\id 3JN Sanskrit Bible (NT) in Cologne Script (satyavEdaH ।) \ide UTF-8 \rem © SanskritBible.in । Licensed under CC BY-SA 4.0 \h 3 John \toc1 3 yOhanaH patraM \toc2 3 yOhanaH \toc3 3 yOhanaH \mt1 3 yOhanaH patraM \c 1 \p \v 1 prAcInO 'haM satyamatAd yasmin prIyE taM priyatamaM gAyaM prati patraM likhAmi| \p \v 2 hE priya, tavAtmA yAdRk zubhAnvitastAdRk sarvvaviSayE tava zubhaM svAsthyanjca bhUyAt| \p \v 3 bhrAtRbhirAgatya tava satyamatasyArthatastvaM kIdRk satyamatamAcarasyEtasya sAkSyE dattE mama mahAnandO jAtaH| \p \v 4 mama santAnAH satyamatamAcarantItivArttAtO mama ya AnandO jAyatE tatO mahattarO nAsti| \p \v 5 hE priya, bhrAtRn prati vizESatastAn vidEzinO bhRाtRn prati tvayA yadyat kRtaM tat sarvvaM vizvAsinO yOgyaM| \p \v 6 tE ca samitEH sAkSAt tava pramnaH pramANaM dattavantaH, aparam IzvarayOgyarUpENa tAn prasthApayatA tvayA satkarmma kAriSyatE| \p \v 7 yatastE tasya nAmnA yAtrAM vidhAya bhinnajAtIyEbhyaH kimapi na gRhItavantaH| \p \v 8 tasmAd vayaM yat satyamatasya sahAyA bhavEma tadarthamEtAdRzA lOkA asmAbhiranugrahItavyAH| \p \v 9 samitiM pratyahaM patraM likhitavAn kintu tESAM madhyE yO diyatriphiH pradhAnAyatE sO 'smAn na gRhlAti| \p \v 10 atO 'haM yadOpasthAsyAmi tadA tEna yadyat kriyatE tat sarvvaM taM smArayiSyAmi, yataH sa durvvAkyairasmAn apavadati, tEnApi tRptiM na gatvA svayamapi bhrAtRn nAnugRhlAti yE cAnugrahItumicchanti tAn samititO 'pi bahiSkarOti| \p \v 11 hE priya, tvayA duSkarmma nAnukriyatAM kintu satkarmmaiva| yaH satkarmmAcArI sa IzvarAt jAtaH, yO duSkarmmAcArI sa IzvaraM na dRSTavAn| \p \v 12 dImItriyasya pakSE sarvvaiH sAkSyam adAyi vizESataH satyamatEnApi, vayamapi tatpakSE sAkSyaM dadmaH, asmAkanjca sAkSyaM satyamEvEti yUyaM jAnItha| \p \v 13 tvAM prati mayA bahUni lEkhitavyAni kintu masIlEkhanIbhyAM lEkhituM nEcchAmi| \p \v 14 acirENa tvAM drakSyAmIti mama pratyAzAstE tadAvAM sammukhIbhUya parasparaM sambhASiSyAvahE| \p \v 15 tava zAnti rbhUyAt| asmAkaM mitrANi tvAM namaskAraM jnjApayanti tvamapyEkaikasya nAma prOcya mitrEbhyO namaskuru| iti|