\id 2CO Sanskrit Bible (NT) in Cologne Script (satyavEdaH ।) \ide UTF-8 \rem © SanskritBible.in । Licensed under CC BY-SA 4.0 \h 2 Corinthians \toc1 2 karinthinaH patraM \toc2 2 karinthinaH \toc3 2 karinthinaH \mt1 2 karinthinaH patraM \c 1 \p \v 1 IzvarasyEcchayA yIzukhrISTasya prEritaH paulastimathirbhrAtA ca dvAvEtau karinthanagarasthAyai IzvarIyasamitaya AkhAyAdEzasthEbhyaH sarvvEbhyaH pavitralOkEbhyazca patraM likhataH| \p \v 2 asmAkaM tAtasyEzvarasya prabhOryIzukhrISTasya cAnugrahaH zAntizca yuSmAsu varttatAM| \p \v 3 kRpAluH pitA sarvvasAntvanAkArIzvarazca yO'smatprabhOryIzukhrISTasya tAta IzvaraH sa dhanyO bhavatu| \p \v 4 yatO vayam IzvarAt sAntvanAM prApya tayA sAntvanayA yat sarvvavidhakliSTAn lOkAn sAntvayituM zaknuyAma tadarthaM sO'smAkaM sarvvaklEzasamayE'smAn sAntvayati| \p \v 5 yataH khrISTasya klEzA yadvad bAhulyEnAsmAsu varttantE tadvad vayaM khrISTEna bahusAntvanAPhyA api bhavAmaH| \p \v 6 vayaM yadi klizyAmahE tarhi yuSmAkaM sAntvanAparitrANayOH kRtE klizyAmahE yatO'smAbhi ryAdRzAni duHkhAni sahyantE yuSmAkaM tAdRzaduHkhAnAM sahanEna tau sAdhayiSyEtE ityasmin yuSmAnadhi mama dRPhA pratyAzA bhavati| \p \v 7 yadi vA vayaM sAntvanAM labhAmahE tarhi yuSmAkaM sAntvanAparitrANayOH kRtE tAmapi labhAmahE| yatO yUyaM yAdRg duHkhAnAM bhAginO'bhavata tAdRk sAntvanAyA api bhAginO bhaviSyathEti vayaM jAnImaH| \p \v 8 hE bhrAtaraH, AziyAdEzE yaH klEzO'smAn AkrAmyat taM yUyaM yad anavagatAstiSThata tanmayA bhadraM na manyatE| tEnAtizaktiklEzEna vayamatIva pIPitAstasmAt jIvanarakSaNE nirupAyA jAtAzca, \p \v 9 atO vayaM svESu na vizvasya mRtalOkAnAm utthApayitarIzvarE yad vizvAsaM kurmmastadartham asmAbhiH prANadaNPO bhOktavya iti svamanasi nizcitaM| \p \v 10 EtAdRzabhayagkarAt mRtyO ryO 'smAn atrAyatEdAnImapi trAyatE sa itaH paramapyasmAn trAsyatE 'smAkam EtAdRzI pratyAzA vidyatE| \p \v 11 EtadarthamasmatkRtE prArthanayA vayaM yuSmAbhirupakarttavyAstathA kRtE bahubhi ryAcitO yO'nugrahO'smAsu varttiSyatE tatkRtE bahubhirIzvarasya dhanyavAdO'pi kAriSyatE| \p \v 12 aparanjca saMsAramadhyE vizESatO yuSmanmadhyE vayaM sAMsArikyA dhiyA nahi kintvIzvarasyAnugrahENAkuTilatAm IzvarIyasAralyanjcAcaritavantO'trAsmAkaM manO yat pramANaM dadAti tEna vayaM zlAghAmahE| \p \v 13 yuSmAbhi ryad yat paThyatE gRhyatE ca tadanyat kimapi yuSmabhyam asmAbhi rna likhyatE taccAntaM yAvad yuSmAbhi rgrahISyata ityasmAkam AzA| \p \v 14 yUyamitaH pUrvvamapyasmAn aMzatO gRhItavantaH, yataH prabhO ryIzukhrISTasya dinE yadvad yuSmAsvasmAkaM zlAghA tadvad asmAsu yuSmAkamapi zlAghA bhaviSyati| \p \v 15 aparaM yUyaM yad dvitIyaM varaM labhadhvE tadarthamitaH pUrvvaM tayA pratyAzayA yuSmatsamIpaM gamiSyAmi \p \v 16 yuSmaddEzEna mAkidaniyAdEzaM vrajitvA punastasmAt mAkidaniyAdEzAt yuSmatsamIpam Etya yuSmAbhi ryihUdAdEzaM prESayiSyE cEti mama vAnjchAsIt| \p \v 17 EtAdRzI mantraNA mayA kiM cAnjcalyEna kRtA? yad yad ahaM mantrayE tat kiM viSayilOka_iva mantrayANa Adau svIkRtya pazcAd asvIkurvvE? \p \v 18 yuSmAn prati mayA kathitAni vAkyAnyagrE svIkRtAni zESE'svIkRtAni nAbhavan EtEnEzvarasya vizvastatA prakAzatE| \p \v 19 mayA silvAnEna timathinA cEzvarasya putrO yO yIzukhrISTO yuSmanmadhyE ghOSitaH sa tEna svIkRtaH punarasvIkRtazca tannahi kintu sa tasya svIkArasvarUpaEva| \p \v 20 Izvarasya mahimA yad asmAbhiH prakAzEta tadartham IzvarENa yad yat pratijnjAtaM tatsarvvaM khrISTEna svIkRtaM satyIbhUtanjca| \p \v 21 yuSmAn asmAMzcAbhiSicya yaH khrISTE sthAsnUn karOti sa Izvara Eva| \p \v 22 sa cAsmAn mudrAgkitAn akArSIt satyAgkArasya paNakharUpam AtmAnaM asmAkam antaHkaraNESu nirakSipacca| \p \v 23 aparaM yuSmAsu karuNAM kurvvan aham EtAvatkAlaM yAvat karinthanagaraM na gatavAn iti satyamEtasmin IzvaraM sAkSiNaM kRtvA mayA svaprANAnAM zapathaH kriyatE| \p \v 24 vayaM yuSmAkaM vizvAsasya niyantArO na bhavAmaH kintu yuSmAkam Anandasya sahAyA bhavAmaH, yasmAd vizvAsE yuSmAkaM sthiti rbhavati| \c 2 \p \v 1 aparanjcAhaM punaH zOkAya yuSmatsannidhiM na gamiSyAmIti manasi niracaiSaM| \p \v 2 yasmAd ahaM yadi yuSmAn zOkayuktAn karOmi tarhi mayA yaH zOkayuktIkRtastaM vinA kEnAparENAhaM harSayiSyE? \p \v 3 mama yO harSaH sa yuSmAkaM sarvvESAM harSa EvEti nizcitaM mayAbOdhi; ataEva yairahaM harSayitavyastai rmadupasthitisamayE yanmama zOkO na jAyEta tadarthamEva yuSmabhyam EtAdRzaM patraM mayA likhitaM| \p \v 4 vastutastu bahuklEzasya manaHpIPAyAzca samayE'haM bahvazrupAtEna patramEkaM likhitavAn yuSmAkaM zOkArthaM tannahi kintu yuSmAsu madIyaprEmabAhulyasya