\id 1PE Sanskrit Bible (NT) in Cologne Script (satyavEdaH ।) \ide UTF-8 \rem © SanskritBible.in । Licensed under CC BY-SA 4.0 \h 1 Peter \toc1 1 pitarasya patraM \toc2 1 pitaraH \toc3 1 pitaraH \mt1 1 pitarasya patraM \c 1 \p \v 1 panta-gAlAtiyA-kappadakiyA-AziyA-bithuniyAdEzESu pravAsinO yE vikIrNalOkAH \p \v 2 piturIzvarasya pUrvvanirNayAd AtmanaH pAvanEna yIzukhrISTasyAjnjAgrahaNAya zONitaprOkSaNAya cAbhirucitAstAn prati yIzukhrISTasya prEritaH pitaraH patraM likhati| yuSmAn prati bAhulyEna zAntiranugrahazca bhUyAstAM| \p \v 3 asmAkaM prabhO ryIzukhrISTasya tAta IzvarO dhanyaH, yataH sa svakIyabahukRpAtO mRtagaNamadhyAd yIzukhrISTasyOtthAnEna jIvanapratyAzArtham arthatO \p \v 4 'kSayaniSkalagkAmlAnasampattiprAptyartham asmAn puna rjanayAmAsa| sA sampattiH svargE 'smAkaM kRtE sanjcitA tiSThati, \p \v 5 yUyanjcEzvarasya zaktitaH zESakAlE prakAzyaparitrANArthaM vizvAsEna rakSyadhvE| \p \v 6 tasmAd yUyaM yadyapyAnandEna praphullA bhavatha tathApi sAmprataM prayOjanahEtOH kiyatkAlaparyyantaM nAnAvidhaparIkSAbhiH klizyadhvE| \p \v 7 yatO vahninA yasya parIkSA bhavati tasmAt nazvarasuvarNAdapi bahumUlyaM yuSmAkaM vizvAsarUpaM yat parIkSitaM svarNaM tEna yIzukhrISTasyAgamanasamayE prazaMsAyAH samAdarasya gauravasya ca yOgyatA prAptavyA| \p \v 8 yUyaM taM khrISTam adRSTvApi tasmin prIyadhvE sAmprataM taM na pazyantO'pi tasmin vizvasantO 'nirvvacanIyEna prabhAvayuktEna cAnandEna praphullA bhavatha, \p \v 9 svavizvAsasya pariNAmarUpam AtmanAM paritrANaM labhadhvE ca| \p \v 10 yuSmAsu yO 'nugrahO varttatE tadviSayE ya IzvarIyavAkyaM kathitavantastE bhaviSyadvAdinastasya paritrANasyAnvESaNam anusandhAnanjca kRtavantaH| \p \v 11 vizESatastESAmantarvvAsI yaH khrISTasyAtmA khrISTE varttiSyamANAni duHkhAni tadanugAmiprabhAvanjca pUrvvaM prAkAzayat tEna kaH kIdRzO vA samayO niradizyataitasyAnusandhAnaM kRtavantaH| \p \v 12 tatastai rviSayaistE yanna svAn kintvasmAn upakurvvantyEtat tESAM nikaTE prAkAzyata| yAMzca tAn viSayAn divyadUtA apyavanatazirasO nirIkSitum abhilaSanti tE viSayAH sAmprataM svargAt prESitasya pavitrasyAtmanaH sahAyyAd yuSmatsamIpE susaMvAdapracArayitRbhiH prAkAzyanta| \p \v 13 ataEva yUyaM manaHkaTibandhanaM kRtvA prabuddhAH santO yIzukhrISTasya prakAzasamayE yuSmAsu varttiSyamAnasyAnugrahasya sampUrNAM pratyAzAM kuruta| \p \v 14 aparaM pUrvvIyAjnjAnatAvasthAyAH kutsitAbhilASANAM yOgyam AcAraM