\id 1TI Sanskrit Bible (NT) in Cologne Script (satyavEdaH ।) \ide UTF-8 \rem © SanskritBible.in । Licensed under CC BY-SA 4.0 \h 1 Timothy \toc1 1 tImathiyaM patraM \toc2 1 tImathiyaH \toc3 1 tImathiyaH \mt1 1 tImathiyaM patraM \c 1 \p \v 1 asmAkaM trANakartturIzvarasyAsmAkaM pratyAzAbhUmEH prabhO ryIzukhrISTasya cAjnjAnusAratO yIzukhrISTasya prEritaH paulaH svakIyaM satyaM dharmmaputraM tImathiyaM prati patraM likhati| \p \v 2 asmAkaM tAta IzvarO'smAkaM prabhu ryIzukhrISTazca tvayi anugrahaM dayAM zAntinjca kuryyAstAM| \p \v 3 mAkidaniyAdEzE mama gamanakAlE tvam iphiSanagarE tiSThan itarazikSA na grahItavyA, anantESUpAkhyAnESu vaMzAvaliSu ca yuSmAbhi rmanO na nivEzitavyam \p \v 4 iti kAMzcit lOkAn yad upadizErEtat mayAdiSTO'bhavaH, yataH sarvvairEtai rvizvAsayuktEzvarIyaniSThA na jAyatE kintu vivAdO jAyatE| \p \v 5 upadEzasya tvabhiprEtaM phalaM nirmmalAntaHkaraNEna satsaMvEdEna niSkapaTavizvAsEna ca yuktaM prEma| \p \v 6 kEcit janAzca sarvvANyEtAni vihAya nirarthakakathAnAm anugamanEna vipathagAminO'bhavan, \p \v 7 yad bhASantE yacca nizcinvanti tanna budhyamAnA vyavasthOpadESTArO bhavitum icchanti| \p \v 8 sA vyavasthA yadi yOgyarUpENa gRhyatE tarhyuttamA bhavatIti vayaM jAnImaH| \p \v 9 aparaM sA vyavasthA dhArmmikasya viruddhA na bhavati kintvadhArmmikO 'vAdhyO duSTaH pApiSThO 'pavitrO 'zuciH pitRhantA mAtRhantA narahantA \p \v 10 vEzyAgAmI puMmaithunI manuSyavikrEtA mithyAvAdI mithyAzapathakArI ca sarvvESAmEtESAM viruddhA, \p \v 11 tathA saccidAnandEzvarasya yO vibhavayuktaH susaMvAdO mayi samarpitastadanuyAyihitOpadEzasya viparItaM yat kinjcid bhavati tadviruddhA sA vyavasthEti tadgrAhiNA jnjAtavyaM| \p \v 12 mahyaM zaktidAtA yO'smAkaM prabhuH khrISTayIzustamahaM dhanyaM vadAmi| \p \v 13 yataH purA nindaka upadrAvI hiMsakazca bhUtvApyahaM tEna vizvAsyO 'manyE paricArakatvE nyayujyE ca| tad avizvAsAcaraNam ajnjAnEna mayA kRtamiti hEtOrahaM tEnAnukampitO'bhavaM| \p \v 14 aparaM khrISTE yIzau vizvAsaprEmabhyAM sahitO'smatprabhOranugrahO 'tIva pracurO'bhat| \p \v 15 pApinaH paritrAtuM khrISTO yIzu rjagati samavatIrNO'bhavat, ESA kathA vizvAsanIyA sarvvai grahaNIyA ca| \p \v 16 tESAM pApinAM madhyE'haM prathama AsaM kintu yE mAnavA anantajIvanaprAptyarthaM tasmin vizvasiSyanti tESAM dRSTAntE mayi prathamE yIzunA khrISTEna svakIyA kRtsnA cirasahiSNutA yat prakAzyatE tadarthamEvAham anukampAM prAptavAn| \p \v 17 anAdirakSayO'dRzyO rAjA yO'dvitIyaH sarvvajnja Izvarastasya gauravaM mahimA cAnantakAlaM yAvad bhUyAt| AmEn| \p \v 18 hE putra tImathiya tvayi yAni bhaviSyadvAkyAni purA kathitAni tadanusArAd aham EnamAdEzaM tvayi samarpayAmi, tasyAbhiprAyO'yaM yattvaM tai rvAkyairuttamayuddhaM karOSi \p \v 19 vizvAsaM satsaMvEdanjca dhArayasi ca| anayOH parityAgAt kESAnjcid vizvAsatarI bhagnAbhavat| \p \v 20 