\id EPH Sanskrit Bible (NT) in Cologne Script (satyavEdaH ।) \ide UTF-8 \rem © SanskritBible.in । Licensed under CC BY-SA 4.0 \h Ephesians \toc1 iphiSiNaH patraM \toc2 iphiSiNaH \toc3 iphiSiNaH \mt1 iphiSiNaH patraM \c 1 \p \v 1 IzvarasyEcchayA yIzukhrISTasya prEritaH paula iphiSanagarasthAn pavitrAn khrISTayIzau vizvAsinO lOkAn prati patraM likhati| \p \v 2 asmAkaM tAtasyEzvarasya prabhO ryIzukhrISTasya cAnugrahaH zAntizca yuSmAsu varttatAM| \p \v 3 asmAkaM prabhO ryIzOH khrISTasya tAta IzvarO dhanyO bhavatu; yataH sa khrISTEnAsmabhyaM sarvvam AdhyAtmikaM svargIyavaraM dattavAn| \p \v 4 vayaM yat tasya samakSaM prEmnA pavitrA niSkalagkAzca bhavAmastadarthaM sa jagataH sRSTE pUrvvaM tEnAsmAn abhirOcitavAn, nijAbhilaSitAnurOdhAcca \p \v 5 yIzunA khrISTEna svasya nimittaM putratvapadE'smAn svakIyAnugrahasya mahattvasya prazaMsArthaM pUrvvaM niyuktavAn| \p \v 6 tasmAd anugrahAt sa yEna priyatamEna putrENAsmAn anugRhItavAn, \p \v 7 vayaM tasya zONitEna muktim arthataH pApakSamAM labdhavantaH| \p \v 8 tasya ya IdRzO'nugrahanidhistasmAt sO'smabhyaM sarvvavidhaM jnjAnaM buddhinjca bAhulyarUpENa vitaritavAn| \p \v 9 svargapRthivyO ryadyad vidyatE tatsarvvaM sa khrISTE saMgrahISyatIti hitaiSiNA \p \v 10 tEna kRtO yO manOrathaH sampUrNatAM gatavatsu samayESu sAdhayitavyastamadhi sa svakIyAbhilASasya nigUPhaM bhAvam asmAn jnjApitavAn| \p \v 11 pUrvvaM khrISTE vizvAsinO yE vayam asmattO yat tasya mahimnaH prazaMsA jAyatE, \p \v 12 tadarthaM yaH svakIyEcchAyAH mantraNAtaH sarvvANi sAdhayati tasya manOrathAd vayaM khrISTEna pUrvvaM nirUpitAH santO'dhikAriNO jAtAH| \p \v 13 yUyamapi satyaM vAkyam arthatO yuSmatparitrANasya susaMvAdaM nizamya tasminnEva khrISTE vizvasitavantaH pratijnjAtEna pavitrENAtmanA mudrayEvAgkitAzca| \p \v 14 yatastasya mahimnaH prakAzAya tEna krItAnAM lOkAnAM mukti ryAvanna bhaviSyati tAvat sa AtmAsmAkam adhikAritvasya satyagkArasya paNasvarUpO bhavati| \p \v 15 prabhau yIzau yuSmAkaM vizvAsaH sarvvESu pavitralOkESu prEma cAsta iti vArttAM zrutvAhamapi \p \v 16 yuSmAnadhi nirantaram IzvaraM dhanyaM vadan prArthanAsamayE ca yuSmAn smaran varamimaM yAcAmi| \p \v 17 asmAkaM prabhO ryIzukhrISTasya tAtO yaH prabhAvAkara IzvaraH sa svakIyatattvajnjAnAya yuSmabhyaM jnjAnajanakam prakAzitavAkyabOdhakanjcAtmAnaM dEyAt| \p \v 18 yuSmAkaM jnjAnacakSUMSi ca dIptiyuktAni kRtvA tasyAhvAnaM kIdRzyA pratyAzayA sambalitaM pavitralOkAnAM madhyE tEna dattO'dhikAraH kIdRzaH prabhAvanidhi rvizvAsiSu cAsmAsu prakAzamAnasya \p \v 19 tadIyamahAparAkramasya mahatvaM kIdRg anupamaM tat sarvvaM