na kurvvantO yuSmadAhvAnakArI yathA pavitrO 'sti \p \v 15 yUyamapyAjnjAgrAhisantAnA iva sarvvasmin AcArE tAdRk pavitrA bhavata| \p \v 16 yatO likhitam AstE, yUyaM pavitrAstiSThata yasmAdahaM pavitraH| \p \v 17 aparanjca yO vinApakSapAtam EkaikamAnuSasya karmmAnusArAd vicAraM karOti sa yadi yuSmAbhistAta AkhyAyatE tarhi svapravAsasya kAlO yuSmAbhi rbhItyA yApyatAM| \p \v 18 yUyaM nirarthakAt paitRkAcArAt kSayaNIyai rUpyasuvarNAdibhi rmuktiM na prApya \p \v 19 niSkalagkanirmmalamESazAvakasyEva khrISTasya bahumUlyEna rudhirENa muktiM prAptavanta iti jAnItha| \p \v 20 sa jagatO bhittimUlasthApanAt pUrvvaM niyuktaH kintu caramadinESu yuSmadarthaM prakAzitO 'bhavat| \p \v 21 yatastEnaiva mRtagaNAt tasyOtthApayitari tasmai gauravadAtari cEzvarE vizvasitha tasmAd IzvarE yuSmAkaM vizvAsaH pratyAzA cAstE| \p \v 22 yUyam AtmanA satyamatasyAjnjAgrahaNadvArA niSkapaTAya bhrAtRprEmnE pAvitamanasO bhUtvA nirmmalAntaHkaraNaiH parasparaM gAPhaM prEma kuruta| \p \v 23 yasmAd yUyaM kSayaNIyavIryyAt nahi kintvakSayaNIyavIryyAd Izvarasya jIvanadAyakEna nityasthAyinA vAkyEna punarjanma gRhItavantaH| \p \v 24 sarvvaprANI tRNaistulyastattEjastRNapuSpavat| tRNAni parizuSyati puSpANi nipatanti ca| \p \v 25 kintu vAkyaM parEzasyAnantakAlaM vitiSThatE| tadEva ca vAkyaM susaMvAdEna yuSmAkam antikE prakAzitaM| \c 2 \p \v 1 sarvvAn dvESAn sarvvAMzca chalAn kApaTyAnIrSyAH samastaglAnikathAzca dUrIkRtya \p \v 2 yuSmAbhiH paritrANAya vRddhiprAptyarthaM navajAtazizubhiriva prakRtaM vAgdugdhaM pipAsyatAM| \p \v 3 yataH prabhu rmadhura EtasyAsvAdaM yUyaM prAptavantaH| \p \v 4 aparaM mAnuSairavajnjAtasya kintvIzvarENAbhirucitasya bahumUlyasya jIvatprastarasyEva tasya prabhOH sannidhim AgatA \p \v 5 yUyamapi jIvatprastarA iva nicIyamAnA AtmikamandiraM khrISTEna yIzunA cEzvaratOSakANAm AtmikabalInAM dAnArthaM pavitrO yAjakavargO bhavatha| \p \v 6 yataH zAstrE likhitamAstE, yathA, pazya pASANa EkO 'sti sIyOni sthApitO mayA| mukhyakONasya yOgyaH sa vRtazcAtIva mUlyavAn| yO janO vizvasEt tasmin sa lajjAM na gamiSyati| \p \v 7 vizvAsinAM yuSmAkamEva samIpE sa mUlyavAn bhavati kintvavizvAsinAM kRtE nicEtRbhiravajnjAtaH sa pASANaH kONasya bhittimUlaM bhUtvA bAdhAjanakaH pASANaH skhalanakArakazca zailO jAtaH| \p \v 8 tE cAvizvAsAd vAkyEna skhalanti skhalanE ca niyuktAH santi| \p \v 9 kintu yUyaM yEnAndhakAramadhyAt svakIyAzcaryyadIptimadhyam AhUtAstasya