayatAnaM mRtyunA balahInaM kuryyAt \p \v 15 yE ca mRtyubhayAd yAvajjIvanaM dAsatvasya nighnA Asan tAn uddhArayEt| \p \v 16 sa dUtAnAm upakArI na bhavati kintvibrAhImO vaMzasyaivOpakArI bhavatI| \p \v 17 atO hEtOH sa yathA kRpAvAn prajAnAM pApazOdhanArtham IzvarOddEzyaviSayE vizvAsyO mahAyAjakO bhavEt tadarthaM sarvvaviSayE svabhrAtRNAM sadRzIbhavanaM tasyOcitam AsIt| \p \v 18 yataH sa svayaM parIkSAM gatvA yaM duHkhabhOgam avagatastEna parIkSAkrAntAn upakarttuM zaknOti| \c 3 \p \v 1 hE svargIyasyAhvAnasya sahabhAginaH pavitrabhrAtaraH, asmAkaM dharmmapratijnjAyA dUtO'grasarazca yO yIzustam AlOcadhvaM| \p \v 2 mUsA yadvat tasya sarvvaparivAramadhyE vizvAsya AsIt, tadvat ayamapi svaniyOjakasya samIpE vizvAsyO bhavati| \p \v 3 parivArAcca yadvat tatsthApayituradhikaM gauravaM bhavati tadvat mUsasO'yaM bahutaragauravasya yOgyO bhavati| \p \v 4 Ekaikasya nivEzanasya parijanAnAM sthApayitA kazcid vidyatE yazca sarvvasthApayitA sa Izvara Eva| \p \v 5 mUsAzca vakSyamANAnAM sAkSI bhRtya iva tasya sarvvaparijanamadhyE vizvAsyO'bhavat kintu khrISTastasya parijanAnAmadhyakSa iva| \p \v 6 vayaM tu yadi vizvAsasyOtsAhaM zlAghananjca zESaM yAvad dhArayAmastarhi tasya parijanA bhavAmaH| \p \v 7 atO hEtOH pavitrENAtmanA yadvat kathitaM, tadvat, "adya yUyaM kathAM tasya yadi saMzrOtumicchatha| \p \v 8 tarhi purA parIkSAyA dinE prAntaramadhyataH| madAjnjAnigrahasthAnE yuSmAbhistu kRtaM yathA| tathA mA kurutEdAnIM kaThinAni manAMsi vaH| \p \v 9 yuSmAkaM pitarastatra matparIkSAm akurvvata| kurvvadbhi rmE'nusandhAnaM tairadRzyanta matkriyAH| catvAriMzatsamA yAvat kruddhvAhantu tadanvayE| \p \v 10 avAdiSam imE lOkA bhrAntAntaHkaraNAH sadA| mAmakInAni vartmAni parijAnanti nO imE| \p \v 11 iti hEtOrahaM kOpAt zapathaM kRtavAn imaM| prEvEkSyatE janairEtai rna vizrAmasthalaM mama||" \p \v 12 hE bhrAtaraH sAvadhAnA bhavata, amarEzvarAt nivarttakO yO'vizvAsastadyuktaM duSTAntaHkaraNaM yuSmAkaM kasyApi na bhavatu| \p \v 13 kintu yAvad adyanAmA samayO vidyatE tAvad yuSmanmadhyE kO'pi pApasya vanjcanayA yat kaThOrIkRtO na bhavEt tadarthaM pratidinaM parasparam upadizata| \p \v 14 yatO vayaM khrISTasyAMzinO jAtAH kintu prathamavizvAsasya dRPhatvam asmAbhiH zESaM yAvad amOghaM dhArayitavyaM| \p \v 15 adya yUyaM kathAM tasya yadi saMzrOtumicchatha, tarhyAjnjAlagghanasthAnE yuSmAbhistu kRtaM yathA, tathA mA kurutEdAnIM kaThinAni manAMsi va iti tEna yaduktaM, \p \v 16 tadanusArAd yE zrutvA tasya kathAM na gRhItavantastE kE? kiM mUsasA misaradEzAd AgatAH sarvvE lOkA nahi? \p \v 17 kEbhyO vA sa catvAriMzadvarSANi yAvad akrudhyat? pApaM kurvvatAM yESAM kuNapAH prAntarE 'patan kiM tEbhyO nahi? \p \v 18 pravEkSyatE janairEtai rna vizrAmasthalaM mamEti zapathaH kESAM viruddhaM tEnAkAri? kim avizvAsinAM viruddhaM nahi? \p \v 19 atastE tat sthAnaM pravESTum avizvAsAt nAzaknuvan iti vayaM vIkSAmahE| \c 4 \p \v 1 aparaM tadvizrAmaprAptEH pratijnjA yadi tiSThati tarhyasmAkaM kazcit cEt tasyAH phalEna vanjcitO bhavEt vayam EtasmAd bibhImaH| \p \v 2 yatO 'smAkaM samIpE yadvat tadvat tESAM samIpE'pi susaMvAdaH pracAritO 'bhavat kintu taiH zrutaM vAkyaM tAn prati niSphalam abhavat, yatastE zrOtArO vizvAsEna sArddhaM tannAmizrayan| \p \v 3 tad vizrAmasthAnaM vizvAsibhirasmAbhiH pravizyatE yatastEnOktaM, "ahaM kOpAt zapathaM kRtavAn imaM, pravEkSyatE janairEtai rna vizrAmasthalaM mama|" kintu tasya karmmANi jagataH sRSTikAlAt samAptAni santi| \p \v 4 yataH kasmiMzcit sthAnE saptamaM dinamadhi tEnEdam uktaM, yathA, "IzvaraH saptamE dinE svakRtEbhyaH sarvvakarmmabhyO vizazrAma|" \p \v 5 kintvEtasmin sthAnE punastEnOcyatE, yathA, "pravEkSyatE janairEtai rna vizrAmasthalaM mama|" \p \v 6 phalatastat sthAnaM kaizcit pravESTavyaM kintu yE purA susaMvAdaM zrutavantastairavizvAsAt tanna praviSTam, \p \v 7 iti hEtOH sa punaradyanAmakaM dinaM nirUpya dIrghakAlE gatE'pi pUrvvOktAM vAcaM dAyUdA kathayati, yathA, "adya yUyaM kathAM tasya yadi saMzrOtumicchatha, tarhi mA kurutEdAnIM kaThinAni manAMsi vaH|" \p \v 8 aparaM yihOzUyO yadi tAn vyazrAmayiSyat tarhi tataH param aparasya dinasya vAg IzvarENa nAkathayiSyata| \p \v 9 ata Izvarasya prajAbhiH karttavya EkO vizrAmastiSThati| \p \v 10 aparam IzvarO yadvat svakRtakarmmabhyO vizazrAma tadvat tasya vizrAmasthAnaM praviSTO janO'pi svakRtakarmmabhyO vizrAmyati| \p \v 11 atO vayaM tad vizrAmasthAnaM pravESTuM yatAmahai, tadavizvAsOdAharaNEna kO'pi na patatu| \p \v 12 Izvarasya vAdO'maraH prabhAvaviziSTazca sarvvasmAd dvidhArakhaggAdapi