huminAyasikandarau tESAM yau dvau janau, tau yad dharmmanindAM puna rna karttuM zikSEtE tadarthaM mayA zayatAnasya karE samarpitau| \c 2 \p \v 1 mama prathama AdEzO'yaM, prArthanAvinayanivEdanadhanyavAdAH karttavyAH, \p \v 2 sarvvESAM mAnavAnAM kRtE vizESatO vayaM yat zAntatvEna nirvvirOdhatvEna cEzcarabhaktiM vinItatvanjcAcarantaH kAlaM yApayAmastadarthaM nRpatInAm uccapadasthAnAnjca kRtE tE karttavyAH| \p \v 3 yatO'smAkaM tArakasyEzvarasya sAkSAt tadEvOttamaM grAhyanjca bhavati, \p \v 4 sa sarvvESAM mAnavAnAM paritrANaM satyajnjAnaprAptinjcEcchati| \p \v 5 yata EkO'dvitIya IzvarO vidyatE kinjcEzvarE mAnavESu caikO 'dvitIyO madhyasthaH \p \v 6 sa narAvatAraH khrISTO yIzu rvidyatE yaH sarvvESAM muktE rmUlyam AtmadAnaM kRtavAn| EtEna yEna pramANEnOpayuktE samayE prakAzitavyaM, \p \v 7 tadghOSayitA dUtO vizvAsE satyadharmmE ca bhinnajAtIyAnAm upadEzakazcAhaM nyayUjyE, EtadahaM khrISTasya nAmnA yathAtathyaM vadAmi nAnRtaM kathayAmi| \p \v 8 atO mamAbhimatamidaM puruSaiH krOdhasandEhau vinA pavitrakarAn uttOlya sarvvasmin sthAnE prArthanA kriyatAM| \p \v 9 tadvat nAryyO'pi salajjAH saMyatamanasazca satyO yOgyamAcchAdanaM paridadhatu kinjca kEzasaMskAraiH kaNakamuktAbhi rmahArghyaparicchadaizcAtmabhUSaNaM na kurvvatyaH \p \v 10 svIkRtEzvarabhaktInAM yOSitAM yOgyaiH satyarmmabhiH svabhUSaNaM kurvvatAM| \p \v 11 nArI sampUrNavinItatvEna nirvirOdhaM zikSatAM| \p \v 12 nAryyAH zikSAdAnaM puruSAyAjnjAdAnaM vAhaM nAnujAnAmi tayA nirvvirOेdhatvam AcaritavyaM| \p \v 13 yataH prathamam AdamastataH paraM havAyAH sRSTi rbabhUva| \p \v 14 kinjcAdam bhrAntiyuktO nAbhavat yOSidEva bhrAntiyuktA bhUtvAtyAcAriNI babhUva| \p \v 15 tathApi nArIgaNO yadi vizvAsE prEmni pavitratAyAM saMyatamanasi ca tiSThati tarhyapatyaprasavavartmanA paritrANaM prApsyati| \c 3 \p \v 1 yadi kazcid adhyakSapadam AkAgkSatE tarhi sa uttamaM karmma lipsata iti satyaM| \p \v 2 atO'dhyakSENAninditEnaikasyA yOSitO bhartrA parimitabhOgEna saMyatamanasA sabhyEnAtithisEvakEna zikSaNE nipuNEna \p \v 3 na madyapEna na prahArakENa kintu mRdubhAvEna nirvvivAdEna nirlObhEna \p \v 4 svaparivArANAm uttamazAsakEna pUrNavinItatvAd vazyAnAM santAnAnAM niyantrA ca bhavitavyaM| \p \v 5 yata AtmaparivArAn zAsituM yO na zaknOti tEnEzvarasya samitEstattvAvadhAraNaM kathaM kAriSyatE? \p \v 6 aparaM sa garvvitO bhUtvA yat zayatAna iva daNPayOgyO na bhavEt tadarthaM tEna navaziSyENa na bhavitavyaM| \p \v 7 yacca nindAyAM zayatAnasya jAlE ca na patEt tadarthaM tEna bahiHsthalOkAnAmapi madhyE sukhyAtiyuktEna bhavitavyaM| \p \v 8 tadvat paricArakairapi vinItai rdvividhavAkyarahitai rbahumadyapAnE 'nAsaktai rnirlObhaizca bhavitavyaM, \p \v 9 nirmmalasaMvEdEna ca vizvAsasya nigUPhavAkyaM dhAtivyanjca| \p \v 10 agrE tESAM parIkSA kriyatAM tataH param aninditA bhUtvA tE paricaryyAM kurvvantu| \p \v 11 aparaM yOSidbhirapi vinItAbhiranapavAdikAbhiH satarkAbhiH sarvvatra vizvAsyAbhizca bhavitavyaM| \p \v 12 paricArakA EkaikayOSitO bharttArO bhavEyuH, nijasantAnAnAM parijanAnAnjca suzAsanaM kuryyuzca| \p \v 13 yataH sA paricaryyA yai rbhadrarUpENa sAdhyatE tE zrESThapadaM prApnuvanti khrISTE yIzau vizvAsEna mahOtsukA bhavanti ca| \p \v 14 tvAM pratyEtatpatralEkhanasamayE zIghraM tvatsamIpagamanasya pratyAzA mama vidyatE| \p \v 15 yadi vA vilambEya tarhIzvarasya gRhE 'rthataH satyadharmmasya stambhabhittimUlasvarUpAyAm amarEzvarasya samitau tvayA kIdRza AcAraH karttavyastat jnjAtuM zakSyatE| \p \v 16 aparaM yasya mahattvaM sarvvasvIkRtam IzvarabhaktEstat nigUPhavAkyamidam IzvarO mAnavadEhE prakAzita AtmanA sapuNyIkRtO dUtaiH sandRSTaH sarvvajAtIyAnAM nikaTE ghOSitO jagatO vizvAsapAtrIbhUtastEjaHprAptayE svargaM nItazcEti| \c 4 \p \v 1 pavitra AtmA spaSTam idaM vAkyaM vadati caramakAlE katipayalOkA vahninAgkitatvAt \p \v 2 kaThOramanasAM kApaTyAd anRtavAdinAM vivAhaniSEdhakAnAM bhakSyavizESaniSEdhakAnAnjca \p \v 3 bhUtasvarUpANAM zikSAyAM bhramakAtmanAM vAkyESu ca manAMsi nivEzya dharmmAd bhraMziSyantE| tAni tu bhakSyANi vizvAsinAM svIkRtasatyadharmmANAnjca dhanyavAdasahitAya bhOgAyEzvarENa sasRjirE| \p \v 4 yata IzvarENa yadyat sRSTaM tat sarvvam uttamaM yadi ca dhanyavAdEna bhujyatE tarhi tasya kimapi nAgrAhyaM bhavati, \p \v 5 yata Izvarasya vAkyEna prArthanayA ca tat pavitrIbhavati| \p \v 6 EtAni vAkyAni yadi tvaM bhrAtRn jnjApayEstarhi yIzukhrISTasyOttamH paricArakO bhaviSyasi yO vizvAsO hitOpadEzazca tvayA gRhItastadIyavAkyairApyAyiSyasE ca| \p \v 7 yAnyupAkhyAnAni durbhAvAni vRddhayOSitAmEva yOgyAni ca tAni tvayA visRjyantAm IzvarabhaktayE yatnaH kriyatAnjca| \p \v 8 yataH zArIrikO yatnaH svalpaphaladO bhavati kintvIzvarabhaktiraihikapAratrikajIvanayOH pratijnjAyuktA satI sarvvatra phaladA bhavati| \p \v 9 vAkyamEtad vizvasanIyaM sarvvai rgrahaNIyanjca vayanjca tadarthamEva zrAmyAmO nindAM bhuMjmahE ca| \p \v 10 yatO hEtOH sarvvamAnavAnAM vizESatO vizvAsinAM trAtA yO'mara Izvarastasmin vayaM vizvasAmaH| \p \v 11 tvam EtAni vAkyAni pracAraya samupadiza ca| \p \v 12 alpavayaSkatvAt kEnApyavajnjEyO na bhava kintvAlApEnAcaraNEna prEmnA sadAtmatvEna vizvAsEna zucitvEna ca vizvAsinAm AdarzO bhava| \p \v 13 yAvannAham AgamiSyAmi tAvat tva pAThE cEtayanE upadEzE ca manO nidhatsva| \p \v 14 prAcInagaNahastArpaNasahitEna bhaviSyadvAkyEna yaddAnaM tubhyaM vizrANitaM tavAntaHsthE tasmin dAnE zithilamanA mA bhava| \p \v 15 EtESu manO nivEzaya, EtESu varttasva, itthanjca sarvvaviSayE tava guNavRddhiH prakAzatAM| \p \v 16 svasmin upadEzE ca sAvadhAnO bhUtvAvatiSThasva tat kRtvA tvayAtmaparitrANaM zrOtRNAnjca paritrANaM sAdhayiSyatE| \c 5 \p \v 1 tvaM prAcInaM na bhartsaya kintu taM pitaramiva yUnazca bhrAtRniva \p \v 2 vRddhAH striyazca mAtRniva yuvatIzca pUrNazucitvEna bhaginIriva vinayasva| \p \v 3 aparaM satyavidhavAH sammanyasva| \p \v 4 kasyAzcid vidhavAyA yadi putrAH pautrA vA vidyantE tarhi tE prathamataH svIyaparijanAn sEvituM pitrOH pratyupakarttunjca zikSantAM yatastadEvEzvarasya sAkSAd uttamaM grAhyanjca karmma| \p \v 5 aparaM yA nArI satyavidhavA nAthahInA cAsti sA IzvarasyAzrayE tiSThantI divAnizaM nivEdanaprArthanAbhyAM kAlaM yApayati| \p \v 6 kintu yA vidhavA sukhabhOgAsaktA sA jIvatyapi mRtA bhavati| \p \v 7 ataEva tA yad aninditA bhavEyUstadartham EtAni tvayA nidizyantAM| \p \v 8 yadi kazcit svajAtIyAn lOkAn vizESataH svIyaparijanAn na pAlayati tarhi sa vizvAsAd bhraSTO 'pyadhamazca bhavati| \p \v 9 vidhavAvargE yasyA gaNanA bhavati tayA SaSTivatsarEbhyO nyUnavayaskayA na bhavitavyaM; aparaM pUrvvam EkasvAmikA bhUtvA \p \v 10 sA yat zizupOSaNEnAtithisEvanEna pavitralOkAnAM caraNaprakSAlanEna kliSTAnAm upakArENa sarvvavidhasatkarmmAcaraNEna ca satkarmmakaraNAt sukhyAtiprAptA bhavEt tadapyAvazyakaM| \p \v 11 kintu yuvatI rvidhavA na gRhANa yataH khrISTasya vaiparItyEna tAsAM darpE jAtE tA vivAham icchanti| \p \v 12 tasmAcca pUrvvadharmmaM parityajya daNPanIyA bhavanti| \p \v 13 anantaraM tA gRhAd gRhaM paryyaTantya AlasyaM zikSantE kEvalamAlasyaM nahi kintvanarthakAlApaM parAdhikAracarccAnjcApi zikSamANA anucitAni vAkyAni bhASantE| \p \v 14 atO mamEcchEyaM yuvatyO vidhavA vivAhaM kurvvatAm apatyavatyO bhavantu gRhakarmma kurvvatAnjcEtthaM vipakSAya kimapi nindAdvAraM na dadatu| \p \v 15 yata itaH pUrvvam api kAzcit zayatAnasya pazcAdgAminyO jAtAH| \p \v 16 aparaM vizvAsinyA vizvAsinO vA kasyApi parivArANAM madhyE yadi vidhavA vidyantE tarhi sa tAH pratipAlayatu tasmAt samitau bhArE 'nArOpitE satyavidhavAnAM pratipAlanaM karttuM tayA zakyatE| \p \v 17 yE prAnjcaH samitiM samyag adhitiSThanti vizESata IzvaravAkyEnOpadEzEna ca yE yatnaM vidadhatE tE dviguNasyAdarasya yOgyA mAnyantAM| \p \v 18 yasmAt zAstrE likhitamidamAstE, tvaM zasyamarddakavRSasyAsyaM mA badhAnEti, aparamapi kAryyakRd vEtanasya yOgyO bhavatIti| \p \v 19 dvau trIn vA sAkSiNO vinA kasyAcit prAcInasya viruddham abhiyOgastvayA na gRhyatAM| \p \v 20 aparaM yE pApamAcaranti tAn sarvvESAM samakSaM bhartsayasva tEnAparESAmapi bhIti rjaniSyatE| \p \v 21 aham Izvarasya prabhO ryIzukhrISTasya manOnItadivyadUtAnAnjca gOcarE tvAm idam AjnjApayAmi tvaM kasyApyanurOdhEna kimapi na kurvvana vinApakSapAtam EtAna vidhIn pAlaya| \p \v 22 kasyApi mUrddhi hastAparNaM tvarayA mAkArSIH| parapApAnAnjcAMzI mA bhava| svaM zuciM rakSa| \p \v 23 aparaM tavOdarapIPAyAH punaH puna durbbalatAyAzca nimittaM kEvalaM tOyaM na pivan kinjcin madyaM piva| \p \v 24 kESAnjcit mAnavAnAM pApAni vicArAt pUrvvaM kESAnjcit pazcAt prakAzantE| \p \v 25 tathaiva satkarmmANyapi