guNAn prakAzayitum abhirucitO vaMzO rAjakIyO yAjakavargaH pavitrA jAtiradhikarttavyAH prajAzca jAtAH| \p \v 10 pUrvvaM yUyaM tasya prajA nAbhavata kintvidAnIm Izvarasya prajA AdhvE| pUrvvam ananukampitA abhavata kintvidAnIm anukampitA AdhvE| \p \v 11 hE priyatamAH, yUyaM pravAsinO vidEzinazca lOkA iva manasaH prAtikUlyEna yOdhibhyaH zArIrikasukhAbhilASEbhyO nivarttadhvam ityahaM vinayE| \p \v 12 dEvapUjakAnAM madhyE yuSmAkam AcAra Evam uttamO bhavatu yathA tE yuSmAn duSkarmmakArilOkAniva puna rna nindantaH kRpAdRSTidinE svacakSurgOcarIyasatkriyAbhya Izvarasya prazaMsAM kuryyuH| \p \v 13 tatO hEtO ryUyaM prabhOranurOdhAt mAnavasRSTAnAM kartRtvapadAnAM vazIbhavata vizESatO bhUpAlasya yataH sa zrESThaH, \p \v 14 dEzAdhyakSANAnjca yatastE duSkarmmakAriNAM daNPadAnArthaM satkarmmakAriNAM prazaMsArthanjca tEna prEritAH| \p \v 15 itthaM nirbbOdhamAnuSANAm ajnjAnatvaM yat sadAcAribhi ryuSmAbhi rniruttarIkriyatE tad IzvarasyAbhimataM| \p \v 16 yUyaM svAdhInA ivAcarata tathApi duSTatAyA vESasvarUpAM svAdhInatAM dhArayanta iva nahi kintvIzvarasya dAsA iva| \p \v 17 sarvvAn samAdriyadhvaM bhrAtRvargE prIyadhvam IzvarAd bibhIta bhUpAlaM sammanyadhvaM| \p \v 18 hE dAsAH yUyaM sampUrNAdarENa prabhUnAM vazyA bhavata kEvalaM bhadrANAM dayAlUnAnjca nahi kintvanRjUnAmapi| \p \v 19 yatO 'nyAyEna duHkhabhOgakAla IzvaracintayA yat klEzasahanaM tadEva priyaM| \p \v 20 pApaM kRtvA yuSmAkaM capETAghAtasahanEna kA prazaMsA? kintu sadAcAraM kRtvA yuSmAkaM yad duHkhasahanaM tadEvEzvarasya priyaM| \p \v 21 tadarthamEva yUyam AhUtA yataH khrISTO'pi yuSmannimittaM duHkhaM bhuktvA yUyaM yat tasya padacihnai rvrajEta tadarthaM dRSTAntamEkaM darzitavAn| \p \v 22 sa kimapi pApaM na kRtavAn tasya vadanE kApi chalasya kathA nAsIt| \p \v 23 ninditO 'pi san sa pratinindAM na kRtavAn duHkhaM sahamAnO 'pi na bhartsitavAn kintu yathArthavicArayituH samIpE svaM samarpitavAn| \p \v 24 vayaM yat pApEbhyO nivRtya dharmmArthaM jIvAmastadarthaM sa svazarIrENAsmAkaM pApAni kruza UPhavAn tasya prahArai ryUyaM svasthA abhavata| \p \v 25 yataH pUrvvaM yUyaM bhramaNakArimESA ivAdhvaM kintvadhunA yuSmAkam AtmanAM pAlakasyAdhyakSasya ca samIpaM pratyAvarttitAH| \c 3 \p \v 1 hE yOSitaH, yUyamapi nijasvAminAM vazyA bhavata tathA sati yadi kEcid vAkyE vizvAsinO na santi tarhi \p \v 2 tE vinAvAkyaM yOSitAm AcArENArthatastESAM pratyakSENa yuSmAkaM