tIkSNaH, aparaM prANAtmanO rgranthimajjayOzca paribhEdAya vicchEdakArI manasazca sagkalpAnAm abhiprEtAnAnjca vicArakaH| \p \v 13 aparaM yasya samIpE svIyA svIyA kathAsmAbhiH kathayitavyA tasyAgOcaraH kO'pi prANI nAsti tasya dRSTau sarvvamEvAnAvRtaM prakAzitanjcAstE| \p \v 14 aparaM ya uccatamaM svargaM praviSTa EtAdRza EkO vyaktirarthata Izvarasya putrO yIzurasmAkaM mahAyAjakO'sti, atO hEtO rvayaM dharmmapratijnjAM dRPham AlambAmahai| \p \v 15 asmAkaM yO mahAyAjakO 'sti sO'smAkaM duHkhai rduHkhitO bhavitum azaktO nahi kintu pApaM vinA sarvvaviSayE vayamiva parIkSitaH| \p \v 16 ataEva kRpAM grahItuM prayOjanIyOpakArArtham anugrahaM prAptunjca vayam utsAhEnAnugrahasiMhAsanasya samIpaM yAmaH| \c 5 \p \v 1 yaH kazcit mahAyAjakO bhavati sa mAnavAnAM madhyAt nItaH san mAnavAnAM kRta IzvarOddEzyaviSayE'rthata upahArANAM pApArthakabalInAnjca dAna niyujyatE| \p \v 2 sa cAjnjAnAM bhrAntAnAnjca lOkAnAM duHkhEna duHkhI bhavituM zaknOti, yatO hEtOH sa svayamapi daurbbalyavESTitO bhavati| \p \v 3 EtasmAt kAraNAcca yadvat lOkAnAM kRtE tadvad AtmakRtE'pi pApArthakabalidAnaM tEna karttavyaM| \p \v 4 sa ghOccapadaH svEcchAtaH kEnApi na gRhyatE kintu hArONa iva ya IzvarENAhUyatE tEnaiva gRhyatE| \p \v 5 EvamprakArENa khrISTO'pi mahAyAjakatvaM grahItuM svIyagauravaM svayaM na kRtavAn, kintu "madIyatanayO'si tvam adyaiva janitO mayEti" vAcaM yastaM bhASitavAn sa Eva tasya gauravaM kRtavAn| \p \v 6 tadvad anyagItE'pIdamuktaM, tvaM malkISEdakaH zrENyAM yAjakO'si sadAtanaH| \p \v 7 sa ca dEhavAsakAlE bahukrandanEnAzrupAtEna ca mRtyuta uddharaNE samarthasya pituH samIpE punaH punarvinatiM prarthanAnjca kRtvA tatphalarUpiNIM zagkAtO rakSAM prApya ca \p \v 8 yadyapi putrO'bhavat tathApi yairaklizyata tairAjnjAgrahaNam azikSata| \p \v 9 itthaM siddhIbhUya nijAjnjAgrAhiNAM sarvvESAm anantaparitrANasya kAraNasvarUpO 'bhavat| \p \v 10 tasmAt sa malkISEdakaH zrENIbhuktO mahAyAjaka IzvarENAkhyAtaH| \p \v 11 tamadhyasmAkaM bahukathAH kathayitavyAH kintu tAH stabdhakarNai ryuSmAbhi rdurgamyAH| \p \v 12 yatO yUyaM yadyapi samayasya dIrghatvAt zikSakA bhavitum azakSyata tathApIzvarasya vAkyAnAM yA prathamA varNamAlA tAmadhi zikSAprApti ryuSmAkaM punarAvazyakA bhavati, tathA kaThinadravyE nahi kintu dugdhE yuSmAkaM prayOjanam AstE| \p \v 13 yO dugdhapAyI sa zizurEvEtikAraNAt dharmmavAkyE tatparO nAsti| \p \v 14 kintu sadasadvicArE yESAM cEtAMsi vyavahArENa zikSitAni tAdRzAnAM siddhalOkAnAM kaThOradravyESu prayOjanamasti| \c 6 \p \v 1 vayaM mRtijanakakarmmabhyO manaHparAvarttanam IzvarE vizvAsO majjanazikSaNaM hastArpaNaM mRtalOkAnAm utthAnam \p \v 2 anantakAlasthAyivicArAjnjA caitaiH punarbhittimUlaM na sthApayantaH khrISTaviSayakaM prathamOpadEzaM pazcAtkRtya siddhiM yAvad agrasarA bhavAma| \p \v 3 IzvarasyAnumatyA ca tad asmAbhiH kAriSyatE| \p \v 4 ya EkakRtvO dIptimayA bhUtvA svargIyavararasam AsvaditavantaH pavitrasyAtmanO'MzinO jAtA \p \v 5 Izvarasya suvAkyaM bhAvikAlasya zaktinjcAsvaditavantazca tE bhraSTvA yadi \p \v 6 svamanObhirIzvarasya putraM punaH kruzE ghnanti lajjAspadaM kurvvatE ca tarhi manaHparAvarttanAya punastAn navInIkarttuM kO'pi na zaknOti| \p \v 7 yatO yA bhUmiH svOpari bhUyaH patitaM vRSTiM pivatI tatphalAdhikAriNAM nimittam iSTAni zAkAdInyutpAdayati sA IzvarAd AziSaM prAptA| \p \v 8 kintu yA bhUmi rgOkSurakaNTakavRkSAn utpAdayati sA na grAhyA zApArhA ca zESE tasyA dAhO bhaviSyati| \p \v 9 hE priyatamAH, yadyapi vayam EtAdRzaM vAkyaM bhASAmahE tathApi yUyaM tata utkRSTAH paritrANapathasya pathikAzcAdhva iti vizvasAmaH| \p \v 10 yatO yuSmAbhiH pavitralOkAnAM ya upakArO 'kAri kriyatE ca tEnEzvarasya nAmnE prakAzitaM prEma zramanjca vismarttum IzvarO'nyAyakArI na bhavati| \p \v 11 aparaM yuSmAkam EkaikO janO yat pratyAzApUraNArthaM zESaM yAvat tamEva yatnaM prakAzayEdityaham icchAmi| \p \v 12 ataH zithilA na bhavata kintu yE vizvAsEna sahiSNutayA ca pratijnjAnAM phalAdhikAriNO jAtAstESAm anugAminO bhavata| \p \v 13 IzvarO yadA ibrAhImE pratyajAnAt tadA zrESThasya kasyApyaparasya nAmnA zapathaM karttuM nAzaknOt, atO hEtOH svanAmnA zapathaM kRtvA tEnOktaM yathA, \p \v 14 "satyam ahaM tvAm AziSaM gadiSyAmi tavAnvayaM varddhayiSyAmi ca|" \p \v 15 anEna prakArENa sa sahiSNutAM vidhAya tasyAH pratyAzAyAH phalaM labdhavAn| \p \v 16 atha mAnavAH zrESThasya kasyacit nAmnA zapantE, zapathazca pramANArthaM tESAM sarvvavivAdAntakO bhavati| \p \v 17 ityasmin IzvaraH pratijnjAyAH phalAdhikAriNaH svIyamantraNAyA amOghatAM bAhulyatO darzayitumicchan