yuSmAn jnjApayatu| \p \v 20 yataH sa yasyAH zaktEH prabalatAM khrISTE prakAzayan mRtagaNamadhyAt tam utthApitavAn, \p \v 21 adhipatitvapadaM zAsanapadaM parAkramO rAjatvanjcEtinAmAni yAvanti padAnIha lOkE paralOkE ca vidyantE tESAM sarvvESAm UrddhvE svargE nijadakSiNapArzvE tam upavEzitavAn, \p \v 22 sarvvANi tasya caraNayOradhO nihitavAn yA samitistasya zarIraM sarvvatra sarvvESAM pUrayituH pUrakanjca bhavati taM tasyA mUrddhAnaM kRtvA \p \v 23 sarvvESAm uparyyupari niyuktavAMzca saiva zaktirasmAsvapi tEna prakAzyatE| \c 2 \p \v 1 purA yUyam aparAdhaiH pApaizca mRtAH santastAnyAcaranta ihalOkasya saMsArAnusArENAkAzarAjyasyAdhipatim \p \v 2 arthataH sAmpratam AjnjAlagghivaMzESu karmmakAriNam AtmAnam anvavrajata| \p \v 3 tESAM madhyE sarvvE vayamapi pUrvvaM zarIrasya manaskAmanAyAnjcEhAM sAdhayantaH svazarIrasyAbhilASAn AcarAma sarvvE'nya iva ca svabhAvataH krOdhabhajanAnyabhavAma| \p \v 4 kintu karuNAnidhirIzvarO yEna mahAprEmnAsmAn dayitavAn \p \v 5 tasya svaprEmnO bAhulyAd aparAdhai rmRtAnapyasmAn khrISTEna saha jIvitavAn yatO'nugrahAd yUyaM paritrANaM prAptAH| \p \v 6 sa ca khrISTEna yIzunAsmAn tEna sArddham utthApitavAn svarga upavEzitavAMzca| \p \v 7 itthaM sa khrISTEna yIzunAsmAn prati svahitaiSitayA bhAviyugESu svakIyAnugrahasyAnupamaM nidhiM prakAzayitum icchati| \p \v 8 yUyam anugrahAd vizvAsEna paritrANaM prAptAH, tacca yuSmanmUlakaM nahi kintvIzvarasyaiva dAnaM, \p \v 9 tat karmmaNAM phalam api nahi, ataH kEnApi na zlAghitavyaM| \p \v 10 yatO vayaM tasya kAryyaM prAg IzvarENa nirUpitAbhiH satkriyAbhiH kAlayApanAya khrISTE yIzau tEna mRSTAzca| \p \v 11 purA janmanA bhinnajAtIyA hastakRtaM tvakchEdaM prAptai rlOkaizcAcchinnatvaca itinAmnA khyAtA yE yUyaM tai ryuSmAbhiridaM smarttavyaM \p \v 12 yat tasmin samayE yUyaM khrISTAd bhinnA isrAyElalOkAnAM sahavAsAd dUrasthAH pratijnjAsambalitaniyamAnAM bahiH sthitAH santO nirAzA nirIzvarAzca jagatyAdhvam iti| \p \v 13 kintvadhunA khrISTE yIzAvAzrayaM prApya purA dUravarttinO yUyaM khrISTasya zONitEna nikaTavarttinO'bhavata| \p \v 14 yataH sa EvAsmAkaM sandhiH sa dvayam EkIkRtavAn zatrutArUpiNIM madhyavarttinIM prabhEdakabhittiM bhagnavAn daNPAjnjAyuktaM vidhizAstraM svazarIrENa luptavAMzca| \p \v 15 yataH sa sandhiM vidhAya tau dvau svasmin EkaM nutanaM mAnavaM karttuM \p \v 16 svakIyakruzE zatrutAM nihatya tEnaivaikasmin zarIrE tayO rdvayOrIzvarENa sandhiM kArayituM nizcatavAn| \p \v 17 sa cAgatya dUravarttinO yuSmAn nikaTavarttinO 'smAMzca sandhE rmaggalavArttAM jnjApitavAn| \p \v 18 yatastasmAd ubhayapakSIyA vayam