sabhayasatItvAcArENAkraSTuM zakSyantE| \p \v 3 aparaM kEzaracanayA svarNAlagkAradhAraNOna paricchadaparidhAnEna vA yuSmAkaM vAhyabhUSA na bhavatu, \p \v 4 kintvIzvarasya sAkSAd bahumUlyakSamAzAntibhAvAkSayaratnEna yuktO gupta AntarikamAnava Eva| \p \v 5 yataH pUrvvakAlE yAH pavitrastriya IzvarE pratyAzAmakurvvan tA api tAdRzImEva bhUSAM dhArayantyO nijasvAminAM vazyA abhavan| \p \v 6 tathaiva sArA ibrAhImO vazyA satI taM patimAkhyAtavatI yUyanjca yadi sadAcAriNyO bhavatha vyAkulatayA ca bhItA na bhavatha tarhi tasyAH kanyA AdhvE| \p \v 7 hE puruSAH, yUyaM jnjAnatO durbbalatarabhAjanairiva yOSidbhiH sahavAsaM kuruta, Ekasya jIvanavarasya sahabhAginIbhyatAbhyaH samAdaraM vitarata ca na cEd yuSmAkaM prArthanAnAM bAdhA janiSyatE| \p \v 8 vizESatO yUyaM sarvva EkamanasaH paraduHkhai rduHkhitA bhrAtRpramiNaH kRpAvantaH prItibhAvAzca bhavata| \p \v 9 aniSTasya parizOdhEnAniSTaM nindAyA vA parizOdhEna nindAM na kurvvanta AziSaM datta yatO yUyam AziradhikAriNO bhavitumAhUtA iti jAnItha| \p \v 10 aparanjca, jIvanE prIyamANO yaH sudinAni didRkSatE| pApAt jihvAM mRSAvAkyAt svAdharau sa nivarttayEt| \p \v 11 sa tyajEd duSTatAmArgaM satkriyAnjca samAcarEt| mRgayANazca zAntiM sa nityamEvAnudhAvatu| \p \v 12 lOcanE paramEzasyOnmIlitE dhArmmikAn prati| prArthanAyAH kRtE tESAH tacchrOtrE sugamE sadA| krOdhAsyanjca parEzasya kadAcAriSu varttatE| \p \v 13 aparaM yadi yUyam uttamasyAnugAminO bhavatha tarhi kO yuSmAn hiMsiSyatE? \p \v 14 yadi ca dharmmArthaM klizyadhvaM tarhi dhanyA bhaviSyatha| tESAm AzagkayA yUyaM na bibhIta na vigkta vA| \p \v 15 manObhiH kintu manyadhvaM pavitraM prabhumIzvaraM| aparanjca yuSmAkam AntarikapratyAzAyAstattvaM yaH kazcit pRcchati tasmai zAntibhItibhyAm uttaraM dAtuM sadA susajjA bhavata| \p \v 16 yE ca khrISTadharmmE yuSmAkaM sadAcAraM dUSayanti tE duSkarmmakAriNAmiva yuSmAkam apavAdEna yat lajjitA bhavEyustadarthaM yuSmAkam uttamaH saMvEdO bhavatu| \p \v 17 IzvarasyAbhimatAd yadi yuSmAbhiH klEzaH sOPhavyastarhi sadAcAribhiH klEzasahanaM varaM na ca kadAcAribhiH| \p \v 18 yasmAd Izvarasya sannidhim asmAn AnEtum adhArmmikANAM vinimayEna dhArmmikaH khrISTO 'pyEkakRtvaH pApAnAM daNPaM bhuktavAn, sa ca zarIrasambandhE mAritaH kintvAtmanaH sambandhE puna rjIvitO 'bhavat| \p \v 19 tatsambandhE ca sa yAtrAM vidhAya kArAbaddhAnAm AtmanAM samIpE vAkyaM ghOSitavAn| \p \v 20 purA nOhasya samayE yAvat pOtO