jnjApanArthaM| \p \v 5 yEnAhaM zOkayuktIkRtastEna kEvalamahaM zOkayuktIkRtastannahi kintvaMzatO yUyaM sarvvE'pi yatO'hamatra kasmiMzcid dOSamArOpayituM nEcchAmi| \p \v 6 bahUnAM yat tarjjanaM tEna janEnAlambhi tat tadarthaM pracuraM| \p \v 7 ataH sa duHkhasAgarE yanna nimajjati tadarthaM yuSmAbhiH sa kSantavyaH sAntvayitavyazca| \p \v 8 iti hEtOH prarthayE'haM yuSmAbhistasmin dayA kriyatAM| \p \v 9 yUyaM sarvvakarmmaNi mamAdEzaM gRhlItha na vEti parIkSitum ahaM yuSmAn prati likhitavAn| \p \v 10 yasya yO dOSO yuSmAbhiH kSamyatE tasya sa dOSO mayApi kSamyatE yazca dOSO mayA kSamyatE sa yuSmAkaM kRtE khrISTasya sAkSAt kSamyatE| \p \v 11 zayatAnaH kalpanAsmAbhirajnjAtA nahi, atO vayaM yat tEna na vanjcyAmahE tadartham asmAbhiH sAvadhAnai rbhavitavyaM| \p \v 12 aparanjca khrISTasya susaMvAdaghOSaNArthaM mayi trOyAnagaramAgatE prabhOH karmmaNE ca madarthaM dvArE muktE \p \v 13 satyapi svabhrAtustItasyAvidyamAnatvAt madIyAtmanaH kApi zAnti rna babhUva, tasmAd ahaM tAn visarjjanaM yAcitvA mAkidaniyAdEzaM gantuM prasthAnam akaravaM| \p \v 14 ya IzvaraH sarvvadA khrISTEnAsmAn jayinaH karOti sarvvatra cAsmAbhistadIyajnjAnasya gandhaM prakAzayati sa dhanyaH| \p \v 15 yasmAd yE trANaM lapsyantE yE ca vinAzaM gamiSyanti tAn prati vayam IzvarENa khrISTasya saugandhyaM bhavAmaH| \p \v 16 vayam EkESAM mRtyavE mRtyugandhA aparESAnjca jIvanAya jIvanagandhA bhavAmaH, kintvEtAdRzakarmmasAdhanE kaH samarthO'sti? \p \v 17 anyE bahavO lOkA yadvad Izvarasya vAkyaM mRSAzikSayA mizrayanti vayaM tadvat tanna mizrayantaH saralabhAvEnEzvarasya sAkSAd IzvarasyAdEzAt khrISTEna kathAM bhASAmahE| \c 3 \p \v 1 vayaM kim AtmaprazaMsanaM punarArabhAmahE? yuSmAn prati yuSmattO vA parESAM kESAnjcid ivAsmAkamapi kiM prazaMsApatrESu prayOjanam AstE? \p \v 2 yUyamEvAsmAkaM prazaMsApatraM taccAsmAkam antaHkaraNESu likhitaM sarvvamAnavaizca jnjEyaM paThanIyanjca| \p \v 3 yatO 'smAbhiH sEvitaM khrISTasya patraM yUyapEva, tacca na masyA kintvamarasyEzvarasyAtmanA likhitaM pASANapatrESu tannahi kintu kravyamayESu hRtpatrESu likhitamiti suspaSTaM| \p \v 4 khrISTEnEzvaraM pratyasmAkam IdRzO dRPhavizvAsO vidyatE; \p \v 5 vayaM nijaguNEna kimapi kalpayituM samarthA iti nahi kintvIzvarAdasmAkaM sAmarthyaM jAyatE| \p \v 6 tEna vayaM nUtananiyamasyArthatO 'kSarasaMsthAnasya tannahi kintvAtmana Eva sEvanasAmarthyaM prAptAH| akSarasaMsthAnaM mRtyujanakaM kintvAtmA jIvanadAyakaH| \p \v 7 akSarai rvilikhitapASANarUpiNI yA mRtyOH sEvA sA yadIdRk tEjasvinI jAtA yattasyAcirasthAyinastEjasaH kAraNAt mUsasO mukham isrAyElIyalOkaiH saMdraSTuM nAzakyata, \p \v 8 tarhyAtmanaH sEvA kiM tatO'pi bahutEjasvinI na bhavEt? \p \v 9 daNPajanikA sEvA yadi tEjOyuktA bhavEt tarhi puNyajanikA sEvA tatO'dhikaM bahutEjOyuktA bhaviSyati| \p \v 10 ubhayOstulanAyAM kRtAyAm EkasyAstEjO dvitIyAyAH prakharatarENa tEjasA hInatEjO bhavati| \p \v 11 yasmAd yat lOpanIyaM tad yadi tEjOyuktaM bhavEt tarhi yat cirasthAyi tad bahutaratEjOyuktamEva bhaviSyati| \p \v 12 IdRzIM pratyAzAM labdhvA vayaM mahatIM pragalbhatAM prakAzayAmaH| \p \v 13 isrAyElIyalOkA yat tasya lOpanIyasya tEjasaH zESaM na vilOkayEyustadarthaM mUsA yAdRg AvaraNEna svamukham AcchAdayat vayaM tAdRk na kurmmaH| \p \v 14 tESAM manAMsi kaThinIbhUtAni yatastESAM paThanasamayE sa purAtanO niyamastEnAvaraNEnAdyApi pracchannastiSThati| \p \v 15 tacca na dUrIbhavati yataH khrISTEnaiva tat lupyatE| mUsasaH zAstrasya pAThasamayE'dyApi tESAM manAMsi tEnAvaraNEna pracchAdyantE| \p \v 16 kintu prabhuM prati manasi parAvRttE tad AvaraNaM dUrIkAriSyatE| \p \v 17 yaH prabhuH sa Eva sa AtmA yatra ca prabhOrAtmA tatraiva muktiH| \p \v 18 vayanjca sarvvE'nAcchAditEnAsyEna prabhOstEjasaH pratibimbaM gRhlanta AtmasvarUpENa prabhunA rUpAntarIkRtA varddhamAnatEjOyuktAM tAmEva pratimUrttiM prApnumaH| \c 4 \p \v 1 aparanjca vayaM karuNAbhAjO bhUtvA yad Etat paricArakapadam alabhAmahi nAtra klAmyAmaH, \p \v 2 kintu trapAyuktAni pracchannakarmmANi vihAya kuTilatAcaraNamakurvvanta IzvarIyavAkyaM mithyAvAkyairamizrayantaH satyadharmmasya prakAzanEnEzvarasya sAkSAt sarvvamAnavAnAM saMvEdagOcarE svAn prazaMsanIyAn darzayAmaH| \p \v 3 asmAbhi rghOSitaH susaMvAdO yadi pracchannaH; syAt tarhi yE vinaMkSyanti tESAmEva dRSTitaH sa pracchannaH; \p \v 4 yata Izvarasya pratimUrtti ryaH khrISTastasya tEjasaH susaMvAdasya prabhA yat tAn na dIpayEt tadartham iha lOkasya dEvO'vizvAsinAM jnjAnanayanam andhIkRtavAn EtasyOdAharaNaM tE bhavanti| \p \v 5 vayaM svAn