EkEnAtmanA pituH samIpaM gamanAya sAmarthyaM prAptavantaH| \p \v 19 ata idAnIM yUyam asamparkIyA vidEzinazca na tiSThanataH pavitralOkaiH sahavAsina Izvarasya vEzmavAsinazcAdhvE| \p \v 20 aparaM prEritA bhaviSyadvAdinazca yatra bhittimUlasvarUpAstatra yUyaM tasmin mUlE nicIyadhvE tatra ca svayaM yIzuH khrISTaH pradhAnaH kONasthaprastaraH| \p \v 21 tEna kRtsnA nirmmitiH saMgrathyamAnA prabhOH pavitraM mandiraM bhavituM varddhatE| \p \v 22 yUyamapi tatra saMgrathyamAnA AtmanEzvarasya vAsasthAnaM bhavatha| \c 3 \p \v 1 atO hEtO rbhinnajAtIyAnAM yuSmAkaM nimittaM yIzukhrISTasya bandI yaH sO'haM paulO bravImi| \p \v 2 yuSmadartham IzvarENa mahyaM dattasya varasya niyamaH kIdRzastad yuSmAbhirazrAvIti manyE| \p \v 3 arthataH pUrvvaM mayA saMkSEpENa yathA likhitaM tathAhaM prakAzitavAkyEnEzvarasya nigUPhaM bhAvaM jnjApitO'bhavaM| \p \v 4 atO yuSmAbhistat paThitvA khrISTamadhi tasminnigUPhE bhAvE mama jnjAnaM kIdRzaM tad bhOtsyatE| \p \v 5 pUrvvayugESu mAnavasantAnAstaM jnjApitA nAsan kintvadhunA sa bhAvastasya pavitrAn prEritAn bhaviSyadvAdinazca pratyAtmanA prakAzitO'bhavat; \p \v 6 arthata Izvarasya zaktEH prakAzAt tasyAnugrahENa yO varO mahyam adAyi tEnAhaM yasya susaMvAdasya paricArakO'bhavaM, \p \v 7 tadvArA khrISTEna bhinnajAtIyA anyaiH sArddham EkAdhikArA EkazarIrA EkasyAH pratijnjAyA aMzinazca bhaviSyantIti| \p \v 8 sarvvESAM pavitralOkAnAM kSudratamAya mahyaM varO'yam adAyi yad bhinnajAtIyAnAM madhyE bOdhAgayasya guNanidhEH khrISTasya maggalavArttAM pracArayAmi, \p \v 9 kAlAvasthAtaH pUrvvasmAcca yO nigUPhabhAva IzvarE gupta AsIt tadIyaniyamaM sarvvAn jnjApayAmi| \p \v 10 yata Izvarasya nAnArUpaM jnjAnaM yat sAmprataM samityA svargE prAdhAnyaparAkramayuktAnAM dUtAnAM nikaTE prakAzyatE tadarthaM sa yIzunA khrISTEna sarvvANi sRSTavAn| \p \v 11 yatO vayaM yasmin vizvasya dRPhabhaktyA nirbhayatAm Izvarasya samAgamE sAmarthyanjca \p \v 12 prAptavantastamasmAkaM prabhuM yIzuM khrISTamadhi sa kAlAvasthAyAH pUrvvaM taM manOrathaM kRtavAn| \p \v 13 atO'haM yuSmannimittaM duHkhabhOgEna klAntiM yanna gacchAmIti prArthayE yatastadEva yuSmAkaM gauravaM| \p \v 14 atO hEtOH svargapRthivyOH sthitaH kRtsnO vaMzO yasya nAmnA vikhyAtastam \p \v 15 asmatprabhO ryIzukhrISTasya pitaramuddizyAhaM jAnunI pAtayitvA tasya prabhAvanidhitO varamimaM prArthayE| \p \v 16 tasyAtmanA yuSmAkam AntarikapuruSasya zaktE rvRddhiH kriyatAM| \p \v 17 khrISTastu vizvAsEna yuSmAkaM hRdayESu nivasatu| prEmaNi yuSmAkaM baddhamUlatvaM susthiratvanjca bhavatu| \p \v 18 itthaM prasthatAyA dIrghatAyA gabhIratAyA uccatAyAzca