prakAzantE tadanyathA sati pracchannAni sthAtuM na zaknuvanti| \c 6 \p \v 1 yAvantO lOkA yugadhAriNO dAsAH santi tE svasvasvAminaM pUrNasamAdarayOgyaM manyantAM nO cEd Izvarasya nAmna upadEzasya ca nindA sambhaviSyati| \p \v 2 yESAnjca svAminO vizvAsinaH bhavanti taistE bhrAtRtvAt nAvajnjEyAH kintu tE karmmaphalabhOginO vizvAsinaH priyAzca bhavantIti hEtOH sEvanIyA Eva, tvam EtAni zikSaya samupadiza ca| \p \v 3 yaH kazcid itarazikSAM karOti, asmAkaM prabhO ryIzukhrISTasya hitavAkyAnIzvarabhaktE ryOgyAM zikSAnjca na svIkarOti \p \v 4 sa darpadhmAtaH sarvvathA jnjAnahInazca vivAdai rvAgyuddhaizca rOgayuktazca bhavati| \p \v 5 tAdRzAd bhAvAd IrSyAvirOdhApavAdaduSTAsUyA bhraSTamanasAM satyajnjAnahInAnAm IzvarabhaktiM lAbhOpAyam iva manyamAnAnAM lOkAnAM vivAdAzca jAyantE tAdRzEbhyO lOkEbhyastvaM pRthak tiSTha| \p \v 6 saMyatEcchayA yuktA yEzvarabhaktiH sA mahAlAbhOpAyO bhavatIti satyaM| \p \v 7 EtajjagatpravEzanakAlE'smAbhiH kimapi nAnAyi tattayajanakAlE'pi kimapi nEtuM na zakSyata iti nizcitaM| \p \v 8 ataEva khAdyAnyAcchAdanAni ca prApyAsmAbhiH santuSTai rbhavitavyaM| \p \v 9 yE tu dhaninO bhavituM cESTantE tE parIkSAyAm unmAthE patanti yE cAbhilASA mAnavAn vinAzE narakE ca majjayanti tAdRzESvajnjAnAhitAbhilASESvapi patanti| \p \v 10 yatO'rthaspRhA sarvvESAM duritAnAM mUlaM bhavati tAmavalambya kEcid vizvAsAd abhraMzanta nAnAklEzaizca svAn avidhyan| \p \v 11 hE Izvarasya lOka tvam EtEbhyaH palAyya dharmma Izvarabhakti rvizvAsaH prEma sahiSNutA kSAntizcaitAnyAcara| \p \v 12 vizvAsarUpam uttamayuddhaM kuru, anantajIvanam Alambasva yatastadarthaM tvam AhUtO 'bhavaH, bahusAkSiNAM samakSanjcOttamAM pratijnjAM svIkRtavAn| \p \v 13 aparaM sarvvESAM jIvayiturIzvarasya sAkSAd yazca khrISTO yIzuH pantIyapIlAtasya samakSam uttamAM pratijnjAM svIkRtavAn tasya sAkSAd ahaM tvAm idam AjnjApayAmi| \p \v 14 IzvarENa svasamayE prakAzitavyam asmAkaM prabhO ryIzukhrISTasyAgamanaM yAvat tvayA niSkalagkatvEna nirddOSatvEna ca vidhI rakSyatAM| \p \v 15 sa IzvaraH saccidAnandaH, advitIyasamrAT, rAjnjAM rAjA, prabhUnAM prabhuH, \p \v 16 amaratAyA advitIya AkaraH, agamyatEjOnivAsI, marttyAnAM kEnApi na dRSTaH kEnApi na dRzyazca| tasya gauravaparAkramau sadAtanau bhUyAstAM| AmEn| \p \v 17 ihalOkE yE dhaninastE cittasamunnatiM capalE dhanE vizvAsanjca na kurvvatAM kintu bhOgArtham asmabhyaM pracuratvEna sarvvadAtA \p \v 18 yO'mara Izvarastasmin vizvasantu sadAcAraM kurvvantu satkarmmadhanEna dhaninO sukalA dAtArazca bhavantu, \p \v 19 yathA ca satyaM jIvanaM pApnuyustathA pAratrikAm uttamasampadaM sanjcinvantvEti tvayAdizyantAM| \p \v 20 hE tImathiya, tvam upanidhiM gOpaya kAlpanikavidyAyA apavitraM pralApaM virOdhOktinjca tyaja ca, \p \v 21 yataH katipayA lOkAstAM vidyAmavalambya vizvAsAd bhraSTA abhavana| prasAdastava sahAyO bhUyAt| AmEn|