ghOSayAma iti nahi kintu khrISTaM yIzuM prabhumEvAsmAMzca yIzOH kRtE yuSmAkaM paricArakAn ghOSayAmaH| \p \v 6 ya IzvarO madhyEtimiraM prabhAM dIpanAyAdizat sa yIzukhrISTasyAsya IzvarIyatEjasO jnjAnaprabhAyA udayArtham asmAkam antaHkaraNESu dIpitavAn| \p \v 7 aparaM tad dhanam asmAbhi rmRNmayESu bhAjanESu dhAryyatE yataH sAdbhutA zakti rnAsmAkaM kintvIzvarasyaivEti jnjAtavyaM| \p \v 8 vayaM padE padE pIPyAmahE kintu nAvasIdAmaH, vayaM vyAkulAH santO'pi nirupAyA na bhavAmaH; \p \v 9 vayaM pradrAvyamAnA api na klAmyAmaH, nipAtitA api na vinazyAmaH| \p \v 10 asmAkaM zarIrE khrISTasya jIvanaM yat prakAzEta tadarthaM tasmin zarIrE yIzO rmaraNamapi dhArayAmaH| \p \v 11 yIzO rjIvanaM yad asmAkaM marttyadEhE prakAzEta tadarthaM jIvantO vayaM yIzOH kRtE nityaM mRtyau samarpyAmahE| \p \v 12 itthaM vayaM mRtyAkrAntA yUyanjca jIvanAkrAntAH| \p \v 13 vizvAsakAraNAdEva samabhASi mayA vacaH| iti yathA zAstrE likhitaM tathaivAsmAbhirapi vizvAsajanakam AtmAnaM prApya vizvAsaH kriyatE tasmAcca vacAMsi bhASyantE| \p \v 14 prabhu ryIzu ryEnOtthApitaH sa yIzunAsmAnapyutthApayiSyati yuSmAbhiH sArddhaM svasamIpa upasthApayiSyati ca, vayam Etat jAnImaH| \p \v 15 ataEva yuSmAkaM hitAya sarvvamEva bhavati tasmAd bahUnAM pracurAnuुgrahaprAptE rbahulOkAnAM dhanyavAdEnEzvarasya mahimA samyak prakAziSyatE| \p \v 16 tatO hEtO rvayaM na klAmyAmaH kintu bAhyapuruSO yadyapi kSIyatE tathApyAntarikaH puruSO dinE dinE nUtanAyatE| \p \v 17 kSaNamAtrasthAyi yadEtat laghiSThaM duHkhaM tad atibAhulyEnAsmAkam anantakAlasthAyi gariSThasukhaM sAdhayati, \p \v 18 yatO vayaM pratyakSAn viSayAn anuddizyApratyakSAn uddizAmaH| yatO hEtOH pratyakSaviSayAH kSaNamAtrasthAyinaH kintvapratyakSA anantakAlasthAyinaH| \c 5 \p \v 1 aparam asmAkam Etasmin pArthivE dUSyarUpE vEzmani jIrNE satIzvarENa nirmmitam akarakRtam asmAkam anantakAlasthAyi vEzmaikaM svargE vidyata iti vayaM jAnImaH| \p \v 2 yatO hEtOrEtasmin vEzmani tiSThantO vayaM taM svargIyaM vAsaM paridhAtum AkAgkSyamANA niHzvasAmaH| \p \v 3 tathApIdAnImapi vayaM tEna na nagnAH kintu parihitavasanA manyAmahE| \p \v 4 Etasmin dUSyE tiSThanatO vayaM klizyamAnA niHzvasAmaH, yatO vayaM vAsaM tyaktum icchAmastannahi kintu taM dvitIyaM vAsaM paridhAtum icchAmaH, yatastathA kRtE jIvanEna martyaM grasiSyatE| \p \v 5 EtadarthaM vayaM yEna sRSTAH sa Izvara Eva sa cAsmabhyaM satyagkArasya paNasvarUpam AtmAnaM dattavAn| \p \v 6 ataEva vayaM sarvvadOtsukA bhavAmaH kinjca zarIrE yAvad asmAbhi rnyuSyatE tAvat prabhutO dUrE prOSyata iti jAnImaH, \p \v 7 yatO vayaM dRSTimArgE na carAmaH kintu vizvAsamArgE| \p \v 8 aparanjca zarIrAd dUrE pravastuM prabhOH sannidhau nivastunjcAkAgkSyamANA utsukA bhavAmaH| \p \v 9 tasmAdEva kAraNAd vayaM tasya sannidhau nivasantastasmAd dUrE pravasantO vA tasmai rOcituM yatAmahE| \p \v 10 yasmAt zarIrAvasthAyAm EkaikEna kRtAnAM karmmaNAM zubhAzubhaphalaprAptayE sarvvaismAbhiH khrISTasya vicArAsanasammukha upasthAtavyaM| \p \v 11 ataEva prabhO rbhayAnakatvaM vijnjAya vayaM manujAn anunayAmaH kinjcEzvarasya gOcarE saprakAzA bhavAmaH, yuSmAkaM saMvEdagOcarE'pi saprakAzA bhavAma ityAzaMsAmahE| \p \v 12 anEna vayaM yuSmAkaM sannidhau punaH svAn prazaMsAma iti nahi kintu yE manO vinA mukhaiH zlAghantE tEbhyaH pratyuttaradAnAya yUyaM yathAsmAbhiH zlAghituM zaknutha tAdRzam upAyaM yuSmabhyaM vitarAmaH| \p \v 13 yadi vayaM hatajnjAnA bhavAmastarhi tad IzvarArthakaM yadi ca sajnjAnA bhavAmastarhi tad yuSmadarthakaM| \p \v 14 vayaM khrISTasya prEmnA samAkRSyAmahE yataH sarvvESAM vinimayEna yadyEkO janO'mriyata tarhi tE sarvvE mRtA ityAsmAbhi rbudhyatE| \p \v 15 aparanjca yE jIvanti tE yat svArthaM na jIvanti kintu tESAM kRtE yO janO mRtaH punarutthApitazca tamuddizya yat jIvanti tadarthamEva sa sarvvESAM kRtE mRtavAn| \p \v 16 atO hEtOritaH paraM kO'pyasmAbhi rjAtitO na pratijnjAtavyaH|yadyapi pUrvvaM khrISTO jAtitO'smAbhiH pratijnjAtastathApIdAnIM jAtitaH puna rna pratijnjAyatE| \p \v 17 kEnacit khrISTa AzritE nUtanA sRSTi rbhavati purAtanAni lupyantE pazya nikhilAni navInAni bhavanti| \p \v 18 sarvvanjcaitad Izvarasya karmma yatO yIzukhrISTEna sa EvAsmAn svEna sArddhaM saMhitavAn sandhAnasambandhIyAM paricaryyAm asmAsu samarpitavAMzca| \p \v 19 yataH IzvaraH khrISTam adhiSThAya jagatO janAnAm AgAMsi tESAm RNamiva na gaNayan svEna sArddhaM tAn saMhitavAn sandhivArttAm asmAsu samarpitavAMzca| \p \v 20 atO vayaM khrISTasya vinimayEna dautyaM karmma sampAdayAmahE, IzvarazcAsmAbhi ryuSmAn yAyAcyatE tataH