bOdhAya sarvvaiH pavitralOkaiH prApyaM sAmarthyaM yuSmAbhi rlabhyatAM, \p \v 19 jnjAnAtiriktaM khrISTasya prEma jnjAyatAm Izvarasya sampUrNavRddhiparyyantaM yuSmAkaM vRddhi rbhavatu ca| \p \v 20 asmAkam antarE yA zaktiH prakAzatE tayA sarvvAtiriktaM karmma kurvvan asmAkaM prArthanAM kalpanAnjcAtikramituM yaH zaknOti \p \v 21 khrISTayIzunA samitE rmadhyE sarvvESu yugESu tasya dhanyavAdO bhavatu| iti| \c 4 \p \v 1 atO bandirahaM prabhO rnAmnA yuSmAn vinayE yUyaM yEnAhvAnEnAhUtAstadupayuktarUpENa \p \v 2 sarvvathA namratAM mRdutAM titikSAM parasparaM pramnA sahiSNutAnjcAcarata| \p \v 3 praNayabandhanEna cAtmana EैkyaM rakSituM yatadhvaM| \p \v 4 yUyam EkazarIrA EkAtmAnazca tadvad AhvAnEna yUyam EkapratyAzAprAptayE samAhUtAH| \p \v 5 yuSmAkam EkaH prabhurEkO vizvAsa EkaM majjanaM, sarvvESAM tAtaH \p \v 6 sarvvOparisthaH sarvvavyApI sarvvESAM yuSmAkaM madhyavarttI caika Izvara AstE| \p \v 7 kintu khrISTasya dAnaparimANAnusArAd asmAkam Ekaikasmai vizESO varO'dAyi| \p \v 8 yathA likhitam AstE, "Urddhvam Aruhya jEtRn sa vijitya bandinO'karOt| tataH sa manujEbhyO'pi svIyAn vyazrANayad varAn||" \p \v 9 Urddhvam AruhyEtivAkyasyAyamarthaH sa pUrvvaM pRthivIrUpaM sarvvAdhaHsthitaM sthAnam avatIrNavAn; \p \v 10 yazcAvatIrNavAn sa Eva svargANAm uparyyuparyyArUPhavAn yataH sarvvANi tEna pUrayitavyAni| \p \v 11 sa Eva ca kAMzcana prEritAn aparAn bhaviSyadvAdinO'parAn susaMvAdapracArakAn aparAn pAlakAn upadEzakAMzca niyuktavAn| \p \v 12 yAvad vayaM sarvvE vizvAsasyEzvaraputraviSayakasya tattvajnjAnasya caikyaM sampUrNaM puruSarthanjcArthataH khrISTasya sampUrNaparimANasya samaM parimANaM na prApnumastAvat \p \v 13 sa paricaryyAkarmmasAdhanAya khrISTasya zarIrasya niSThAyai ca pavitralOkAnAM siddhatAyAstAdRzam upAyaM nizcitavAn| \p \v 14 ataEva mAnuSANAM cAturItO bhramakadhUrttatAyAzchalAcca jAtEna sarvvENa zikSAvAyunA vayaM yad bAlakA iva dOlAyamAnA na bhrAmyAma ityasmAbhi ryatitavyaM, \p \v 15 prEmnA satyatAm AcaradbhiH sarvvaviSayE khrISTam uddizya varddhitavyanjca, yataH sa mUrddhA, \p \v 16 tasmAccaikaikasyAggasya svasvaparimANAnusArENa sAhAyyakaraNAd upakArakaiH sarvvaiH sandhibhiH kRtsnasya zarIrasya saMyOgE sammilanE ca jAtE prEmnA niSThAM labhamAnaM kRtsnaM zarIraM vRddhiM prApnOti| \p \v 17 yuSmAn ahaM prabhunEdaM bravImyAdizAmi ca, anyE bhinnajAtIyA iva yUyaM pUna rmAcarata| \p \v 18 yatastE svamanOmAyAm AcarantyAntarikAjnjAnAt mAnasikakAThinyAcca timirAvRtabuddhaya IzvarIyajIvanasya bagIrbhUtAzca bhavanti, \p \v 19 svAn caitanyazUnyAn kRtvA ca lObhEna sarvvavidhAzaucAcaraNAya