niramIyata tAvad Izvarasya dIrghasahiSNutA yadA vyalambata tadA tE'nAjnjAgrAhiNO'bhavan| tEna pOtOnAlpE'rthAd aSTAvEva prANinastOyam uttIrNAH| \p \v 21 tannidarzananjcAvagAhanaM (arthataH zArIrikamalinatAyA yastyAgaH sa nahi kintvIzvarAyOttamasaMvEdasya yA pratajnjA saiva) yIzukhrISTasya punarutthAnEnEdAnIm asmAn uttArayati, \p \v 22 yataH sa svargaM gatvEzvarasya dakSiNE vidyatE svargIyadUtAH zAsakA balAni ca tasya vazIbhUtA abhavan| \c 4 \p \v 1 asmAkaM vinimayEna khrISTaH zarIrasambandhE daNPaM bhuktavAn atO hEtOH zarIrasambandhE yO daNPaM bhuktavAn sa pApAt mukta \p \v 2 itibhAvEna yUyamapi susajjIbhUya dEhavAsasyAvaziSTaM samayaM punarmAnavAnAm icchAsAdhanArthaM nahi kintvIzvarasyEcchAsAdhanArthaM yApayata| \p \v 3 AyuSO yaH samayO vyatItastasmin yuSmAbhi ryad dEvapUjakAnAm icchAsAdhanaM kAmakutsitAbhilASamadyapAnaraggarasamattatAghRNArhadEvapUjAcaraNanjcAkAri tEna bAhulyaM| \p \v 4 yUyaM taiH saha tasmin sarvvanAzapagkE majjituM na dhAvatha, ityanEnAzcaryyaM vijnjAya tE yuSmAn nindanti| \p \v 5 kintu yO jIvatAM mRtAnAnjca vicAraM karttum udyatO'sti tasmai tairuttaraM dAyiSyatE| \p \v 6 yatO hEtO ryE mRtAstESAM yat mAnavOddEzyaH zArIrikavicAraH kintvIzvarOddEzyam AtmikajIvanaM bhavat tadarthaM tESAmapi sannidhau susamAcAraH prakAzitO'bhavat| \p \v 7 sarvvESAm antimakAla upasthitastasmAd yUyaM subuddhayaH prArthanArthaM jAgratazca bhavata| \p \v 8 vizESataH parasparaM gAPhaM prEma kuruta, yataH, pApAnAmapi bAhulyaM prEmnaivAcchAdayiSyatE| \p \v 9 kAtarOktiM vinA parasparam AtithyaM kRruta| \p \v 10 yEna yO varO labdhastEnaiva sa param upakarOtR, itthaM yUyam Izvarasya bahuvidhaprasAdasyOttamA bhANPAgArAdhipA bhavata| \p \v 11 yO vAkyaM kathayati sa Izvarasya vAkyamiva kathayatu yazca param upakarOti sa IzvaradattasAmarthyAdivOpakarOtu| sarvvaviSayE yIzukhrISTEnEzvarasya gauravaM prakAzyatAM tasyaiva gauravaM parAkramazca sarvvadA bhUyAt| AmEna| \p \v 12 hE priyatamAH, yuSmAkaM parIkSArthaM yastApO yuSmAsu varttatE tam asambhavaghaTitaM matvA nAzcaryyaM jAnIta, \p \v 13 kintu khrISTEna klEzAnAM sahabhAgitvAd Anandata tEna tasya pratApaprakAzE'pyAnanandEna praphullA bhaviSyatha| \p \v 14 yadi khrISTasya nAmahEtunA yuSmAkaM nindA bhavati tarhi yUyaM dhanyA yatO gauravadAyaka IzvarasyAtmA yuSmAsvadhitiSThati tESAM madhyE sa nindyatE kintu yuSmanmadhyE prazaMsyatE| \p \v 15 kintu yuSmAkaM kO'pi hantA