khrISTasya vinimayEna vayaM yuSmAn prArthayAmahE yUyamIzvarENa sandhatta| \p \v 21 yatO vayaM tEna yad IzvarIyapuNyaM bhavAmastadarthaM pApEna saha yasya jnjAtEyaM nAsIt sa Eva tEnAsmAkaM vinimayEna pApaH kRtaH| \c 6 \p \v 1 tasya sahAyA vayaM yuSmAn prArthayAmahE, IzvarasyAnugrahO yuSmAbhi rvRthA na gRhyatAM| \p \v 2 tEnOktamEtat, saMzrOSyAmi zubhE kAlE tvadIyAM prArthanAm ahaM| upakAraM kariSyAmi paritrANadinE tava| pazyatAyaM zubhakAlaH pazyatEdaM trANadinaM| \p \v 3 asmAkaM paricaryyA yanniSkalagkA bhavEt tadarthaM vayaM kutrApi vighnaM na janayAmaH, \p \v 4 kintu pracurasahiSNutA klEzO dainyaM vipat tAPanA kArAbandhanaM nivAsahInatvaM parizramO jAgaraNam upavasanaM \p \v 5 nirmmalatvaM jnjAnaM mRduzIlatA hitaiSitA \p \v 6 pavitra AtmA niSkapaTaM prEma satyAlApa IzvarIyazakti \p \v 7 rdakSiNavAmAbhyAM karAbhyAM dharmmAstradhAraNaM \p \v 8 mAnApamAnayOrakhyAtisukhyAtyO rbhAgitvam EtaiH sarvvairIzvarasya prazaMsyAn paricArakAn svAn prakAzayAmaH| \p \v 9 bhramakasamA vayaM satyavAdinO bhavAmaH, aparicitasamA vayaM suparicitA bhavAmaH, mRtakalpA vayaM jIvAmaH, daNPyamAnA vayaM na hanyAmahE, \p \v 10 zOkayuktAzca vayaM sadAnandAmaH, daridrA vayaM bahUn dhaninaH kurmmaH, akinjcanAzca vayaM sarvvaM dhArayAmaH| \p \v 11 hE karinthinaH, yuSmAkaM prati mamAsyaM muktaM mamAntaHkaraNAnjca vikasitaM| \p \v 12 yUyaM mamAntarE na sagkOcitAH kinjca yUyamEva sagkOcitacittAH| \p \v 13 kintu mahyaM nyAyyaphaladAnArthaM yuSmAbhirapi vikasitai rbhavitavyam ityahaM nijabAlakAniva yuSmAn vadAmi| \p \v 14 aparam apratyayibhiH sArddhaM yUyam EkayugE baddhA mA bhUta, yasmAd dharmmAdharmmayOH kaH sambandhO'sti? timirENa sarddhaM prabhAyA vA kA tulanAsti? \p \v 15 bilIyAladEvEna sAkaM khrISTasya vA kA sandhiH? avizvAsinA sArddhaM vA vizvAsilOkasyAMzaH kaH? \p \v 16 Izvarasya mandirENa saha vA dEvapratimAnAM kA tulanA? amarasyEzvarasya mandiraM yUyamEva| IzvarENa taduktaM yathA, tESAM madhyE'haM svAvAsaM nidhAsyAmi tESAM madhyE ca yAtAyAtaM kurvvan tESAm IzvarO bhaviSyAmi tE ca mallOkA bhaviSyanti| \p \v 17 atO hEtOH paramEzvaraH kathayati yUyaM tESAM madhyAd bahirbhUya pRthag bhavata, kimapyamEdhyaM na spRzata; tEnAhaM yuSmAn grahISyAmi, \p \v 18 yuSmAkaM pitA bhaviSyAmi ca, yUyanjca mama kanyAputrA bhaviSyathEti sarvvazaktimatA paramEzvarENOktaM| \c 7 \p \v 1 ataEva hE priyatamAH, EtAdRzIH pratijnjAH prAptairasmAbhiH zarIrAtmanOH sarvvamAlinyam apamRjyEzvarasya bhaktyA pavitrAcAraH sAdhyatAM| \p \v 2 yUyam asmAn gRhlIta| asmAbhiH kasyApyanyAyO na kRtaH kO'pi na vanjcitaH| \p \v 3 yuSmAn dOSiNaH karttamahaM vAkyamEtad vadAmIti nahi yuSmAbhiH saha jIvanAya maraNAya vA vayaM yuSmAn svAntaHkaraNai rdhArayAma iti pUrvvaM mayOktaM| \p \v 4 yuSmAn prati mama mahEtsAhO jAyatE yuSmAn adhyahaM bahu zlAghE ca tEna sarvvaklEzasamayE'haM sAntvanayA pUrNO harSENa praphullitazca bhavAmi| \p \v 5 asmAsu mAkidaniyAdEzam AgatESvasmAkaM zarIrasya kAcidapi zAnti rnAbhavat kintu sarvvatO bahi rvirOdhEnAntazca bhItyA vayam apIPyAmahi| \p \v 6 kintu namrANAM sAntvayitA ya IzvaraH sa tItasyAgamanEnAsmAn asAntvayat| \p \v 7 kEvalaM tasyAgamanEna tannahi kintu yuSmattO jAtayA tasya sAntvanayApi, yatO'smAsu yuSmAkaM hArddavilApAsaktatvESvasmAkaM samIpE varNitESu mama mahAnandO jAtaH| \p \v 8 ahaM patrENa yuSmAn zOkayuktAn kRtavAn ityasmAd anvatapyE kintvadhunA nAnutapyE| tEna patrENa yUyaM kSaNamAtraM zOkayuktIbhUtA iti mayA dRzyatE| \p \v 9 ityasmin yuSmAkaM zOkEnAhaM hRSyAmi tannahi kintu manaHparivarttanAya yuSmAkaM zOkO'bhavad ityanEna hRSyAmi yatO'smattO yuSmAkaM kApi hAni ryanna bhavEt tadarthaM yuSmAkam IzvarIyaH zOेkO jAtaH| \p \v 10 sa IzvarIyaH zOkaH paritrANajanakaM niranutApaM manaHparivarttanaM sAdhayati kintu sAMsArikaH zOkO mRtyuM sAdhayati| \p \v 11 pazyata tEnEzvarIyENa zOkEna yuSmAkaM kiM na sAdhitaM? yatnO dOSaprakSAlanam asantuSTatvaM hArddam AsaktatvaM phaladAnanjcaitAni sarvvANi| tasmin karmmaNi yUyaM nirmmalA iti pramANaM sarvvENa prakArENa yuSmAbhi rdattaM| \p \v 12 yEnAparAddhaM tasya kRtE kiMvA yasyAparAddhaM tasya kRtE mayA patram alEkhi tannahi kintu yuSmAnadhyasmAkaM yatnO yad Izvarasya sAkSAd yuSmatsamIpE prakAzEta tadarthamEva| \p \v 13 uktakAraNAd vayaM sAntvanAM prAptAH; tAnjca sAntvanAM vinAvarO mahAhlAdastItasyAhlAdAdasmAbhi rlabdhaH, yatastasyAtmA sarvvai ryuSmAbhistRptaH| \p \v 14 pUrvvaM tasya samIpE'haM yuSmAbhiryad azlAghE tEna nAlajjE kintu vayaM yadvad yuSmAn prati satyabhAvEna sakalam abhASAmahi tadvat tItasya