zapathEna svapratijnjAM sthirIkRtavAn| \p \v 18 ataEva yasmin anRtakathanam Izvarasya na sAdhyaM tAdRzEnAcalEna viSayadvayEna sammukhastharakSAsthalasya prAptayE palAyitAnAm asmAkaM sudRPhA sAntvanA jAyatE| \p \v 19 sA pratyAzAsmAkaM manOnaukAyA acalO laggarO bhUtvA vicchEdakavastrasyAbhyantaraM praviSTA| \p \v 20 tatraivAsmAkam agrasarO yIzuH pravizya malkISEdakaH zrENyAM nityasthAyI yAjakO'bhavat| \c 7 \p \v 1 zAlamasya rAjA sarvvOparisthasyEzvarasya yAjakazca san yO nRpatInAM mAraNAt pratyAgatam ibrAhImaM sAkSAtkRtyAziSaM gaditavAn, \p \v 2 yasmai cEbrAhIm sarvvadravyANAM dazamAMzaM dattavAn sa malkISEdak svanAmnO'rthEna prathamatO dharmmarAjaH pazcAt zAlamasya rAjArthataH zAntirAjO bhavati| \p \v 3 aparaM tasya pitA mAtA vaMzasya nirNaya AyuSa ArambhO jIvanasya zESazcaitESAm abhAvO bhavati, itthaM sa Izvaraputrasya sadRzIkRtaH, sa tvanantakAlaM yAvad yAjakastiSThati| \p \v 4 ataEvAsmAkaM pUrvvapuruSa ibrAhIm yasmai luThitadravyANAM dazamAMzaM dattavAn sa kIdRk mahAn tad AlOcayata| \p \v 5 yAjakatvaprAptA lEvEH santAnA vyavasthAnusArENa lOkEbhyO'rthata ibrAhImO jAtEbhyaH svIyabhrAtRbhyO dazamAMzagrahaNasyAdEzaM labdhavantaH| \p \v 6 kintvasau yadyapi tESAM vaMzAt nOtpannastathApIbrAhImO dazamAMzaM gRhItavAn pratijnjAnAm adhikAriNam AziSaM gaditavAMzca| \p \v 7 aparaM yaH zrEyAn sa kSudratarAyAziSaM dadAtItyatra kO'pi sandEhO nAsti| \p \v 8 aparam idAnIM yE dazamAMzaM gRhlanti tE mRtyOradhInA mAnavAH kintu tadAnIM yO gRhItavAn sa jIvatItipramANaprAptaH| \p \v 9 aparaM dazamAMzagrAhI lEvirapIbrAhImdvArA dazamAMzaM dattavAn Etadapi kathayituM zakyatE| \p \v 10 yatO yadA malkISEdak tasya pitaraM sAkSAt kRtavAn tadAnIM sa lEviH pitururasyAsIt| \p \v 11 aparaM yasya sambandhE lOkA vyavasthAM labdhavantastEna lEvIyayAjakavargENa yadi siddhiH samabhaviSyat tarhi hArONasya zrENyA madhyAd yAjakaM na nirUpyEzvarENa malkISEdakaH zrENyA madhyAd aparasyaikasya yAjakasyOtthApanaM kuta Avazyakam abhaviSyat? \p \v 12 yatO yAjakavargasya vinimayEna sutarAM vyavasthAyA api vinimayO jAyatE| \p \v 13 aparanjca tad vAkyaM yasyOddEzyaM sO'parENa vaMzEna saMyuktA'sti tasya vaMzasya ca kO'pi kadApi vEdyAH karmma na kRtavAn| \p \v 14 vastutastu yaM vaMzamadhi mUsA yAjakatvasyaikAM kathAmapi na kathitavAn tasmin yihUdAvaMzE'smAkaM prabhu rjanma gRhItavAn iti suspaSTaM| \p \v 15 tasya spaSTataram aparaM pramANamidaM yat malkISEdakaH sAdRzyavatAparENa tAdRzEna yAjakEnOdEtavyaM, \p \v 16 yasya nirUpaNaM zarIrasambandhIyavidhiyuktayA vyavasthAyA na bhavati kintvakSayajIvanayuktayA zaktyA bhavati| \p \v 17 yata Izvara idaM sAkSyaM dattavAn, yathA, "tvaM maklISEdakaH zrENyAM yAjakO'si sadAtanaH|" \p \v 18 anEnAgravarttinO vidhE durbbalatAyA niSphalatAyAzca hEtOrarthatO vyavasthayA kimapi siddhaM na jAtamitihEtOstasya lOpO bhavati| \p \v 19 yayA ca vayam Izvarasya nikaTavarttinO bhavAma EtAdRzI zrESThapratyAzA saMsthApyatE| \p \v 20 aparaM yIzuH zapathaM vinA na niyuktastasmAdapi sa zrESThaniyamasya madhyasthO jAtaH| \p \v 21 yatastE zapathaM vinA yAjakA jAtAH kintvasau zapathEna jAtaH yataH sa idamuktaH, yathA, \p \v 22 "paramEza idaM zEpE na ca tasmAnnivartsyatE| tvaM malkISEdakaH zrENyAM yAjakO'si sadAtanaH|" \p \v 23 tE ca bahavO yAjakA abhavan yatastE mRtyunA nityasthAyitvAt nivAritAH, \p \v 24 kintvasAvanantakAlaM yAvat tiSThati tasmAt tasya yAjakatvaM na parivarttanIyaM| \p \v 25 tatO hEtO ryE mAnavAstEnEzvarasya sannidhiM gacchanti tAn sa zESaM yAvat paritrAtuM zaknOti yatastESAM kRtE prArthanAM karttuM sa satataM jIvati| \p \v 26 aparam asmAkaM tAdRzamahAyAjakasya prayOjanamAsId yaH pavitrO 'hiMsakO niSkalagkaH pApibhyO bhinnaH svargAdapyuccIkRtazca syAt| \p \v 27 aparaM mahAyAjakAnAM yathA tathA tasya pratidinaM prathamaM svapApAnAM kRtE tataH paraM lOkAnAM pApAnAM kRtE balidAnasya prayOjanaM nAsti yata AtmabalidAnaM kRtvA tad EkakRtvastEna sampAditaM| \p \v 28 yatO vyavasthayA yE mahAyAjakA nirUpyantE tE daurbbalyayuktA mAnavAH kintu vyavasthAtaH paraM zapathayuktEna vAkyEna yO mahAyAjakO nirUpitaH sO 'nantakAlArthaM siddhaH putra Eva| \c 8 \p \v 1 kathyamAnAnAM vAkyAnAM sArO'yam asmAkam EtAdRza EkO mahAyAjakO'sti yaH svargE mahAmahimnaH siMhAsanasya dakSiNapArzvO samupaviSTavAn \p \v 2 yacca dUSyaM na manujaiH kintvIzvarENa sthApitaM tasya satyadUSyasya pavitravastUnAnjca sEvakaH sa bhavati| \p \v 3 yata EkaikO mahAyAjakO naivEdyAnAM balInAnjca dAnE niyujyatE, atO hEtOrEtasyApi kinjcid utsarjanIyaM vidyata ityAvazyakaM| \p \v 4 kinjca