lampaTatAyAM svAn samarpitavantaH| \p \v 20 kintu yUyaM khrISTaM na tAdRzaM paricitavantaH, \p \v 21 yatO yUyaM taM zrutavantO yA satyA zikSA yIzutO labhyA tadanusArAt tadIyOpadEzaM prAptavantazcEti manyE| \p \v 22 tasmAt pUrvvakAlikAcArakArI yaH purAtanapuruSO mAyAbhilASai rnazyati taM tyaktvA yuSmAbhi rmAnasikabhAvO nUtanIkarttavyaH, \p \v 23 yO navapuruSa IzvarAnurUpENa puNyEna satyatAsahitEna \p \v 24 dhArmmikatvEna ca sRSTaH sa Eva paridhAtavyazca| \p \v 25 atO yUyaM sarvvE mithyAkathanaM parityajya samIpavAsibhiH saha satyAlApaM kuruta yatO vayaM parasparam aggapratyaggA bhavAmaH| \p \v 26 aparaM krOdhE jAtE pApaM mA kurudhvam, azAntE yuSmAkaM rOSEsUryyO'staM na gacchatu| \p \v 27 aparaM zayatAnE sthAnaM mA datta| \p \v 28 cOraH punazcairyyaM na karOtu kintu dInAya dAnE sAmarthyaM yajjAyatE tadarthaM svakarAbhyAM sadvRttyA parizramaM karOtu| \p \v 29 aparaM yuSmAkaM vadanEbhyaH kO'pi kadAlApO na nirgacchatu, kintu yEna zrOturupakArO jAyatE tAdRzaH prayOjanIyaniSThAyai phaladAyaka AlApO yuSmAkaM bhavatu| \p \v 30 aparanjca yUyaM muktidinaparyyantam Izvarasya yEna pavitrENAtmanA mudrayAgkitA abhavata taM zOkAnvitaM mA kuruta| \p \v 31 aparaM kaTuvAkyaM rOSaH kOSaH kalahO nindA sarvvavidhadvESazcaitAni yuSmAkaM madhyAd dUrIbhavantu| \p \v 32 yUyaM parasparaM hitaiSiNaH kOmalAntaHkaraNAzca bhavata| aparam IzvaraH khrISTEna yadvad yuSmAkaM dOSAn kSamitavAn tadvad yUyamapi parasparaM kSamadhvaM| \c 5 \p \v 1 atO yUyaM priyabAlakA ivEzvarasyAnukAriNO bhavata, \p \v 2 khrISTa iva prEmAcAraM kuruta ca, yataH sO'smAsu prEma kRtavAn asmAkaM vinimayEna cAtmanivEdanaM kRtvA grAhyasugandhArthakam upahAraM balinjcEzvarAca dattavAn| \p \v 3 kintu vEzyAgamanaM sarvvavidhAzaucakriyA lObhazcaitESAm uccAraNamapi yuSmAkaM madhyE na bhavatu, EtadEva pavitralOkAnAm ucitaM| \p \v 4 aparaM kutsitAlApaH pralApaH zlESOktizca na bhavatu yata EtAnyanucitAni kintvIzvarasya dhanyavAdO bhavatu| \p \v 5 vEzyAgAmyazaucAcArI dEvapUjaka iva gaNyO lObhI caitESAM kOSi khrISTasya rAjyE'rthata Izvarasya rAjyE kamapyadhikAraM na prApsyatIti yuSmAbhiH samyak jnjAyatAM| \p \v 6 anarthakavAkyEna kO'pi yuSmAn na vanjcayatu yatastAdRgAcArahEtOranAjnjAgrAhiSu lOkESvIzvarasya kOpO varttatE| \p \v 7 tasmAd yUyaM taiH sahabhAginO na bhavata| \p \v 8 pUrvvaM yUyam andhakArasvarUpA AdhvaM kintvidAnIM prabhunA dIptisvarUpA bhavatha tasmAd dIptEH santAnA iva samAcarata| \p \v 9 dIptE ryat phalaM tat sarvvavidhahitaiSitAyAM dharmmE satyAlApE ca prakAzatE| \p \v 10 prabhavE yad rOcatE tat parIkSadhvaM| \p \v 11 yUyaM