samIpE'smAkaM zlAghanamapi satyaM jAtaM| \p \v 15 yUyaM kIdRk tasyAjnjA apAlayata bhayakampAbhyAM taM gRhItavantazcaitasya smaraNAd yuSmAsu tasya snEhO bAhulyEna varttatE| \p \v 16 yuSmAsvahaM sarvvamAzaMsE, ityasmin mamAhlAdO jAyatE| \c 8 \p \v 1 hE bhrAtaraH, mAkidaniyAdEzasthAsu samitiSu prakAzitO ya IzvarasyAnugrahastamahaM yuSmAn jnjApayAmi| \p \v 2 vastutO bahuklEzaparIkSAsamayE tESAM mahAnandO'tIvadInatA ca vadAnyatAyAH pracuraphalam aphalayatAM| \p \v 3 tE svEcchayA yathAzakti kinjcAtizakti dAna udyuktA abhavan iti mayA pramANIkriyatE| \p \v 4 vayanjca yat pavitralOkEbhyastESAM dAnam upakArArthakam aMzananjca gRhlAmastad bahununayEnAsmAn prArthitavantaH| \p \v 5 vayaM yAdRk pratyaiQkSAmahi tAdRg akRtvA tE'grE prabhavE tataH param IzvarasyEcchayAsmabhyamapi svAn nyavEdayan| \p \v 6 atO hEtOstvaM yathArabdhavAn tathaiva karinthinAM madhyE'pi tad dAnagrahaNaM sAdhayEti yuSmAn adhi vayaM tItaM prArthayAmahi| \p \v 7 atO vizvAsO vAkpaTutA jnjAnaM sarvvOtsAhO 'smAsu prEma caitai rguNai ryUyaM yathAparAn atizEdhvE tathaivaitEna guNEnApyatizEdhvaM| \p \v 8 Etad aham AjnjayA kathayAmIti nahi kintvanyESAm utsAhakAraNAd yuSmAkamapi prEmnaH sAralyaM parIkSitumicchatA mayaitat kathyatE| \p \v 9 yUyanjcAsmatprabhO ryIzukhrISTasyAnugrahaM jAnItha yatastasya nirdhanatvEna yUyaM yad dhaninO bhavatha tadarthaM sa dhanI sannapi yuSmatkRtE nirdhanO'bhavat| \p \v 10 Etasmin ahaM yuSmAn svavicAraM jnjApayAmi| gataM saMvatsaram Arabhya yUyaM kEvalaM karmma karttaM tannahi kintvicchukatAM prakAzayitumapyupAkrAbhyadhvaM tatO hEtO ryuSmatkRtE mama mantraNA bhadrA| \p \v 11 atO 'dhunA tatkarmmasAdhanaM yuSmAbhiH kriyatAM tEna yadvad icchukatAyAm utsAhastadvad Ekaikasya sampadanusArENa karmmasAdhanam api janiSyatE| \p \v 12 yasmin icchukatA vidyatE tEna yanna dhAryyatE tasmAt sO'nugRhyata iti nahi kintu yad dhAryyatE tasmAdEva| \p \v 13 yata itarESAM virAmENa yuSmAkanjca klEzEna bhavitavyaM tannahi kintu samatayaiva| \p \v 14 varttamAnasamayE yuSmAkaM dhanAdhikyEna tESAM dhananyUnatA pUrayitavyA tasmAt tESAmapyAdhikyEna yuSmAkaM nyUnatA pUrayiSyatE tEna samatA janiSyatE| \p \v 15 tadEva zAstrE'pi likhitam AstE yathA, yEnAdhikaM saMgRhItaM tasyAdhikaM nAbhavat yEna cAlpaM saMgRhItaM tasyAlpaM nAbhavat| \p \v 16 yuSmAkaM hitAya tItasya manasi ya Izvara imam udyOgaM janitavAn sa dhanyO bhavatu| \p \v 17 tItO'smAkaM prArthanAM gRhItavAn kinjca svayam udyuktaH san svEcchayA yuSmatsamIpaM gatavAn| \p \v 18 tEna saha yO'para EkO bhrAtAsmAbhiH prESitaH susaMvAdAt tasya sukhyAtyA sarvvAH samitayO vyAptAH| \p \v 19 prabhO rgauravAya yuSmAkam icchukatAyai ca sa samitibhirEtasyai dAnasEvAyai asmAkaM saggitvE nyayOjyata| \p \v 20 yatO yA mahOpAyanasEvAsmAbhi rvidhIyatE tAmadhi vayaM yat kEnApi na nindyAmahE tadarthaM yatAmahE| \p \v 21 yataH kEvalaM prabhOH sAkSAt tannahi kintu mAnavAnAmapi sAkSAt sadAcAraM karttum AlOcAmahE| \p \v 22 tAbhyAM sahApara EkO yO bhrAtAsmAbhiH prESitaH sO'smAbhi rbahuviSayESu bahavArAn parIkSita udyOgIva prakAzitazca kintvadhunA yuSmAsu dRPhavizvAsAt tasyOtsAhO bahu vavRdhE| \p \v 23 yadi kazcit tItasya tattvaM jijnjAsatE tarhi sa mama sahabhAgI yuSmanmadhyE sahakArI ca, aparayO rbhrAtrOstattvaM vA yadi jijnjAsatE tarhi tau samitInAM dUtau khrISTasya pratibimbau cEti tEna jnjAyatAM| \p \v 24 atO hEtOH samitInAM samakSaM yuSmatprEmnO'smAkaM zlAghAyAzca prAmANyaM tAn prati yuSmAbhiH prakAzayitavyaM| \c 9 \p \v 1 pavitralOkAnAm upakArArthakasEvAmadhi yuSmAn prati mama likhanaM niSprayOjanaM| \p \v 2 yata AkhAyAdEzasthA lOkA gatavarSam Arabhya tatkAryya udyatAH santIti vAkyEnAhaM mAkidanIyalOkAnAM samIpE yuSmAkaM yAm icchukatAmadhi zlAghE tAm avagatO'smi yuSmAkaM tasmAd utsAhAccAparESAM bahUnAm udyOgO jAtaH| \p \v 3 kinjcaitasmin yuSmAn adhyasmAkaM zlAghA yad atathyA na bhavEt yUyanjca mama vAkyAnusArAd yad udyatAstiSThEta tadarthamEva tE bhrAtarO mayA prESitAH| \p \v 4 yasmAt mayA sArddhaM kaizcit mAkidanIyabhrAtRbhirAgatya yUyamanudyatA iti yadi dRzyatE tarhi tasmAd dRPhavizvAsAd yuSmAkaM lajjA janiSyata ityasmAbhi rna vaktavyaM kintvasmAkamEva lajjA janiSyatE| \p \v 5 ataH prAk pratijnjAtaM yuSmAkaM dAnaM yat sanjcitaM bhavEt tacca yad grAhakatAyAH phalam abhUtvA dAnazIlatAyA Eva phalaM bhavEt tadarthaM mamAgrE gamanAya tatsanjcayanAya ca tAn bhrAtRn AdESTumahaM prayOjanam amanyE| \p \v 6 aparamapi vyAharAmi kEnacit kSudrabhAvEna bIjESUptESu svalpAni zasyAni karttiSyantE, kinjca kEnacid bahudabhavEna bIjESUptESu