sa yadi pRthivyAm asthAsyat tarhi yAjakO nAbhaviSyat, yatO yE vyavasthAnusArAt naivEdyAni dadatyEtAdRzA yAjakA vidyantE| \p \v 5 tE tu svargIyavastUnAM dRSTAntEna chAyayA ca sEvAmanutiSThanti yatO mUsasi dUSyaM sAdhayitum udyatE satIzvarastadEva tamAdiSTavAn phalataH sa tamuktavAn, yathA, "avadhEhi girau tvAM yadyannidarzanaM darzitaM tadvat sarvvANi tvayA kriyantAM|" \p \v 6 kintvidAnIm asau tasmAt zrESThaM sEvakapadaM prAptavAn yataH sa zrESThapratijnjAbhiH sthApitasya zrESThaniyamasya madhyasthO'bhavat| \p \v 7 sa prathamO niyamO yadi nirddOSO'bhaviSyata tarhi dvitIyasya niyamasya kimapi prayOjanaM nAbhaviSyat| \p \v 8 kintu sa dOSamArOpayan tEbhyaH kathayati, yathA, "paramEzvara idaM bhASatE pazya yasmin samayE'ham isrAyElavaMzEna yihUdAvaMzEna ca sArddham EkaM navInaM niyamaM sthirIkariSyAmyEtAdRzaH samaya AyAti| \p \v 9 paramEzvarO'paramapi kathayati tESAM pUrvvapuruSANAM misaradEzAd AnayanArthaM yasmin dinE'haM tESAM karaM dhRtvA taiH saha niyamaM sthirIkRtavAn taddinasya niyamAnusArENa nahi yatastai rmama niyamE lagghitE'haM tAn prati cintAM nAkaravaM| \p \v 10 kintu paramEzvaraH kathayati taddinAt paramahaM isrAyElavaMzIyaiH sArddham imaM niyamaM sthirIkariSyAmi, tESAM cittE mama vidhIn sthApayiSyAmi tESAM hRtpatrE ca tAn lEkhiSyAmi, aparamahaM tESAm IzvarO bhaviSyAmi tE ca mama lOkA bhaviSyanti| \p \v 11 aparaM tvaM paramEzvaraM jAnIhItivAkyEna tESAmEkaikO janaH svaM svaM samIpavAsinaM bhrAtaranjca puna rna zikSayiSyati yata AkSudrAt mahAntaM yAvat sarvvE mAM jnjAsyanti| \p \v 12 yatO hEtOrahaM tESAm adharmmAn kSamiSyE tESAM pApAnyaparAdhAMzca punaH kadApi na smariSyAmi|" \p \v 13 anEna taM niyamaM nUtanaM gaditvA sa prathamaM niyamaM purAtanIkRtavAn; yacca purAtanaM jIrNAnjca jAtaM tasya lOpO nikaTO 'bhavat| \c 9 \p \v 1 sa prathamO niyama ArAdhanAyA vividharItibhiraihikapavitrasthAnEna ca viziSTa AsIt| \p \v 2 yatO dUSyamEkaM niramIyata tasya prathamakOSThasya nAma pavitrasthAnamityAsIt tatra dIpavRkSO bhOjanAsanaM darzanIyapUpAnAM zrENI cAsIt| \p \v 3 tatpazcAd dvitIyAyAstiraSkariNyA abhyantarE 'tipavitrasthAnamitinAmakaM kOSThamAsIt, \p \v 4 tatra ca suvarNamayO dhUpAdhAraH paritaH suvarNamaNPitA niyamamanjjUSA cAsIt tanmadhyE mAnnAyAH suvarNaghaTO hArONasya manjjaritadaNPastakSitau niyamaprastarau, \p \v 5 tadupari ca karuNAsanE chAyAkAriNau tEjOmayau kirUbAvAstAm, EtESAM vizESavRttAntakathanAya nAyaM samayaH| \p \v 6 EtESvIdRk nirmmitESu yAjakA IzvarasEvAm anutiSThanatO dUSyasya prathamakOSThaM nityaM pravizanti| \p \v 7 kintu dvitIyaM kOSThaM prativarSam EkakRtva EkAkinA mahAyAjakEna pravizyatE kintvAtmanimittaM lOkAnAm ajnjAnakRtapApAnAnjca nimittam utsarjjanIyaM rudhiram anAdAya tEna na pravizyatE| \p \v 8 ityanEna pavitra AtmA yat jnjApayati tadidaM tat prathamaM dUSyaM yAvat tiSThati tAvat mahApavitrasthAnagAmI panthA aprakAzitastiSThati| \p \v 9 tacca dUSyaM varttamAnasamayasya dRSTAntaH, yatO hEtOH sAmprataM saMzOdhanakAlaM yAvad yannirUpitaM tadanusArAt sEvAkAriNO mAnasikasiddhikaraNE'samarthAbhiH \p \v 10 kEvalaM khAdyapEyESu vividhamajjanESu ca zArIrikarItibhi ryuktAni naivEdyAni balidAnAni ca bhavanti| \p \v 11 aparaM bhAvimaggalAnAM mahAyAjakaH khrISTa upasthAyAhastanirmmitEnArthata EtatsRSTE rbahirbhUtEna zrESThEna siddhEna ca dUSyENa gatvA \p \v 12 chAgAnAM gOvatsAnAM vA rudhiram anAdAya svIyarudhiram AdAyaikakRtva Eva mahApavitrasthAnaM pravizyAnantakAlikAM muktiM prAptavAn| \p \v 13 vRSachAgAnAM rudhirENa gavIbhasmanaH prakSEpENa ca yadyazucilOkAH zArIrizucitvAya pUyantE, \p \v 14 tarhi kiM manyadhvE yaH sadAtanEnAtmanA niSkalagkabalimiva svamEvEzvarAya dattavAn, tasya khrISTasya rudhirENa yuSmAkaM manAMsyamarEzvarasya sEvAyai kiM mRtyujanakEbhyaH karmmabhyO na pavitrIkAriSyantE? \p \v 15 sa nUtananiyamasya madhyasthO'bhavat tasyAbhiprAyO'yaM yat prathamaniyamalagghanarUpapApEbhyO mRtyunA muktau jAtAyAm AhUtalOkA anantakAlIyasampadaH pratijnjAphalaM labhEran| \p \v 16 yatra niyamO bhavati tatra niyamasAdhakasya balE rmRtyunA bhavitavyaM| \p \v 17 yatO hatEna balinA niyamaH sthirIbhavati kintu niyamasAdhakO bali ryAvat jIvati tAvat niyamO nirarthakastiSThati| \p \v 18 tasmAt sa pUrvvaniyamO'pi rudhirapAtaM vinA na sAdhitaH| \p \v 19 phalataH sarvvalOkAn prati vyavasthAnusArENa sarvvA AjnjAH kathayitvA mUsA jalEna sindUravarNalOmnA ESOvatRNEna ca sArddhaM gOvatsAnAM chAgAnAnjca rudhiraM gRhItvA granthE sarvvalOkESu ca prakSipya babhASE, \p \v 20 yuSmAn adhIzvarO yaM niyamaM nirUpitavAn