timirasya viphalakarmmaNAm aMzinO na bhUtvA tESAM dOSitvaM prakAzayata| \p \v 12 yatastE lOkA rahami yad yad Acaranti taduccAraNam api lajjAjanakaM| \p \v 13 yatO dIptyA yad yat prakAzyatE tat tayA cakAsyatE yacca cakAsti tad dIptisvarUpaM bhavati| \p \v 14 EtatkAraNAd uktam AstE, "hE nidrita prabudhyasva mRtEbhyazcOtthitiM kuru| tatkRtE sUryyavat khrISTaH svayaM tvAM dyOtayiSyati|" \p \v 15 ataH sAvadhAnA bhavata, ajnjAnA iva mAcarata kintu jnjAnina iva satarkam Acarata| \p \v 16 samayaM bahumUlyaM gaNayadhvaM yataH kAlA abhadrAH| \p \v 17 tasmAd yUyam ajnjAnA na bhavata kintu prabhOrabhimataM kiM tadavagatA bhavata| \p \v 18 sarvvanAzajanakEna surApAnEna mattA mA bhavata kintvAtmanA pUryyadhvaM| \p \v 19 aparaM gItai rgAnaiH pAramArthikakIrttanaizca parasparam AlapantO manasA sArddhaM prabhum uddizya gAyata vAdayata ca| \p \v 20 sarvvadA sarvvaviSayE'smatprabhO yIzOH khrISTasya nAmnA tAtam IzvaraM dhanyaM vadata| \p \v 21 yUyam IzvarAd bhItAH santa anyE'parESAM vazIbhUtA bhavata| \p \v 22 hE yOSitaH, yUyaM yathA prabhOstathA svasvasvAminO vazaggatA bhavata| \p \v 23 yataH khrISTO yadvat samitE rmUrddhA zarIrasya trAtA ca bhavati tadvat svAmI yOSitO mUrddhA| \p \v 24 ataH samiti ryadvat khrISTasya vazIbhUtA tadvad yOSidbhirapi svasvasvAminO vazatA svIkarttavyA| \p \v 25 aparanjca hE puruSAH, yUyaM khrISTa iva svasvayOSitsu prIyadhvaM| \p \v 26 sa khrISTO'pi samitau prItavAn tasyAH kRtE ca svaprANAn tyaktavAn yataH sa vAkyE jalamajjanEna tAM pariSkRtya pAvayitum \p \v 27 aparaM tilakavalyAdivihInAM pavitrAM niSkalagkAnjca tAM samitiM tEjasvinIM kRtvA svahastE samarpayitunjcAbhilaSitavAn| \p \v 28 tasmAt svatanuvat svayOSiti prEmakaraNaM puruSasyOcitaM, yEna svayOSiti prEma kriyatE tEnAtmaprEma kriyatE| \p \v 29 kO'pi kadApi na svakIyAM tanum RtIyitavAn kintu sarvvE tAM vibhrati puSNanti ca| khrISTO'pi samitiM prati tadEva karOti, \p \v 30 yatO vayaM tasya zarIrasyAggAni mAMsAsthIni ca bhavAmaH| \p \v 31 EtadarthaM mAnavaH svamAtApitarOै parityajya svabhAryyAyAm AsaMkSyati tau dvau janAvEkAggau bhaviSyataH| \p \v 32 EtannigUPhavAkyaM gurutaraM mayA ca khrISTasamitI adhi tad ucyatE| \p \v 33 ataEva yuSmAkam EkaikO jana Atmavat svayOSiti prIyatAM bhAryyApi svAminaM samAdarttuM yatatAM| \c 6 \p \v 1 hE bAlakAH, yUyaM prabhum uddizya pitrOrAjnjAgrAhiNO bhavata yatastat nyAyyaM| \p \v 2 tvaM nijapitaraM mAtaranjca sammanyasvEti yO vidhiH sa pratijnjAyuktaH prathamO vidhiH \p \v 3 phalatastasmAt tava kalyANaM dEzE ca dIrghakAlam Ayu rbhaviSyatIti| \p \v 4 aparaM hE pitaraH, yUyaM