bahUni zasyAni karttiSyantE| \p \v 7 EkaikEna svamanasi yathA nizcIyatE tathaiva dIyatAM kEnApi kAtarENa bhItEna vA na dIyatAM yata IzvarO hRSTamAnasE dAtari prIyatE| \p \v 8 aparam IzvarO yuSmAn prati sarvvavidhaM bahupradaM prasAdaM prakAzayitum arhati tEna yUyaM sarvvaviSayE yathESTaM prApya sarvvENa satkarmmaNA bahuphalavantO bhaviSyatha| \p \v 9 Etasmin likhitamAstE, yathA, vyayatE sa janO rAyaM durgatEbhyO dadAti ca| nityasthAyI ca taddharmmaH \p \v 10 bIjaM bhEjanIyam annanjca vaptrE yEna vizrANyatE sa yuSmabhyam api bIjaM vizrANya bahulIkariSyati yuSmAkaM dharmmaphalAni varddhayiSyati ca| \p \v 11 tEna sarvvaviSayE sadhanIbhUtai ryuSmAbhiH sarvvaviSayE dAnazIlatAyAM prakAzitAyAm asmAbhirIzvarasya dhanyavAdaH sAdhayiSyatE| \p \v 12 EtayOpakArasEvayA pavitralOkAnAm arthAbhAvasya pratIkArO jAyata iti kEvalaM nahi kintvIzcarasya dhanyavAdO'pi bAhulyEnOtpAdyatE| \p \v 13 yata EtasmAd upakArakaraNAd yuSmAkaM parIkSitatvaM buddhvA bahubhiH khrISTasusaMvAdAggIkaraNE yuSmAkam AjnjAgrAhitvAt tadbhAgitvE ca tAn aparAMzca prati yuSmAkaM dAtRtvAd Izvarasya dhanyavAdaH kAriSyatE, \p \v 14 yuSmadarthaM prArthanAM kRtvA ca yuSmAsvIzvarasya gariSThAnugrahAd yuSmAsu taiH prEma kAriSyatE| \p \v 15 aparam IzvarasyAnirvvacanIyadAnAt sa dhanyO bhUyAt| \c 10 \p \v 1 yuSmatpratyakSE namraH kintu parOkSE pragalbhaH paulO'haM khrISTasya kSAntyA vinItyA ca yuSmAn prArthayE| \p \v 2 mama prArthanIyamidaM vayaM yaiH zArIrikAcAriNO manyAmahE tAn prati yAM pragalbhatAM prakAzayituM nizcinOmi sA pragalbhatA samAgatEna mayAcaritavyA na bhavatu| \p \v 3 yataH zarIrE carantO'pi vayaM zArIrikaM yuddhaM na kurmmaH| \p \v 4 asmAkaM yuddhAstrANi ca na zArIrikAni kintvIzvarENa durgabhanjjanAya prabalAni bhavanti, \p \v 5 taizca vayaM vitarkAn IzvarIyatattvajnjAnasya pratibandhikAM sarvvAM cittasamunnatinjca nipAtayAmaH sarvvasagkalpanjca bandinaM kRtvA khrISTasyAjnjAgrAhiNaM kurmmaH, \p \v 6 yuSmAkam AjnjAgrAhitvE siddhE sati sarvvasyAjnjAlagghanasya pratIkAraM karttum udyatA AsmahE ca| \p \v 7 yad dRSTigOcaraM tad yuSmAbhi rdRzyatAM| ahaM khrISTasya lOka iti svamanasi yEna vijnjAyatE sa yathA khrISTasya bhavati vayam api tathA khrISTasya bhavAma iti punarvivicya tEna budhyatAM| \p \v 8 yuSmAkaM nipAtAya tannahi kintu niSThAyai prabhunA dattaM yadasmAkaM sAmarthyaM tEna yadyapi kinjcid adhikaM zlAghE tathApi tasmAnna trapiSyE| \p \v 9 ahaM patrai ryuSmAn trAsayAmi yuSmAbhirEtanna manyatAM| \p \v 10 tasya patrANi gurutarANi prabalAni ca bhavanti kintu tasya zArIrasAkSAtkArO durbbala AlApazca tucchanIya iti kaizcid ucyatE| \p \v 11 kintu parOkSE patrai rbhASamANA vayaM yAdRzAH prakAzAmahE pratyakSE karmma kurvvantO'pi tAdRzA Eva prakAziSyAmahE tat tAdRzEna vAcAlEna jnjAyatAM| \p \v 12 svaprazaMsakAnAM kESAnjcinmadhyE svAn gaNayituM taiH svAn upamAtuM vA vayaM pragalbhA na bhavAmaH, yatastE svaparimANEna svAn parimimatE svaizca svAn upamibhatE tasmAt nirbbOdhA bhavanti ca| \p \v 13 vayam aparimitEna na zlAghiSyAmahE kintvIzvarENa svarajjvA yuSmaddEzagAmi yat parimANam asmadarthaM nirUpitaM tEnaiva zlAghiSyAmahE| \p \v 14 yuSmAkaM dEzO'smAbhiragantavyastasmAd vayaM svasImAm ullagghAmahE tannahi yataH khrISTasya susaMvAdEnAparESAM prAg vayamEva yuSmAn prAptavantaH| \p \v 15 vayaM svasImAm ullagghya parakSEtrENa zlAghAmahE tannahi, kinjca yuSmAkaM vizvAsE vRddhiM gatE yuSmaddEzE'smAkaM sImA yuSmAbhirdIrghaM vistArayiSyatE, \p \v 16 tEna vayaM yuSmAkaM pazcimadiksthESu sthAnESu susaMvAdaM ghOSayiSyAmaH, itthaM parasImAyAM parENa yat pariSkRtaM tEna na zlAghiSyAmahE| \p \v 17 yaH kazcit zlAghamAnaH syAt zlAghatAM prabhunA sa hi| \p \v 18 svEna yaH prazaMsyatE sa parIkSitO nahi kintu prabhunA yaH prazaMsyatE sa Eva parIkSitaH| \c 11 \p \v 1 yUyaM mamAjnjAnatAM kSaNaM yAvat sOPhum arhatha, ataH sA yuSmAbhiH sahyatAM| \p \v 2 IzvarE mamAsaktatvAd ahaM yuSmAnadhi tapE yasmAt satIM kanyAmiva yuSmAn Ekasmin varE'rthataH khrISTE samarpayitum ahaM vAgdAnam akArSaM| \p \v 3 kintu sarpENa svakhalatayA yadvad havA vanjcayAnjcakE tadvat khrISTaM prati satItvAd yuSmAkaM bhraMzaH sambhaviSyatIti bibhEmi| \p \v 4 asmAbhiranAkhyApitO'paraH kazcid yIzu ryadi kEnacid AgantukEnAkhyApyatE yuSmAbhiH prAgalabdha AtmA vA yadi labhyatE prAgagRhItaH susaMvAdO vA yadi gRhyatE tarhi manyE yUyaM samyak sahiSyadhvE| \p \v 5 kintu mukhyEbhyaH prEritEbhyO'haM kEnacit prakArENa nyUnO nAsmIti budhyE| \p \v 6 mama vAkpaTutAyA nyUnatvE satyapi jnjAnasya nyUnatvaM nAsti kintu