tasya rudhiramEtat| \p \v 21 tadvat sa dUSyE'pi sEvArthakESu sarvvapAtrESu ca rudhiraM prakSiptavAn| \p \v 22 aparaM vyavasthAnusArENa prAyazaH sarvvANi rudhirENa pariSkriyantE rudhirapAtaM vinA pApamOcanaM na bhavati ca| \p \v 23 aparaM yAni svargIyavastUnAM dRSTAntAstESAm EtaiH pAvanam Avazyakam AsIt kintu sAkSAt svargIyavastUnAm EtEbhyaH zrESThEै rbalidAnaiH pAvanamAvazyakaM| \p \v 24 yataH khrISTaH satyapavitrasthAnasya dRSTAntarUpaM hastakRtaM pavitrasthAnaM na praviSTavAn kintvasmannimittam idAnIm Izvarasya sAkSAd upasthAtuM svargamEva praviSTaH| \p \v 25 yathA ca mahAyAjakaH prativarSaM parazONitamAdAya mahApavitrasthAnaM pravizati tathA khrISTEna punaH punarAtmOtsargO na karttavyaH, \p \v 26 karttavyE sati jagataH sRSTikAlamArabhya bahuvAraM tasya mRtyubhOga AvazyakO'bhavat; kintvidAnIM sa AtmOtsargENa pApanAzArtham EkakRtvO jagataH zESakAlE pracakAzE| \p \v 27 aparaM yathA mAnuSasyaikakRtvO maraNaM tat pazcAd vicArO nirUpitO'sti, \p \v 28 tadvat khrISTO'pi bahUnAM pApavahanArthaM balirUpENaikakRtva utsasRjE, aparaM dvitIyavAraM pApAd bhinnaH san yE taM pratIkSantE tESAM paritrANArthaM darzanaM dAsyati| \c 10 \p \v 1 vyavasthA bhaviSyanmaggalAnAM chAyAsvarUpA na ca vastUnAM mUrttisvarUpA tatO hEtO rnityaM dIyamAnairEkavidhai rvArSikabalibhiH zaraNAgatalOkAn siddhAn karttuM kadApi na zaknOti| \p \v 2 yadyazakSyat tarhi tESAM balInAM dAnaM kiM na nyavarttiSyata? yataH sEvAkAriSvEkakRtvaH pavitrIbhUtESu tESAM kO'pi pApabOdhaH puna rnAbhaviSyat| \p \v 3 kintu tai rbalidAnaiH prativatsaraM pApAnAM smAraNaM jAyatE| \p \v 4 yatO vRSANAM chAgAnAM vA rudhirENa pApamOcanaM na sambhavati| \p \v 5 EtatkAraNAt khrISTEna jagat pravizyEdam ucyatE, yathA, "nESTvA baliM na naivEdyaM dEhO mE nirmmitastvayA| \p \v 6 na ca tvaM balibhi rhavyaiH pApaghnai rvA pratuSyasi| \p \v 7 avAdiSaM tadaivAhaM pazya kurvvE samAgamaM| dharmmagranthasya sargE mE vidyatE likhitA kathA| Iza manO'bhilASastE mayA sampUrayiSyatE|" \p \v 8 ityasmin prathamatO yESAM dAnaM vyavasthAnusArAd bhavati tAnyadhi tEnEdamuktaM yathA, balinaivEdyahavyAni pApaghnanjcOpacArakaM, nEmAni vAnjchasi tvaM hi na caitESu pratuSyasIti| \p \v 9 tataH paraM tEnOktaM yathA, "pazya manO'bhilASaM tE karttuM kurvvE samAgamaM;" dvitIyam Etad vAkyaM sthirIkarttuM sa prathamaM lumpati| \p \v 10 tEna manO'bhilASENa ca vayaM yIzukhrISTasyaikakRtvaH svazarIrOtsargAt pavitrIkRtA abhavAma| \p \v 11 aparam EkaikO yAjakaH pratidinam upAsanAM kurvvan yaizca pApAni nAzayituM kadApi na zakyantE tAdRzAn EkarUpAn balIn punaH punarutsRjan tiSThati| \p \v 12 kintvasau pApanAzakam EkaM baliM datvAnantakAlArtham Izvarasya dakSiNa upavizya \p \v 13 yAvat tasya zatravastasya pAdapIThaM na bhavanti tAvat pratIkSamANastiSThati| \p \v 14 yata EkEna balidAnEna sO'nantakAlArthaM pUyamAnAn lOkAn sAdhitavAn| \p \v 15 Etasmin pavitra AtmApyasmAkaM pakSE pramANayati \p \v 16 "yatO hEtOstaddinAt param ahaM taiH sArddham imaM niyamaM sthirIkariSyAmIti prathamata uktvA paramEzvarENEdaM kathitaM, tESAM cittE mama vidhIn sthApayiSyAmi tESAM manaHsu ca tAn lEkhiSyAmi ca, \p \v 17 aparanjca tESAM pApAnyaparAdhAMzca punaH kadApi na smAriSyAmi|" \p \v 18 kintu yatra pApamOcanaM bhavati tatra pApArthakabalidAnaM puna rna bhavati| \p \v 19 atO hE bhrAtaraH, yIzO rudhirENa pavitrasthAnapravEzAyAsmAkam utsAhO bhavati, \p \v 20 yataH sO'smadarthaM tiraskariNyArthataH svazarIrENa navInaM jIvanayuktanjcaikaM panthAnaM nirmmitavAn, \p \v 21 aparanjcEzvarIyaparivArasyAdhyakSa EkO mahAyAjakO'smAkamasti| \p \v 22 atO hEtOrasmAbhiH saralAntaHkaraNai rdRPhavizvAsaiH pApabOdhAt prakSAlitamanObhi rnirmmalajalE snAtazarIraizcEzvaram upAgatya pratyAzAyAH pratijnjA nizcalA dhArayitavyA| \p \v 23 yatO yastAm aggIkRtavAn sa vizvasanIyaH| \p \v 24 aparaM prEmni satkriyAsu caikaikasyOtsAhavRddhyartham asmAbhiH parasparaM mantrayitavyaM| \p \v 25 aparaM katipayalOkA yathA kurvvanti tathAsmAbhiH sabhAkaraNaM na parityaktavyaM parasparam upadESTavyanjca yatastat mahAdinam uttarOttaraM nikaTavartti bhavatIti yuSmAbhi rdRzyatE| \p \v 26 satyamatasya jnjAnaprAptEH paraM yadi vayaM svaMcchayA pApAcAraM kurmmastarhi pApAnAM kRtE 'nyat kimapi balidAnaM nAvaziSyatE \p \v 27 kintu vicArasya bhayAnakA pratIkSA ripunAzakAnalasya tApazcAvaziSyatE| \p \v 28 yaH kazcit mUsasO vyavasthAm avamanyatE sa dayAM vinA dvayOstisRNAM vA sAkSiNAM pramANEna hanyatE, \p \v 29 tasmAt kiM budhyadhvE yO jana Izvarasya putram avajAnAti yEna ca pavitrIkRtO 'bhavat