vA cairO vA duSkarmmakRd vA parAdhikAracarccaka iva daNPaM na bhugktAM| \p \v 16 yadi ca khrISTIyAna iva daNPaM bhugktE tarhi sa na lajjamAnastatkAraNAd IzvaraM prazaMsatu| \p \v 17 yatO vicArasyArambhasamayE Izvarasya mandirE yujyatE yadi cAsmatsvArabhatE tarhIzvarIyasusaMvAdAgrAhiNAM zESadazA kA bhaviSyati? \p \v 18 dhArmmikEnApi cEt trANam atikRcchrENa gamyatE| tarhyadhArmmikapApibhyAm AzrayaH kutra lapsyatE| \p \v 19 ata IzvarEcchAtO yE duHkhaM bhunjjatE tE sadAcArENa svAtmAnO vizvAsyasraSTurIzvasya karAbhyAM nidadhatAM| \c 5 \p \v 1 khrISTasya klEzAnAM sAkSI prakAziSyamANasya pratApasyAMzI prAcInazcAhaM yuSmAkaM prAcInAn vinIyEdaM vadAmi| \p \v 2 yuSmAkaM madhyavarttI ya Izvarasya mESavRndO yUyaM taM pAlayata tasya vIkSaNaM kuruta ca, AvazyakatvEna nahi kintu svEcchAtO na va kulObhEna kintvicchukamanasA| \p \v 3 aparam aMzAnAm adhikAriNa iva na prabhavata kintu vRndasya dRSTAntasvarUpA bhavata| \p \v 4 tEna pradhAnapAlaka upasthitE yUyam amlAnaM gauravakirITaM lapsyadhvE| \p \v 5 hE yuvAnaH, yUyamapi prAcInalOkAnAM vazyA bhavata sarvvE ca sarvvESAM vazIbhUya namratAbharaNEna bhUSitA bhavata, yataH,AtmAbhimAnilOkAnAM vipakSO bhavatIzvaraH| kintu tEnaiva namrEbhyaH prasAdAd dIyatE varaH| \p \v 6 atO yUyam Izvarasya balavatkarasyAdhO namrIbhUya tiSThata tEna sa ucitasamayE yuSmAn uccIkariSyati| \p \v 7 yUyaM sarvvacintAM tasmin nikSipata yataH sa yuSmAn prati cintayati| \p \v 8 yUyaM prabuddhA jAgratazca tiSThata yatO yuSmAkaM prativAdI yaH zayatAnaH sa garjjanakArI siMha iva paryyaTan kaM grasiSyAmIti mRgayatE, \p \v 9 atO vizvAsE susthirAstiSThantastEna sArddhaM yudhyata, yuSmAkaM jagannivAsibhrAtRSvapi tAdRzAH klEzA varttanta iti jAnIta| \p \v 10 kSaNikaduHkhabhOgAt param asmabhyaM khrISTEna yIzunA svakIyAnantagauravadAnArthaM yO'smAn AhUtavAn sa sarvvAnugrAhIzvaraH svayaM yuSmAn siddhAn sthirAn sabalAn nizcalAMzca karOtu| \p \v 11 tasya gauravaM parAkramazcAnantakAlaM yAvad bhUyAt| AmEn| \p \v 12 yaH silvAnO (manyE) yuSmAkaM vizvAsyO bhrAtA bhavati tadvArAhaM saMkSEpENa likhitvA yuSmAn vinItavAn yUyanjca yasmin adhitiSThatha sa EvEzvarasya satyO 'nugraha iti pramANaM dattavAn| \p \v 13 yuSmAbhiH sahAbhirucitA yA samiti rbAbili vidyatE sA mama putrO mArkazca yuSmAn namaskAraM vEdayati| \p \v 14 yUyaM prEmacumbanEna parasparaM namaskuruta| yIzukhrISTAzritAnAM yuSmAkaM sarvvESAM zAnti rbhUyAt| AmEn|