sarvvaviSayE vayaM yuSmadgOcarE prakAzAmahE| \p \v 7 yuSmAkam unnatyai mayA namratAM svIkRtyEzvarasya susaMvAdO vinA vEtanaM yuSmAkaM madhyE yad aghOSyata tEna mayA kiM pApam akAri? \p \v 8 yuSmAkaM sEvanAyAham anyasamitibhyO bhRti gRhlan dhanamapahRtavAn, \p \v 9 yadA ca yuSmanmadhyE'va'rttE tadA mamArthAbhAvE jAtE yuSmAkaM kO'pi mayA na pIPitaH; yatO mama sO'rthAbhAvO mAkidaniyAdEzAd Agatai bhrAtRbhi nyavAryyata, itthamahaM kkApi viSayE yathA yuSmAsu bhArO na bhavAmi tathA mayAtmarakSA kRtA karttavyA ca| \p \v 10 khrISTasya satyatA yadi mayi tiSThati tarhi mamaiSA zlAghA nikhilAkhAyAdEzE kEnApi na rOtsyatE| \p \v 11 Etasya kAraNaM kiM? yuSmAsu mama prEma nAstyEtat kiM tatkAraNaM? tad IzvarO vEtti| \p \v 12 yE chidramanviSyanti tE yat kimapi chidraM na labhantE tadarthamEva tat karmma mayA kriyatE kAriSyatE ca tasmAt tE yEna zlAghantE tEnAsmAkaM samAnA bhaviSyanti| \p \v 13 tAdRzA bhAktaprEritAH pravanjcakAH kAravO bhUtvA khrISTasya prEritAnAM vEzaM dhArayanti| \p \v 14 taccAzcaryyaM nahi; yataH svayaM zayatAnapi tEjasvidUtasya vEzaM dhArayati, \p \v 15 tatastasya paricArakA api dharmmaparicArakANAM vEzaM dhArayantItyadbhutaM nahi; kintu tESAM karmmANi yAdRzAni phalAnyapi tAdRzAni bhaviSyanti| \p \v 16 ahaM puna rvadAmi kO'pi mAM nirbbOdhaM na manyatAM kinjca yadyapi nirbbOdhO bhavEyaM tathApi yUyaM nirbbOdhamiva mAmanugRhya kSaNaikaM yAvat mamAtmazlAghAm anujAnIta| \p \v 17 EtasyAH zlAghAyA nimittaM mayA yat kathitavyaM tat prabhunAdiSTEnEva kathyatE tannahi kintu nirbbOdhEnEva| \p \v 18 aparE bahavaH zArIrikazlAghAM kurvvatE tasmAd ahamapi zlAghiSyE| \p \v 19 buddhimantO yUyaM sukhEna nirbbOdhAnAm AcAraM sahadhvE| \p \v 20 kO'pi yadi yuSmAn dAsAn karOti yadi vA yuSmAkaM sarvvasvaM grasati yadi vA yuSmAn harati yadi vAtmAbhimAnI bhavati yadi vA yuSmAkaM kapOlam Ahanti tarhi tadapi yUyaM sahadhvE| \p \v 21 daurbbalyAd yuSmAbhiravamAnitA iva vayaM bhASAmahE, kintvaparasya kasyacid yEna pragalbhatA jAyatE tEna mamApi pragalbhatA jAyata iti nirbbOdhEnEva mayA vaktavyaM| \p \v 22 tE kim ibrilOkAH? ahamapIbrI| tE kim isrAyElIyAH? ahamapIsrAyElIyaH| tE kim ibrAhImO vaMzAH? ahamapIbrAhImO vaMzaH| \p \v 23 tE kiM khrISTasya paricArakAH? ahaM tEbhyO'pi tasya mahAparicArakaH; kintu nirbbOdha iva bhASE, tEbhyO'pyahaM bahuparizramE bahuprahArE bahuvAraM kArAyAM bahuvAraM prANanAzasaMzayE ca patitavAn| \p \v 24 yihUdIyairahaM panjcakRtva UnacatvAriMzatprahArairAhatastrirvEtrAghAtam EkakRtvaH prastarAghAtanjca praptavAn| \p \v 25 vAratrayaM pOtabhanjjanEna kliSTO'ham agAdhasalilE dinamEkaM rAtrimEkAnjca yApitavAn| \p \v 26 bahuvAraM yAtrAbhi rnadInAM sagkaTai rdasyUnAM sagkaTaiH svajAtIyAnAM sagkaTai rbhinnajAtIyAnAM sagkaTai rnagarasya sagkaTai rmarubhUmEH sagkaTai sAgarasya sagkaTai rbhAktabhrAtRNAM sagkaTaizca \p \v 27 parizramaklEzAbhyAM vAraM vAraM jAgaraNEna kSudhAtRSNAbhyAM bahuvAraM nirAhArENa zItanagnatAbhyAnjcAhaM kAlaM yApitavAn| \p \v 28 tAdRzaM naimittikaM duHkhaM vinAhaM pratidinam AkulO bhavAmi sarvvAsAM samitInAM cintA ca mayi varttatE| \p \v 29 yEnAhaM na durbbalIbhavAmi tAdRzaM daurbbalyaM kaH pApnOti? \p \v 30 yadi mayA zlAghitavyaM tarhi svadurbbalatAmadhi zlAghiSyE| \p \v 31 mayA mRSAvAkyaM na kathyata iti nityaM prazaMsanIyO'smAkaM prabhO ryIzukhrISTasya tAta IzvarO jAnAti| \p \v 32 dammESakanagarE'ritArAjasya kAryyAdhyakSO mAM dharttum icchan yadA sainyaistad dammESakanagaram arakSayat \p \v 33 tadAhaM lOkaiH piTakamadhyE prAcIragavAkSENAvarOhitastasya karAt trANaM prApaM| \c 12 \p \v 1 AtmazlAghA mamAnupayuktA kintvahaM prabhO rdarzanAdEzAnAm AkhyAnaM kathayituM pravarttE| \p \v 2 itazcaturdazavatsarEbhyaH pUrvvaM mayA paricita EkO janastRtIyaM svargamanIyata, sa sazarIrENa niHzarIrENa vA tat sthAnamanIyata tadahaM na jAnAmi kintvIzvarO jAnAti| \p \v 3 sa mAnavaH svargaM nItaH san akathyAni marttyavAgatItAni ca vAkyAni zrutavAn| \p \v 4 kintu tadAnIM sa sazarIrO niHzarIrO vAsIt tanmayA na jnjAyatE tad IzvarENaiva jnjAyatE| \p \v 5 tamadhyahaM zlAghiSyE mAmadhi nAnyEna kEnacid viSayENa zlAghiSyE kEvalaM svadaurbbalyEna zlAghiSyE| \p \v 6 yadyaham AtmazlAghAM karttum icchEyaM tathApi nirbbOdha iva na bhaviSyAmi yataH satyamEva kathayiSyAmi, kintu lOkA mAM yAdRzaM pazyanti mama vAkyaM zrutvA vA yAdRzaM mAM manyatE tasmAt zrESThaM mAM yanna gaNayanti tadarthamahaM tatO viraMsyAmi| \p \v 7 aparam utkRSTadarzanaprAptitO yadaham AtmAbhimAnI na bhavAmi tadarthaM zarIravEdhakam EkaM zUlaM mahyam adAyi