tat niyamasya rudhiram apavitraM jAnAti, anugrahakaram AtmAnam apamanyatE ca, sa kiyanmahAghOrataradaNPasya yOgyO bhaviSyati? \p \v 30 yataH paramEzvaraH kathayati, "dAnaM phalasya matkarmma sUcitaM pradadAmyahaM|" punarapi, "tadA vicArayiSyantE parEzEna nijAH prajAH|" idaM yaH kathitavAn taM vayaM jAnImaH| \p \v 31 amarEzvarasya karayOH patanaM mahAbhayAnakaM| \p \v 32 hE bhrAtaraH, pUrvvadinAni smarata yatastadAnIM yUyaM dIptiM prApya bahudurgatirUpaM saMgrAmaM sahamAnA EkatO nindAklEzaiH kautukIkRtA abhavata, \p \v 33 anyatazca tadbhOginAM samAMzinO 'bhavata| \p \v 34 yUyaM mama bandhanasya duHkhEna duHkhinO 'bhavata, yuSmAkam uttamA nityA ca sampattiH svargE vidyata iti jnjAtvA sAnandaM sarvvasvasyApaharaNam asahadhvanjca| \p \v 35 ataEva mahApuraskArayuktaM yuSmAkam utsAhaM na parityajata| \p \v 36 yatO yUyaM yEnEzvarasyEcchAM pAlayitvA pratijnjAyAH phalaM labhadhvaM tadarthaM yuSmAbhi rdhairyyAvalambanaM karttavyaM| \p \v 37 yEnAgantavyaM sa svalpakAlAt param AgamiSyati na ca vilambiSyatE| \p \v 38 "puNyavAn janO vizvAsEna jIviSyati kintu yadi nivarttatE tarhi mama manastasmin na tOSaM yAsyati|" \p \v 39 kintu vayaM vinAzajanikAM dharmmAt nivRttiM na kurvvANA AtmanaH paritrANAya vizvAsaM kurvvAmahEे| \c 11 \p \v 1 vizvAsa AzaMsitAnAM nizcayaH, adRzyAnAM viSayANAM darzanaM bhavati| \p \v 2 tEna vizvAsEna prAnjcO lOkAH prAmANyaM prAptavantaH| \p \v 3 aparam Izvarasya vAkyEna jagantyasRjyanta, dRSTavastUni ca pratyakSavastubhyO nOdapadyantaitad vayaM vizvAsEna budhyAmahE| \p \v 4 vizvAsEna hAbil Izvaramuddizya kAbilaH zrESThaM balidAnaM kRtavAn tasmAccEzvarENa tasya dAnAnyadhi pramANE dattE sa dhArmmika ityasya pramANaM labdhavAn tEna vizvAsEna ca sa mRtaH san adyApi bhASatE| \p \v 5 vizvAsEna hanOk yathA mRtyuM na pazyEt tathA lOkAntaraM nItaH, tasyOddEzazca kEnApi na prApi yata IzvarastaM lOkAntaraM nItavAn, tatpramANamidaM tasya lOkAntarIkaraNAt pUrvvaM sa IzvarAya rOcitavAn iti pramANaM prAptavAn| \p \v 6 kintu vizvAsaM vinA kO'pIzvarAya rOcituM na zaknOti yata IzvarO'sti svAnvESilOkEbhyaH puraskAraM dadAti cEtikathAyAm IzvarazaraNAgatai rvizvasitavyaM| \p \v 7 aparaM tadAnIM yAnyadRzyAnyAsan tAnIzvarENAdiSTaH san nOhO vizvAsEna bhItvA svaparijanAnAM rakSArthaM pOtaM nirmmitavAn tEna ca jagajjanAnAM dOSAn darzitavAn vizvAsAt labhyasya puNyasyAdhikArI babhUva ca| \p \v 8 vizvAsEnEbrAhIm AhUtaH san AjnjAM gRhItvA yasya sthAnasyAdhikArastEna prAptavyastat sthAnaM prasthitavAn kintu prasthAnasamayE kka yAmIti nAjAnAt| \p \v 9 vizvAsEna sa pratijnjAtE dEzE paradEzavat pravasan tasyAH pratijnjAyAH samAnAMzibhyAm ishAkA yAkUbA ca saha dUSyavAsyabhavat| \p \v 10 yasmAt sa IzvarENa nirmmitaM sthApitanjca bhittimUlayuktaM nagaraM pratyaikSata| \p \v 11 aparanjca vizvAsEna sArA vayOtikrAntA santyapi garbhadhAraNAya zaktiM prApya putravatyabhavat, yataH sA pratijnjAkAriNaM vizvAsyam amanyata| \p \v 12 tatO hEtO rmRtakalpAd EkasmAt janAd AkAzIyanakSatrANIva gaNanAtItAH samudratIrasthasikatA iva cAsaMkhyA lOkA utpEdirE| \p \v 13 EtE sarvvE pratijnjAyAH phalAnyaprApya kEvalaM dUrAt tAni nirIkSya vanditvA ca, pRthivyAM vayaM vidEzinaH pravAsinazcAsmaha iti svIkRtya vizvAsEna prANAn tatyajuH| \p \v 14 yE tu janA itthaM kathayanti taiH paitRkadEzO 'smAbhiranviSyata iti prakAzyatE| \p \v 15 tE yasmAd dEzAt nirgatAstaM yadyasmariSyan tarhi parAvarttanAya samayam alapsyanta| \p \v 16 kintu tE sarvvOtkRSTam arthataH svargIyaM dEzam AkAgkSanti tasmAd IzvarastAnadhi na lajjamAnastESAm Izvara iti nAma gRhItavAn yataH sa tESAM kRtE nagaramEkaM saMsthApitavAn| \p \v 17 aparam ibrAhImaH parIkSAyAM jAtAyAM sa vizvAsEnEshAkam utsasarja, \p \v 18 vastuta ishAki tava vaMzO vikhyAsyata iti vAg yamadhi kathitA tam advitIyaM putraM pratijnjAprAptaH sa utsasarja| \p \v 19 yata IzvarO mRtAnapyutthApayituM zaknOtIti sa mEnE tasmAt sa upamArUpaM taM lEbhE| \p \v 20 aparam ishAk vizvAsEna yAkUb ESAvE ca bhAviviSayAnadhyAziSaM dadau| \p \v 21 aparaM yAkUb maraNakAlE vizvAsEna yUSaphaH putrayOrEkaikasmai janAyAziSaM dadau yaSTyA agrabhAgE samAlambya praNanAma ca| \p \v 22 aparaM yUSaph caramakAlE vizvAsEnEsrAyElvaMzIyAnAM misaradEzAd bahirgamanasya vAcaM jagAda nijAsthIni cAdhi samAdidEza| \p \v 23 navajAtO mUsAzca vizvAsAt trAीn mAsAn svapitRbhyAm agOpyata yatastau svazizuM paramasundaraM dRSTavantau rAjAjnjAnjca na zagkitavantau| \p \v 24 aparaM vayaHprAptO mUsA vizvAsAt phirauNO dauhitra iti nAma nAggIcakAra| \p \v 25 yataH sa kSaNikAt pApajasukhabhOgAd