svabAlakAn mA rOSayata kintu prabhO rvinItyAdEzAbhyAM tAn vinayata| \p \v 5 hE dAsAH, yUyaM khrISTam uddizya sabhayAH kampAnvitAzca bhUtvA saralAntaHkaraNairaihikaprabhUnAm AjnjAgrAhiNO bhavata| \p \v 6 dRSTigOcarIyaparicaryyayA mAnuSEbhyO rOcituM mA yatadhvaM kintu khrISTasya dAsA iva niviSTamanObhirIzcarasyEcchAM sAdhayata| \p \v 7 mAnavAn anuddizya prabhumEvOddizya sadbhAvEna dAsyakarmma kurudhvaM| \p \v 8 dAsamuktayO ryEna yat satkarmma kriyatE tEna tasya phalaM prabhutO lapsyata iti jAnIta ca| \p \v 9 aparaM hE prabhavaH, yuSmAbhi rbhartsanaM vihAya tAn prati nyAyyAcaraNaM kriyatAM yazca kasyApi pakSapAtaM na karOti yuSmAkamapi tAdRza EkaH prabhuH svargE vidyata iti jnjAyatAM| \p \v 10 adhikantu hE bhrAtaraH, yUyaM prabhunA tasya vikramayuktazaktyA ca balavantO bhavata| \p \v 11 yUyaM yat zayatAnazchalAni nivArayituM zaknutha tadartham IzvarIyasusajjAM paridhaddhvaM| \p \v 12 yataH kEvalaM raktamAMsAbhyAm iti nahi kintu kartRtvaparAkramayuktaistimirarAjyasyEhalOkasyAdhipatibhiH svargOdbhavai rduSTAtmabhirEva sArddham asmAbhi ryuddhaM kriyatE| \p \v 13 atO hEtO ryUyaM yayA saMkuेlE dinE'vasthAtuM sarvvANi parAjitya dRPhAH sthAtunjca zakSyatha tAm IzvarIyasusajjAM gRhlIta| \p \v 14 vastutastu satyatvEna zRgkhalEna kaTiM baddhvA puNyEna varmmaNA vakSa AcchAdya \p \v 15 zAntEH suvArttayA jAtam utsAhaM pAdukAyugalaM padE samarpya tiSThata| \p \v 16 yEna ca duSTAtmanO'gnibANAn sarvvAn nirvvApayituM zakSyatha tAdRzaM sarvvAcchAdakaM phalakaM vizvAsaM dhArayata| \p \v 17 zirastraM paritrANam AtmanaH khagganjcEzvarasya vAkyaM dhArayata| \p \v 18 sarvvasamayE sarvvayAcanEna sarvvaprArthanEna cAtmanA prArthanAM kurudhvaM tadarthaM dRPhAkAgkSayA jAgrataH sarvvESAM pavitralOkAnAM kRtE sadA prArthanAM kurudhvaM| \p \v 19 ahanjca yasya susaMvAdasya zRgkhalabaddhaH pracArakadUtO'smi tam upayuktEnOtsAhEna pracArayituM yathA zaknuyAM \p \v 20 tathA nirbhayEna svarENOtsAhEna ca susaMvAdasya nigUPhavAkyapracArAya vaktRाtA yat mahyaM dIyatE tadarthaM mamApi kRtE prArthanAM kurudhvaM| \p \v 21 aparaM mama yAvasthAsti yacca mayA kriyatE tat sarvvaM yad yuSmAbhi rjnjAyatE tadarthaM prabhunA priyabhrAtA vizvAsyaH paricArakazca tukhikO yuSmAn tat jnjApayiSyati| \p \v 22 yUyaM yad asmAkam avasthAM jAnItha yuSmAkaM manAMsi ca yat sAntvanAM labhantE tadarthamEvAhaM yuSmAkaM sannidhiM taM prESitavAna| \p \v 23 aparam IzvaraH prabhu ryIzukhrISTazca sarvvEbhyO bhrAtRbhyaH zAntiM vizvAsasahitaM prEma ca dEyAt| \p \v 24 yE kEcit prabhau yIzukhrISTE'kSayaM prEma kurvvanti tAn prati prasAdO bhUyAt| tathAstu|