tat madIyAtmAbhimAnanivAraNArthaM mama tAPayitA zayatAnO dUtaH| \p \v 8 mattastasya prasthAnaM yAcitumahaM tristamadhi prabhumuddizya prArthanAM kRtavAn| \p \v 9 tataH sa mAmuktavAn mamAnugrahastava sarvvasAdhakaH, yatO daurbbalyAt mama zaktiH pUrNatAM gacchatIti| ataH khrISTasya zakti ryanmAm Azrayati tadarthaM svadaurbbalyEna mama zlAghanaM sukhadaM| \p \v 10 tasmAt khrISTahEtO rdaurbbalyanindAdaridratAvipakSatAkaSTAdiSu santuSyAmyahaM| yadAhaM durbbalO'smi tadaiva sabalO bhavAmi| \p \v 11 EtEnAtmazlAghanEnAhaM nirbbOdha ivAbhavaM kintu yUyaM tasya kAraNaM yatO mama prazaMsA yuSmAbhirEva karttavyAsIt| yadyapyam agaNyO bhavEyaM tathApi mukhyatamEbhyaH prEritEbhyaH kEnApi prakArENa nAhaM nyUnO'smi| \p \v 12 sarvvathAdbhutakriyAzaktilakSaNaiH prEritasya cihnAni yuSmAkaM madhyE sadhairyyaM mayA prakAzitAni| \p \v 13 mama pAlanArthaM yUyaM mayA bhArAkrAntA nAbhavataitad EkaM nyUnatvaM vinAparAbhyaH samitibhyO yuSmAkaM kiM nyUnatvaM jAtaM? anEna mama dOSaM kSamadhvaM| \p \v 14 pazyata tRtIyavAraM yuुSmatsamIpaM gantumudyatO'smi tatrApyahaM yuSmAn bhArAkrAntAn na kariSyAmi| yuSmAkaM sampattimahaM na mRgayE kintu yuSmAnEva, yataH pitrOH kRtE santAnAnAM dhanasanjcayO'nupayuktaH kintu santAnAnAM kRtE pitrO rdhanasanjcaya upayuktaH| \p \v 15 aparanjca yuSmAsu bahu prIyamANO'pyahaM yadi yuSmattO'lpaM prama labhE tathApi yuSmAkaM prANarakSArthaM sAnandaM bahu vyayaM sarvvavyayanjca kariSyAmi| \p \v 16 yUyaM mayA kinjcidapi na bhArAkrAntA iti satyaM, kintvahaM dhUrttaH san chalEna yuSmAn vanjcitavAn Etat kiM kEnacid vaktavyaM? \p \v 17 yuSmatsamIpaM mayA yE lOkAH prahitAstESAmEkEna kiM mama kO'pyarthalAbhO jAtaH? \p \v 18 ahaM tItaM vinIya tEna sArddhaM bhrAtaramEkaM prESitavAn yuSmattastItEna kim arthO labdhaH? Ekasmin bhAva Ekasya padacihnESu cAvAM kiM na caritavantau? \p \v 19 yuSmAkaM samIpE vayaM puna rdOSakSAlanakathAM kathayAma iti kiM budhyadhvE? hE priyatamAH, yuSmAkaM niSThArthaM vayamIzvarasya samakSaM khrISTEna sarvvANyEtAni kathayAmaH| \p \v 20 ahaM yadAgamiSyAmi, tadA yuSmAn yAdRzAn draSTuM nEcchAmi tAdRzAn drakSyAmi, yUyamapi mAM yAdRzaM draSTuM nEcchatha tAdRzaM drakSyatha, yuSmanmadhyE vivAda IrSyA krOdhO vipakSatA parApavAdaH karNEjapanaM darpaH kalahazcaitE bhaviSyanti; \p \v 21 tEnAhaM yuSmatsamIpaM punarAgatya madIyEzvarENa namayiSyE, pUrvvaM kRtapApAn lOkAn svIyAzucitAvEzyAgamanalampaTatAcaraNAd anutApam akRtavantO dRSTvA ca tAnadhi mama zOkO janiSyata iti bibhEmi| \c 13 \p \v 1 EtattRtIyavAram ahaM yuSmatsamIpaM gacchAmi tEna sarvvA kathA dvayOstrayANAM vA sAkSiNAM mukhEna nizcESyatE| \p \v 2 pUrvvaM yE kRtapApAstEbhyO'nyEbhyazca sarvvEbhyO mayA pUrvvaM kathitaM, punarapi vidyamAnEnEvEdAnIm avidyamAnEna mayA kathyatE, yadA punarAgamiSyAmi tadAhaM na kSamiSyE| \p \v 3 khrISTO mayA kathAM kathayatyEtasya pramANaM yUyaM mRgayadhvE, sa tu yuSmAn prati durbbalO nahi kintu sabala Eva| \p \v 4 yadyapi sa durbbalatayA kruza ArOpyata tathApIzvarIyazaktayA jIvati; vayamapi tasmin durbbalA bhavAmaH, tathApi yuSmAn prati prakAzitayEzvarIyazaktyA tEna saha jIviSyAmaH| \p \v 5 atO yUyaM vizvAsayuktA AdhvE na vEti jnjAtumAtmaparIkSAM kurudhvaM svAnEvAnusandhatta| yIzuH khrISTO yuSmanmadhyE vidyatE svAnadhi tat kiM na pratijAnItha? tasmin avidyamAnE yUyaM niSpramANA bhavatha| \p \v 6 kintu vayaM niSpramANA na bhavAma iti yuSmAbhi rbhOtsyatE tatra mama pratyAzA jAyatE| \p \v 7 yUyaM kimapi kutsitaM karmma yanna kurutha tadaham Izvaramuddizya prArthayE| vayaM yat prAmANikA iva prakAzAmahE tadarthaM tat prArthayAmaha iti nahi, kintu yUyaM yat sadAcAraM kurutha vayanjca niSpramANA iva bhavAmastadarthaM| \p \v 8 yataH satyatAyA vipakSatAM karttuM vayaM na samarthAH kintu satyatAyAH sAhAyyaM karttumEva| \p \v 9 vayaM yadA durbbalA bhavAmastadA yuSmAn sabalAn dRSTvAnandAmO yuSmAkaM siddhatvaM prArthayAmahE ca| \p \v 10 atO hEtOH prabhu ryuSmAkaM vinAzAya nahi kintu niSThAyai yat sAmarthyam asmabhyaM dattavAn tEna yad upasthitikAlE kAThinyaM mayAcaritavyaM na bhavEt tadartham anupasthitEna mayA sarvvANyEtAni likhyantE| \p \v 11 hE bhrAtaraH, zESE vadAmi yUyam Anandata siddhA bhavata parasparaM prabOdhayata, EkamanasO bhavata praNayabhAvam Acarata| prEmazAntyOrAkara IzvarO yuSmAkaM sahAyO bhUyAt| \p \v 12 yUyaM pavitracumbanEna parasparaM namaskurudhvaM| \p \v 13 pavitralOkAH sarvvE yuSmAn namanti| \p \v 14 prabhO ryIzukhrISTasyAnugraha Izvarasya prEma pavitrasyAtmanO bhAgitvanjca sarvvAn yuSmAn prati bhUyAt| tathAstu|