Izvarasya prajAbhiH sArddhaM duHkhabhOgaM vavrE| \p \v 26 tathA misaradEzIyanidhibhyaH khrISTanimittAM nindAM mahatIM sampattiM mEnE yatO hEtOH sa puraskAradAnam apaikSata| \p \v 27 aparaM sa vizvAsEna rAjnjaH krOdhAt na bhItvA misaradEzaM paritatyAja, yatastEnAdRzyaM vIkSamANEnEva dhairyyam Alambi| \p \v 28 aparaM prathamajAtAnAM hantA yat svIyalOkAn na spRzEt tadarthaM sa vizvAsEna nistAraparvvIyabalicchEdanaM rudhirasEcananjcAnuSThitAvAn| \p \v 29 aparaM tE vizvAsAt sthalEnEva sUphsAgarENa jagmuH kintu misrIyalOkAstat karttum upakramya tOyESu mamajjuH| \p \v 30 aparanjca vizvAsAt taiH saptAhaM yAvad yirIhOH prAcIrasya pradakSiNE kRtE tat nipapAta| \p \v 31 vizvAsAd rAhabnAmikA vEzyApi prItyA cArAn anugRhyAvizvAsibhiH sArddhaM na vinanAza| \p \v 32 adhikaM kiM kathayiSyAmi? gidiyOnO bArakaH zimzOnO yiptahO dAyUd zimUyElO bhaviSyadvAdinazcaitESAM vRttAntakathanAya mama samayAbhAvO bhaviSyati| \p \v 33 vizvAsAt tE rAjyAni vazIkRtavantO dharmmakarmmANi sAdhitavantaH pratijnjAnAM phalaM labdhavantaH siMhAnAM mukhAni ruddhavantO \p \v 34 vahnErdAhaM nirvvApitavantaH khaggadhArAd rakSAM prAptavantO daurbbalyE sabalIkRtA yuddhE parAkramiNO jAtAH parESAM sainyAni davayitavantazca| \p \v 35 yOSitaH punarutthAnEna mRtAn AtmajAn lEbhirEे, aparE ca zrESThOtthAnasya prAptErAzayA rakSAm agRhItvA tAPanEna mRtavantaH| \p \v 36 aparE tiraskAraiH kazAbhi rbandhanaiH kArayA ca parIkSitAH| \p \v 37 bahavazca prastarAghAtai rhatAH karapatrai rvA vidIrNA yantrai rvA kliSTAH khaggadhArai rvA vyApAditAH| tE mESANAM chAgAnAM vA carmmANi paridhAya dInAH pIPitA duHkhArttAzcAbhrAmyan| \p \v 38 saMsArO yESAm ayOgyastE nirjanasthAnESu parvvatESu gahvarESu pRthivyAzchidrESu ca paryyaTan| \p \v 39 EtaiH sarvvai rvizvAsAt pramANaM prApi kintu pratijnjAyAH phalaM na prApi| \p \v 40 yatastE yathAsmAn vinA siddhA na bhavEyustathaivEzvarENAsmAkaM kRtE zrESThataraM kimapi nirdidizE| \c 12 \p \v 1 atO hEtOrEtAvatsAkSimEghai rvESTitAH santO vayamapi sarvvabhAram AzubAdhakaM pApanjca nikSipyAsmAkaM gamanAya nirUpitE mArgE dhairyyENa dhAvAma| \p \v 2 yazcAsmAkaM vizvAsasyAgrEsaraH siddhikarttA cAsti taM yIzuM vIkSAmahai yataH sa svasammukhasthitAnandasya prAptyartham apamAnaM tucchIkRtya kruzasya yAtanAM sOPhavAn IzvarIyasiMhAsanasya dakSiNapArzvE samupaviSTavAMzca| \p \v 3 yaH pApibhiH svaviruddham EtAdRzaM vaiparItyaM sOPhavAn tam AlOcayata tEna yUyaM svamanaHsu zrAntAH klAntAzca na bhaviSyatha| \p \v 4 yUyaM pApEna saha yudhyantO'dyApi zONitavyayaparyyantaM pratirOdhaM nAkuruta| \p \v 5 tathA ca putrAn pratIva yuSmAn prati ya upadEza uktastaM kiM vismRtavantaH? "parEzEna kRtAM zAstiM hE matputra na tucchaya| tEna saMbhartsitazcApi naiva klAmya kadAcana| \p \v 6 parEzaH prIyatE yasmin tasmai zAstiM dadAti yat| yantu putraM sa gRhlAti tamEva praharatyapi|" \p \v 7 yadi yUyaM zAstiM sahadhvaM tarhIzvaraH putrairiva yuSmAbhiH sArddhaM vyavaharati yataH pitA yasmai zAstiM na dadAti tAdRzaH putraH kaH? \p \v 8 sarvvE yasyAH zAstEraMzinO bhavanti sA yadi yuSmAkaM na bhavati tarhi yUyam AtmajA na kintu jArajA AdhvE| \p \v 9 aparam asmAkaM zArIrikajanmadAtArO'smAkaM zAstikAriNO'bhavan tE cAsmAbhiH sammAnitAstasmAd ya AtmanAM janayitA vayaM kiM tatO'dhikaM tasya vazIbhUya na jIviSyAmaH? \p \v 10 tE tvalpadinAni yAvat svamanO'matAnusArENa zAstiM kRtavantaH kintvESO'smAkaM hitAya tasya pavitratAyA aMzitvAya cAsmAn zAsti| \p \v 11 zAstizca varttamAnasamayE kEnApi nAnandajanikA kintu zOkajanikaiva manyatE tathApi yE tayA vinIyantE tEbhyaH sA pazcAt zAntiyuktaM dharmmaphalaM dadAti| \p \v 12 ataEva yUyaM zithilAn hastAn durbbalAni jAnUni ca sabalAni kurudhvaM| \p \v 13 yathA ca durbbalasya sandhisthAnaM na bhajyEta svasthaM tiSThEt tathA svacaraNArthaM saralaM mArgaM nirmmAta| \p \v 14 aparanjca sarvvaiH sArtham EेkyabhAvaM yacca vinA paramEzvarasya darzanaM kEnApi na lapsyatE tat pavitratvaM cESTadhvaM| \p \v 15 yathA kazcid IzvarasyAnugrahAt na patEt, yathA ca tiktatAyA mUlaM praruhya bAdhAjanakaM na bhavEt tEna ca bahavO'pavitrA na bhavEyuH, \p \v 16 yathA ca kazcit lampaTO vA EkakRtva AhArArthaM svIyajyESThAdhikAravikrEtA ya ESaustadvad adharmmAcArI na bhavEt tathA sAvadhAnA bhavata| \p \v 17 yataH sa ESauH pazcAd AzIrvvAdAdhikArI bhavitum icchannapi nAnugRhIta iti yUyaM jAnItha, sa cAzrupAtEna matyantaraM prArthayamAnO'pi tadupAyaM na lEbhE| \p \v 18 aparanjca spRzyaH parvvataH prajvalitO vahniH kRSNAvarNO mEghO 'ndhakArO jhanjbhza tUrIvAdyaM vAkyAnAM zabdazca naitESAM sannidhau yUyam AgatAH| \p \v 19 taM zabdaM zrutvA zrOtArastAdRzaM sambhASaNaM yat puna rna jAyatE tat prArthitavantaH| \p \v 20 yataH pazurapi yadi dharAdharaM spRzati tarhi sa pASANAghAtai rhantavya ityAdEzaM sOPhuM tE nAzaknuvan| \p \v 21 tacca darzanam EvaM bhayAnakaM yat mUsasOktaM bhItastrAsayuktazcAsmIti| \p \v 22 kintu sIyOnparvvatO 'marEzvarasya nagaraM svargasthayirUzAlamam ayutAni divyadUtAH \p \v 23 svargE likhitAnAM prathamajAtAnAm utsavaH samitizca sarvvESAM vicArAdhipatirIzvaraH siddhIkRtadhArmmikAnAm AtmAnO \p \v 24 nUtananiyamasya madhyasthO yIzuH, aparaM hAbilO raktAt zrEyaH pracArakaM prOkSaNasya raktanjcaitESAM sannidhau yUyam AgatAH| \p \v 25 sAvadhAnA bhavata taM vaktAraM nAvajAnIta yatO hEtOH pRthivIsthitaH sa vaktA yairavajnjAtastai ryadi rakSA nAprApi tarhi svargIyavaktuH parAgmukhIbhUyAsmAbhiH kathaM rakSA prApsyatE? \p \v 26 tadA tasya ravAt pRthivI kampitA kintvidAnIM tEnEdaM pratijnjAtaM yathA, "ahaM punarEkakRtvaH pRthivIM kampayiSyAmi kEvalaM tannahi gaganamapi kampayiSyAmi|" \p \v 27 sa EkakRtvaH zabdO nizcalaviSayANAM sthitayE nirmmitAnAmiva canjcalavastUnAM sthAnAntarIkaraNaM prakAzayati| \p \v 28 ataEva nizcalarAjyaprAptairasmAbhiH sO'nugraha AlambitavyO yEna vayaM sAdaraM sabhayanjca tuSTijanakarUpENEzvaraM sEvituM zaknuyAma| \p \v 29 yatO'smAkam IzvaraH saMhArakO vahniH| \c 13 \p \v 1 bhrAtRSu prEma tiSThatu| atithisEvA yuSmAbhi rna vismaryyatAM \p \v 2 yatastayA pracchannarUpENa divyadUtAH kESAnjcid atithayO'bhavan| \p \v 3 bandinaH sahabandibhiriva duHkhinazca dEhavAsibhiriva yuSmAbhiH smaryyantAM| \p \v 4 vivAhaH sarvvESAM samIpE sammAnitavyastadIyazayyA ca zuciH kintu vEzyAgAminaH pAradArikAzcEzvarENa daNPayiSyantE| \p \v 5 yUyam AcArE nirlObhA bhavata vidyamAnaviSayE santuSyata ca yasmAd Izvara EvEdaM kathitavAn, yathA, "tvAM na tyakSyAmi na tvAM hAsyAmi|" \p \v 6 ataEva vayam utsAhEnEdaM kathayituM zaknumaH, "matpakSE paramEzO'sti na bhESyAmi kadAcana| yasmAt mAM prati kiM karttuM mAnavaH pArayiSyati||" \p \v 7 yuSmAkaM yE nAyakA yuSmabhyam Izvarasya vAkyaM kathitavantastE yuSmAbhiH smaryyantAM tESAm AcArasya pariNAmam AlOcya yuSmAbhistESAM vizvAsO'nukriyatAM| \p \v 8 yIzuH khrISTaH zvO'dya sadA ca sa EvAstE| \p \v 9 yUyaM nAnAvidhanUtanazikSAbhi rna parivarttadhvaM yatO'nugrahENAntaHkaraNasya susthirIbhavanaM kSEmaM na ca khAdyadravyaiH| yatastadAcAriNastai rnOpakRtAH| \p \v 10 yE daSyasya sEvAM kurvvanti tE yasyA dravyabhOjanasyAnadhikAriNastAdRzI yajnjavEdirasmAkam AstE| \p \v 11 yatO yESAM pazUnAM zONitaM pApanAzAya mahAyAjakEna mahApavitrasthAnasyAbhyantaraM nIyatE tESAM zarIrANi zibirAd bahi rdahyantE| \p \v 12 tasmAd yIzurapi yat svarudhirENa prajAH pavitrIkuryyAt tadarthaM nagaradvArasya bahi rmRtiM bhuktavAn| \p \v 13 atO hEtOrasmAbhirapi tasyApamAnaM sahamAnaiH zibirAd bahistasya samIpaM gantavyaM| \p \v 14 yatO 'trAsmAkaM sthAyi nagaraM na vidyatE kintu bhAvi nagaram asmAbhiranviSyatE| \p \v 15 ataEva yIzunAsmAbhi rnityaM prazaMsArUpO balirarthatastasya nAmAggIkurvvatAm OSThAdharANAM phalam IzvarAya dAtavyaM| \p \v 16 aparanjca parOpakArO dAnanjca yuSmAbhi rna vismaryyatAM yatastAdRzaM balidAnam IzvarAya rOcatE| \p \v 17 yUyaM svanAyakAnAm AjnjAgrAhiNO vazyAzca bhavata yatO yairupanidhiH pratidAtavyastAdRzA lOkA iva tE yuSmadIyAtmanAM rakSaNArthaM jAgrati, atastE yathA sAnandAstat kuryyu rna ca sArttasvarA atra yatadhvaM yatastESAm ArttasvarO yuSmAkam iSTajanakO na bhavEt| \p \v 18 aparanjca yUyam asmannimittiM prArthanAM kuruta yatO vayam uttamamanOviziSTAH sarvvatra sadAcAraM karttum icchukAzca bhavAma iti nizcitaM jAnImaH| \p \v 19 vizESatO'haM yathA tvarayA yuSmabhyaM puna rdIyE tadarthaM prArthanAyai yuSmAn adhikaM vinayE| \p \v 20 anantaniyamasya rudhirENa viziSTO mahAn mESapAlakO yEna mRtagaNamadhyAt punarAnAyi sa zAntidAyaka IzvarO \p \v 21 nijAbhimatasAdhanAya sarvvasmin satkarmmaNi yuSmAn siddhAn karOtu, tasya dRSTau ca yadyat tuSTijanakaM tadEva yuSmAkaM madhyE yIzunA khrISTEna sAdhayatu| tasmai mahimA sarvvadA bhUyAt| AmEn| \p \v 22 hE bhrAtaraH, vinayE'haM yUyam idam upadEzavAkyaM sahadhvaM yatO'haM saMkSEpENa yuSmAn prati likhitavAn| \p \v 23 asmAkaM bhrAtA tImathiyO muktO'bhavad iti jAnIta, sa ca yadi tvarayA samAgacchati tarhi tEna sArddhaMm ahaM yuSmAn sAkSAt kariSyAmi| \p \v 24 yuSmAkaM sarvvAn nAyakAn pavitralOkAMzca namaskuruta| aparam itAliyAdEzIyAnAM namaskAraM jnjAsyatha| \p \v 25 anugrahO yuSmAkaM sarvvESAM sahAyO bhUyAt| AmEn|